18.06.2017 Views

Patna Dharmapada

An edition of the Patna Dharmapada by Margaret Cone with parallels from the Pāli Dhammapada, a study of the prosody, an analysis of the metre and several indexes.

An edition of the Patna Dharmapada by Margaret Cone with parallels from the Pāli Dhammapada, a study of the prosody, an analysis of the metre and several indexes.

SHOW MORE
SHOW LESS

You also want an ePaper? Increase the reach of your titles

YUMPU automatically turns print PDFs into web optimized ePapers that Google loves.

<strong>Patna</strong> <strong>Dharmapada</strong> - 158<br />

[329 a-d ≈ Dhp 144 , Daṇḍavaggo; ef ≈ Sn 2.9 v. 7cd]<br />

−−⏑−¦−,⏑¦−⏑−−¦¦−−⏑−,¦⏑−⏑¦−⏑−− Triṣṭubh x 2<br />

aśśo va bhadro kaṣāya puṭṭho 326 ātāpino saviṁgaṇo carāṇo |<br />

−−⏑,−¦−⏑⏑¦−⏑−⏑−¦¦⏑−⏑−,¦−⏑⏑¦−⏑−⏑− Jagatī x 4<br />

śraddhāya sīlena ca vīriyeṇa ca samādhinā dhammavipaśśanāya ca |<br />

−−⏑−¦−⏑,⏑¦−⏑−⏑−¦¦⏑−⏑−¦−⏑,⏑¦−⏑−⏑−<br />

te khāntisoracchasamādhisaṁṭhitā śutassa praṁñāya 327 ca sāram ajjhagū ||<br />

−−⏑−¦−−,⏑¦−⏑−−¦¦−−⏑−,¦−−⏑¦−⏑−⏑ Tuṭṭhubha x 2<br />

asso yathā bhadro kasāniviṭṭho ātāpino saṁvegino bhavātha.<br />

−−⏑,−¦−⏑⏑¦−⏑−⏑−¦¦⏑−⏑−,¦−⏑⏑¦−⏑−⏑− Jagatī x 4<br />

saddhāya sīlena ca vīriyena ca samādhinā dhammavinicchayena ca,<br />

−−⏑−¦−,⏑⏑¦−⏑−⏑−¦¦⏑−⏑⏑¦−,⏑⏑¦−⏑−⏑−<br />

sampannavijjācaraṇā patissatā pahassatha dukkham idaṁ anappakaṁ.<br />

————<br />

−−⏑−¦−⏑⏑¦−⏑−⏑−¦¦⏑−⏑−¦−⏑⏑¦−⏑−⏑− Jagatī x 2<br />

te santisoraccasamādhisaṇṭhitā sutassa paññāya ca sāram ajjhagū ||<br />

[330]<br />

−−−−¦−⏑⏑−¦¦−−−−¦⏑−⏑− bhavipulā<br />

yo driṣṭe 328 dhaṁme labhati śraddhāṁ praṁñāṁ anuttarāṁ |<br />

⏑−⏑−¦⏑−−−¦¦−⏑−−¦⏑−⏑−<br />

sa ve mahaddhano loke moham aṁñaṁ bahuṁ dhanaṁ 329 ||<br />

[331 ≈ Dhp 303, Pakiṇṇakavaggo]<br />

−−−−¦⏑−−−¦¦⏑⏑−⏑¦⏑−⏑−<br />

śraddho sīlena saṁpanno yaśabhogasamāhito |<br />

−−−⏑¦⏑−−−¦¦−⏑−−¦⏑−⏑−<br />

yaṁ yaṁ so bhajate deśaṁ tattha tattheva pūjiyo ||<br />

−−−−¦⏑−−−¦¦⏑−−⏑¦⏑−⏑−<br />

saddho sīlena sampanno yasobhogasamappito,<br />

−−⏑−¦−⏑⏑−¦¦−⏑−−¦⏑−⏑− bhavipulā<br />

yaṁ yaṁ padesaṁ bhajati tattha tattheva pūjito.<br />

326 The break is one syllable short in this line, reading yathā as in the Pāḷi verse would repair the<br />

metre.<br />

327 I count pr- as not making position here to give the normal opening.<br />

328 Written dṛṣṭ- elsewhere, cf. 3, 4, 31, 59, 169, 170, 314, 315, and the colophon. It appears the<br />

manuscript reads ya tha driṣṭe, with tha crossed out.<br />

329 I can find no parallel to this verse in the other rescensions, but line c occurs verbatim at Aṅg.<br />

Bk. 7, Sutta 7, v. 2c.

Hooray! Your file is uploaded and ready to be published.

Saved successfully!

Ooh no, something went wrong!