18.06.2017 Views

Patna Dharmapada

An edition of the Patna Dharmapada by Margaret Cone with parallels from the Pāli Dhammapada, a study of the prosody, an analysis of the metre and several indexes.

An edition of the Patna Dharmapada by Margaret Cone with parallels from the Pāli Dhammapada, a study of the prosody, an analysis of the metre and several indexes.

SHOW MORE
SHOW LESS

You also want an ePaper? Increase the reach of your titles

YUMPU automatically turns print PDFs into web optimized ePapers that Google loves.

<strong>Patna</strong> <strong>Dharmapada</strong> - 98<br />

[151 ≈ Dhp 344]<br />

−−⏑⏑¦−⏑−⏑−−¦¦⏑⏑−−⏑⏑¦−⏑−⏑− Aupacchandasaka / Vaitālīya<br />

yo nivvanadho vanā tu mutto vanamutto vanam eva dhāvati |<br />

−−⏑⏑¦−⏑−⏑−¦¦−−−⏑⏑¦−⏑−⏑− Vaitālīya x 2<br />

taṁ puggalam etha paśśatha mutto bandhanam eva dhāvati ||<br />

−−⏑⏑¦−⏑−⏑−−¦¦⏑⏑−−⏑⏑¦−⏑−⏑− Opacchandasaka / Vetālīya<br />

yo nibbanatho vanādhimutto vanamutto vanam eva dhāvati<br />

−−⏑⏑¦−⏑−⏑−¦¦−−−⏑⏑¦−⏑−⏑− Vetālīya x 2<br />

taṁ puggalam etha passatha mutto bandhanam eva dhāvati.<br />

[152 ≈ Dhp 356]<br />

⏑⏑−−¦⏑−−−¦¦−⏑−−¦⏑−⏑−<br />

ttriṇadoṣāṇi khettrāṇi rāgadoṣā ayaṁ prajā |<br />

−−⏑−¦⏑−−−¦¦−−−⏑¦⏑−⏑−<br />

tassā hi vītarāgesu dinnaṁ hoti mahapphalaṁ 178 ||<br />

⏑⏑−−¦⏑−−−¦¦−⏑−−¦⏑−⏑−<br />

tiṇadosāni khettāni rāgadosā ayaṁ pajā,<br />

−−⏑−¦⏑−−−¦¦−−−⏑¦⏑−⏑−<br />

tasmā hi vītarāgesu dinnaṁ hoti mahapphalaṁ.<br />

[153 ≈ Dhp 357]<br />

⏑⏑−−¦⏑−−−¦¦−⏑−−¦⏑−⏑−<br />

ttriṇadoṣāṇi khettrāṇi doṣadoṣā ayaṁ prajā |<br />

−−⏑−¦⏑−−−¦¦−−−⏑¦⏑−⏑−<br />

tassā hi vītadoṣesu dinnaṁ hoti mahapphalaṁ ||<br />

⏑⏑−−¦⏑−−−¦¦−⏑−−¦⏑−⏑−<br />

tiṇadosāni khettāni dosadosā ayaṁ pajā,<br />

−−⏑−¦⏑−−−¦¦−−−⏑¦⏑−⏑−<br />

tasmā hi vītadosesu dinnaṁ hoti mahapphalaṁ.<br />

[154 ≈ Dhp 358]<br />

⏑⏑−−¦⏑−−−¦¦−⏑−−¦⏑−⏑−<br />

ttriṇadoṣāṇi khettrāṇi mohadoṣā ayaṁ prajā |<br />

−−⏑−¦⏑−−−¦¦−−−⏑¦⏑−⏑−<br />

tassā hi vītamohesu dinnaṁ hoti mahapphalaṁ ||<br />

⏑⏑−−¦⏑−−−¦¦−⏑−−¦⏑−⏑−<br />

tiṇadosāni khettāni mohadosā ayaṁ pajā,<br />

−−⏑−¦⏑−−−¦¦−−−⏑¦⏑−⏑−<br />

tasmā hi vītamohesu dinnaṁ hoti mahapphalaṁ.<br />

178 This and the next two verses occur in the same order at the end of the Pāḷi Taṇhāvaggo.

Hooray! Your file is uploaded and ready to be published.

Saved successfully!

Ooh no, something went wrong!