18.06.2017 Views

Patna Dharmapada

An edition of the Patna Dharmapada by Margaret Cone with parallels from the Pāli Dhammapada, a study of the prosody, an analysis of the metre and several indexes.

An edition of the Patna Dharmapada by Margaret Cone with parallels from the Pāli Dhammapada, a study of the prosody, an analysis of the metre and several indexes.

SHOW MORE
SHOW LESS

You also want an ePaper? Increase the reach of your titles

YUMPU automatically turns print PDFs into web optimized ePapers that Google loves.

<strong>Patna</strong> <strong>Dharmapada</strong> - 180<br />

[22: Uraga]<br />

[Uragasuttaṁ, Sn 1.1]<br />

[398 ≈ Sn 1.1 v.5]<br />

−−⏑⏑¦−⏑−⏑−−¦¦⏑⏑−−⏑⏑¦⏑⏑−⏑−− Aupacchandasaka x 4<br />

yo nā ’jjhagamī bhavesu sāraṁ vicinaṁ puṣpam iva 367 udumbaresu |<br />

−−⏑⏑¦−⏑−⏑−−¦¦⏑⏑−−⏑⏑¦−⏑−⏑−−<br />

so bhikkhu jahāti orapāraṁ urago jinnam iva ttacāṁ purāṇiṁ ||<br />

−−⏑⏑¦−⏑−⏑−−¦¦⏑⏑−−⏑⏑¦⏑⏑−⏑−− Opacchandasaka x 4<br />

yo nājjhagamā bhavesu sāraṁ vicinaṁ puppham iva udumbaresu,<br />

−−⏑⏑¦−⏑−⏑−−¦¦⏑⏑−−⏑⏑¦⏑⏑−⏑−−<br />

so bhikkhu jahāti orapāraṁ urago jiṇṇam iva tacaṁ 368 purāṇaṁ.<br />

[399 ≈ Ud-v 32.62, Bhikṣuvargaḥ]<br />

−−⏑⏑¦−⏑−⏑−−¦¦⏑⏑−−⏑⏑¦−⏑−⏑−− Aupacchandasaka x 4<br />

yo uppatitaṁ vineti rāgaṁ visaṭaṁ sappaviṣam va oṣadhīhi |<br />

−−⏑⏑¦−⏑−⏑−−¦¦⏑⏑−−⏑⏑¦−⏑−⏑−−<br />

so bhikkhu jahāti orapāraṁ urago jinnam iva ttacāṁ purāṇiṁ 369 ||<br />

−−⏑⏑¦−⏑−⏑−−¦¦⏑⏑−−⏑⏑¦−⏑−⏑−− Aupacchandasaka x 4<br />

yas tūtpatitaṁ nihanti rāgaṁ visṛtaṁ sarpaviṣaṁ yathauṣadhena |<br />

⏑⏑−⏑⏑¦−⏑−⏑−−¦¦⏑⏑−−⏑⏑¦−⏑−⏑−⏑<br />

sa tu bhikṣur idaṁ jahāty apāraṁ hy urago jīrṇam iva tvacaṁ purāṇam ||<br />

[400 ≈ Ud-v 32.63, Bhikṣuvargaḥ]<br />

−−⏑⏑¦−⏑−⏑−−¦¦⏑⏑−−⏑⏑¦−⏑−⏑−− Aupacchandasaka x 4<br />

yo uppatitaṁ vineti doṣaṁ visaṭaṁ sappaviṣaṁ va oṣadhīhi |<br />

−−⏑⏑¦−⏑−⏑−−¦¦⏑⏑−−⏑⏑¦−⏑−⏑−−<br />

so bhikkhu jahāti orapāraṁ urago jinnam iva ttacāṁ purāṇiṁ ||<br />

−−⏑⏑¦−⏑−⏑−−¦¦⏑⏑−−⏑⏑¦−⏑−⏑−− Aupacchandasaka x 4<br />

yas tūtpatitaṁ nihanti dveṣaṁ visṛtaṁ sarpaviṣaṁ yathauṣadhena |<br />

⏑⏑−⏑⏑¦−⏑−⏑−−¦¦⏑⏑−−⏑⏑¦−⏑−⏑−−<br />

sa tu bhikṣur idaṁ jahāty apāraṁ hy urago jīrṇam iva tvacaṁ purāṇam ||<br />

367 We need to read ivā here to correct the metre (same in the Pāḷi verse).<br />

368 We need to read tvacaṁ here and throughout to give the normal cadence.<br />

369 This and the next 4 verses have arisen through keyword substitution: rāgaṁ, doṣaṁ, mohaṁ,<br />

krodhaṁ, mānaṁ; the same substitution series occurs again immediately after this one.

Hooray! Your file is uploaded and ready to be published.

Saved successfully!

Ooh no, something went wrong!