18.06.2017 Views

Patna Dharmapada

An edition of the Patna Dharmapada by Margaret Cone with parallels from the Pāli Dhammapada, a study of the prosody, an analysis of the metre and several indexes.

An edition of the Patna Dharmapada by Margaret Cone with parallels from the Pāli Dhammapada, a study of the prosody, an analysis of the metre and several indexes.

SHOW MORE
SHOW LESS

Create successful ePaper yourself

Turn your PDF publications into a flip-book with our unique Google optimized e-Paper software.

<strong>Patna</strong> <strong>Dharmapada</strong> - 59<br />

[42 ab cf. Iti 96 v.3ab; cd ≈ Sn 3.12 v. 26cd]<br />

⏑⏑−−¦⏑−−−¦¦−⏑−⏑¦⏑−⏑−<br />

sa khu so khīṇasaṁyogo khīṇamānapunabbhavo |<br />

−−⏑−¦−,−−−¦¦−−⏑⏑−¦⏑−⏑− mavipulā<br />

saṁghāvasevī dhammaṭṭho saṁghaṁ na upeti vedagū ||<br />

−⏑−−¦⏑−⏑−¦¦−⏑−⏑¦⏑−⏑− Anuṭṭhubha<br />

ye ca kho chinnasaṁsayā khīṇamānapunabbhavā<br />

−−−−¦⏑−−−¦¦−−−−¦⏑−⏑−<br />

te ve pāraṁ gatā loke ye pattā āsavakkhayaṁ.<br />

————<br />

−−−−¦⏑−−−¦¦−⏑−−¦⏑−⏑− pathyā<br />

ārogyaṁ sammad aññāya āsavānaṁ parikkhayā,<br />

−−⏑−¦−,−−−¦¦−−⏑⏑−¦⏑−⏑− mavipulā<br />

saṅkhāya sevī dhammaṭṭho saṅkhaṁ na upeti vedagū.<br />

[43 ≈ Dhp 408]<br />

⏑−⏑−¦−⏑⏑−¦¦⏑−−⏑¦⏑−⏑− bhavipulā<br />

akakkaśiṁ vinnapaṇiṁ girāṁ saccam udīraye |<br />

−⏑−⏑¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−<br />

tāya nābhiṣape kaṁci tam ahaṁ brūmi brāhmaṇaṁ ||<br />

⏑−⏑−¦−⏑⏑−¦¦⏑−−−¦⏑−⏑− bhavipulā<br />

akakkasaṁ viññapaniṁ giraṁ saccaṁ udīraye,<br />

−⏑−⏑¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−<br />

yāya nābhisaje kañci tam ahaṁ brūmi brāhmaṇaṁ.<br />

[44 ≈ Dhp 404]<br />

⏑−−−¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−<br />

asaṁsaṭṭhaṁ gṛhaṭṭhehi anagārehi 68 cūbhayaṁ |<br />

⏑−⏑−¦−−−−¦¦⏑⏑−−¦⏑−⏑− mavipulā<br />

anokasāriṁ appicchaṁ tam ahaṁ brūmi brāhmaṇaṁ ||<br />

⏑−−−¦⏑−−−¦¦⏑−−−¦⏑−⏑−<br />

asaṁsaṭṭhaṁ gahaṭṭhehi anāgārehi cūbhayaṁ,<br />

⏑−⏑−¦−−−−¦¦⏑⏑−−¦⏑−⏑− mavipulā<br />

anokasāriṁ appicchaṁ tam ahaṁ brūmi brāhmaṇaṁ.<br />

68 This seems to be a scribal error for the intended anāgārehi.

Hooray! Your file is uploaded and ready to be published.

Saved successfully!

Ooh no, something went wrong!