18.06.2017 Views

Patna Dharmapada

An edition of the Patna Dharmapada by Margaret Cone with parallels from the Pāli Dhammapada, a study of the prosody, an analysis of the metre and several indexes.

An edition of the Patna Dharmapada by Margaret Cone with parallels from the Pāli Dhammapada, a study of the prosody, an analysis of the metre and several indexes.

SHOW MORE
SHOW LESS

Create successful ePaper yourself

Turn your PDF publications into a flip-book with our unique Google optimized e-Paper software.

<strong>Patna</strong> <strong>Dharmapada</strong> - 135<br />

15: Āsava<br />

[261 ≈ Dhp 85, Paṇḍitavaggo]<br />

−⏑−−¦⏑−−−¦¦−⏑−−¦⏑−⏑−<br />

appakā te manuṣyesu ye janā pāragāmino |<br />

⏑−⏑⏑¦⏑−⏑−¦¦−⏑−−¦⏑−⏑− Anuṣṭubh<br />

athāyam itarā prajā tīram evānudhāvati 266 ||<br />

−⏑−−¦⏑−−−¦¦−⏑−−¦⏑−⏑−<br />

appakā te manussesu ye janā pāragāmino,<br />

⏑−−⏑¦⏑−⏑−¦¦−⏑−−¦⏑−⏑− Anuṭṭhubha<br />

athāyaṁ itarā pajā tīram evānudhāvati.<br />

[262 ≈ Dhp 86, Paṇḍitavaggo]<br />

−⏑−−¦⏑−−−¦¦−−−−¦⏑−⏑−<br />

ye ca kho saṁmadākkhāte dhamme dhaṁmānuvattino |<br />

−⏑−−¦⏑−−−¦¦−⏑−−¦⏑−⏑−<br />

te janā pāram ehiṁti maccudheyaṁ suduttaraṁ ||<br />

−⏑−−¦⏑−−−¦¦−−−−¦⏑−⏑−<br />

ye ca kho sammadakkhāte dhamme dhammānuvattino<br />

−⏑−−¦⏑−−−¦¦−⏑−−¦⏑−⏑−<br />

te janā pāram essanti maccudheyyaṁ suduttaraṁ.<br />

[263 ≈ Dhp 87, Paṇḍitavaggo]<br />

−−−−¦−⏑−−¦¦−−−−¦⏑−⏑− ravipulā<br />

kihne dhamme viprahāya 267 śukre bhāvetha paṇḍitā |<br />

−−⏑−¦⏑−−−¦¦⏑−−−¦⏑−⏑−<br />

okā anokam āgaṁma viveko yattha dūramaṁ ||<br />

−−−−¦−⏑−−¦¦−−−−¦⏑−⏑− ravipulā<br />

kaṇhaṁ dhammaṁ vippahāya sukkaṁ bhāvetha paṇḍito,<br />

−−⏑−¦−−−−¦¦⏑−−−¦⏑−⏑− mavipulā<br />

okā anokaṁ āgamma viveke yattha dūramaṁ.<br />

266 This and the next 4 verses occur in this sequence at the end of the Pāḷi Paṇḍitavaggo.<br />

267 I count pr- as making position to give ravipulā, otherwise we have savipulā.

Hooray! Your file is uploaded and ready to be published.

Saved successfully!

Ooh no, something went wrong!