18.06.2017 Views

Patna Dharmapada

An edition of the Patna Dharmapada by Margaret Cone with parallels from the Pāli Dhammapada, a study of the prosody, an analysis of the metre and several indexes.

An edition of the Patna Dharmapada by Margaret Cone with parallels from the Pāli Dhammapada, a study of the prosody, an analysis of the metre and several indexes.

SHOW MORE
SHOW LESS

You also want an ePaper? Increase the reach of your titles

YUMPU automatically turns print PDFs into web optimized ePapers that Google loves.

<strong>Patna</strong> <strong>Dharmapada</strong> - 163<br />

[345 ≈ Dhp 35]<br />

−−⏑−¦⏑⏑⏑−¦¦−⏑−⏑¦⏑−⏑− navipulā<br />

dunniggrahassa laghuno yatthakāmanipātino |<br />

−−⏑⏑¦⏑−−−¦¦−−−−¦⏑−⏑−<br />

cittassa damatho sādhu cittaṁ dāntaṁ sukhāvahaṁ ||<br />

−−⏑−¦⏑⏑⏑−¦¦−⏑−⏑¦⏑−⏑− navipulā<br />

dunniggahassa lahuno yatthakāmanipātino,<br />

−−⏑⏑¦⏑−−−¦¦−−−−¦⏑−⏑−<br />

cittassa damatho sādhu cittaṁ dantaṁ sukhāvahaṁ.<br />

[346 ≈ Dhp 36]<br />

⏑−⏑−¦⏑⏑⏑−¦¦−⏑−⏑¦⏑−⏑− navipulā<br />

sududdaśaṁ sunipuṇaṁ yatthakāmanipātinaṁ |<br />

−−−−¦⏑−−−¦¦−⏑−−¦⏑−⏑−<br />

cittaṁ rakkheya medhāvī tadhi guttaṁ sukhāvahaṁ ||<br />

⏑−⏑−¦⏑⏑⏑−¦¦−⏑−⏑¦⏑−⏑− navipulā<br />

sududdasaṁ sunipuṇaṁ yatthakāmanipātinaṁ,<br />

−−−−¦⏑−−−¦¦−−−−¦⏑−⏑−<br />

cittaṁ rakkhetha medhāvī cittaṁ guttaṁ sukhāvahaṁ.<br />

[347 ≈ Dhp 39]<br />

⏑−−⏑¦⏑−−−¦¦⏑−−⏑¦⏑−⏑−<br />

anaprāśrayamāṇassa ananvāhatacetaso |<br />

−−−−¦⏑−−−¦¦−⏑−⏑¦⏑−⏑−<br />

hettā kallāṇapāpāni nāsti jāgarato bhayaṁ ||<br />

⏑⏑−⏑¦⏑−−−¦¦⏑−−⏑¦⏑−⏑−<br />

anavassutacittassa ananvāhatacetaso,<br />

−⏑−⏑¦⏑−−−¦¦−⏑−⏑¦⏑−⏑−<br />

puññapāpapahīnassa natthi jāgarato bhayaṁ.<br />

[348 ≈ Dhp 79, Paṇḍitavaggo]<br />

−−−⏑¦⏑−−−¦¦−⏑−−¦⏑−⏑−<br />

dhammaprītirasaṁ pāttā viprasannena cetasā |<br />

−−⏑−¦⏑−−−¦¦⏑−⏑⏑¦⏑−⏑−<br />

ay i rapravedite dhamme sadā ramati paṇḍito ||<br />

−⏑−⏑¦⏑−−−¦¦−⏑−−¦⏑−⏑−<br />

dhammapīti sukhaṁ seti vippasannena cetasā,<br />

−−⏑−¦⏑−−−¦¦⏑−⏑⏑¦⏑−⏑−<br />

ar i yappavedite dhamme sadā ramati paṇḍito.

Hooray! Your file is uploaded and ready to be published.

Saved successfully!

Ooh no, something went wrong!