18.06.2017 Views

Patna Dharmapada

An edition of the Patna Dharmapada by Margaret Cone with parallels from the Pāli Dhammapada, a study of the prosody, an analysis of the metre and several indexes.

An edition of the Patna Dharmapada by Margaret Cone with parallels from the Pāli Dhammapada, a study of the prosody, an analysis of the metre and several indexes.

SHOW MORE
SHOW LESS

Create successful ePaper yourself

Turn your PDF publications into a flip-book with our unique Google optimized e-Paper software.

<strong>Patna</strong> <strong>Dharmapada</strong> - 174<br />

[379 ≈ Dhp 106]<br />

−−−−¦⏑−−−¦¦−⏑−⏑¦⏑−⏑−<br />

māse māse sahasreṇa yo yajeya śataṁ samā |<br />

−−⏑−¦⏑−−−¦¦⏑−⏑⏑¦⏑−⏑−<br />

ekañ ca bhāvitāttānaṁ 361 muhuttam api pūjaye |<br />

−−⏑−¦⏑−−−¦¦−⏑−⏑¦⏑−⏑−<br />

sā eva pūjanā śreyo yac cha vaśśaśataṁ hutaṁ ||<br />

−−−−¦⏑−−−¦¦−⏑−⏑¦⏑−⏑−<br />

māse māse sahassena yo yajetha sataṁ samaṁ,<br />

−−⏑−¦⏑−−−¦¦⏑−⏑⏑¦⏑−⏑−<br />

ekañ ca bhāvitattānaṁ muhuttam api pūjaye,<br />

−−⏑−¦⏑−−−¦¦−−−⏑¦⏑−⏑−<br />

sā yeva pūjanā seyyo yañ ce vassasataṁ hutaṁ.<br />

[380 ≈ Dhp 107]<br />

−⏑−⏑¦⏑−−−¦¦−−⏑⏑¦⏑−⏑−<br />

yo ca vaśśaśataṁ jantū aggiṁ paricare vane |<br />

−−⏑−¦⏑−−−¦¦⏑−⏑⏑¦⏑−⏑−<br />

ekañ ca bhāvitāttānaṁ muhuttam api pūjaye |<br />

−−⏑−¦⏑−−−¦¦−⏑−⏑¦⏑−⏑−<br />

sā eva pūjanā śreyo yac cha vaśśaśataṁ hutaṁ ||<br />

−⏑−⏑¦⏑−−−¦¦−−⏑⏑¦⏑−⏑−<br />

yo ca vassasataṁ jantu aggiṁ paricare vane,<br />

−−⏑−¦⏑−−−¦¦⏑−⏑⏑¦⏑−⏑−<br />

ekañ ca bhāvitattānaṁ muhuttam api pūjaye,<br />

−−⏑−¦⏑−−−¦¦−−−⏑¦⏑−⏑−<br />

sā yeva pūjanā seyyo yañ ce vassasataṁ hutaṁ.<br />

[381 ≈ Dhp 108]<br />

−−⏑−¦−⏑,⏑¦−⏑−−¦¦−−⏑−,¦⏑⏑−¦−⏑−− Triṣṭubh x 4<br />

yaṁ kiñci yaṣṭaṁ va hutaṁ va loke saṁvatsaraṁ yajate puṁñapekhī |<br />

−−⏑−,¦⏑⏑−¦−⏑−−¦¦⏑⏑−⏑−,¦−⏑⏑¦−⏑−−<br />

sabbaṁ pi taṁ na catubbhāgam eti abhivādanā ujjugatesu śreyo 362 ||<br />

−−⏑−¦−⏑,⏑¦−⏑−−¦¦−−⏑−,¦⏑−⏑¦−⏑−− Tuṭṭhubha x 4<br />

yaṁ kiñci yiṭṭhaṁ ca hutaṁ ca loke saṁvaccharaṁ yajetha puññapekkho,<br />

−−⏑−,¦⏑⏑⏑¦−⏑−−¦¦⏑⏑−⏑−,¦−⏑⏑¦−⏑−−<br />

sabbam pi taṁ na catubhāgam eti abhivādanā ujjugatesu 363 seyyo.<br />

361 Text reads: bhāvitāttānaṁ. There is no discussion of the reading.<br />

362 I count śr- as not making position here to give the normal cadence.<br />

363 Ujju- is m.c. here to give the bhagaṇa break (−⏑⏑).

Hooray! Your file is uploaded and ready to be published.

Saved successfully!

Ooh no, something went wrong!