18.06.2017 Views

Patna Dharmapada

An edition of the Patna Dharmapada by Margaret Cone with parallels from the Pāli Dhammapada, a study of the prosody, an analysis of the metre and several indexes.

An edition of the Patna Dharmapada by Margaret Cone with parallels from the Pāli Dhammapada, a study of the prosody, an analysis of the metre and several indexes.

SHOW MORE
SHOW LESS

You also want an ePaper? Increase the reach of your titles

YUMPU automatically turns print PDFs into web optimized ePapers that Google loves.

<strong>Patna</strong> <strong>Dharmapada</strong> Indexes - 213<br />

yassa saṁbodhiaṁgehi samaṁ cittaṁ subhāvitaṁ [265]<br />

yassa sabbe ahorātte ahiṁsāya rato mano [249]<br />

yassa sabbe ahorātte niccaṁ kāyagatā satī [251]<br />

yassa sabbe ahorātte bhāvanāya rato mano [250]<br />

yassendriyāṇi samathaṁ gatāni aśśā yathā sārathinā sudāntā [89]<br />

yāvaj jīvaṁ pi ce bālo paṇḍite payirupāsati [191]<br />

yāvatā vanadho na cchijjati aṇumātto pi narassa ñātisu [362]<br />

yāvad eva anatthāya ñāttaṁ bālassa jāyati [177]<br />

ye keci śokā paridevitaṁ vā dukkhaṁ va lokamhi anekarūpaṁ [84]<br />

ye ca kho saṁmadākkhāte dhamme dhaṁmānuvattino [262]<br />

ye jhānaprasutā dhīrā nekkhaṁmo ’paśame ratā [244]<br />

ye sattaśaṇḍāṁ paṭhaviṁ vijettā rājariṣayo yajamānā ’nupariyagu [247]<br />

yesaṁ ca susamāraddhā niccaṁ kāyagatā satī [267]<br />

yesā ’savā parikkhīṇā āhāre ca aniśśitā [270]<br />

yesāṁ sannicayo nāsti ye pariñātabhojanā [87]<br />

yo apraduṣṭassa naro praduṣyati śuddhassa poṣassa anaṁgaṇassa [115]<br />

yo uppatitaṁ vineti krodhaṁ visaṭaṁ sappaviṣaṁ va oṣadhīhi [402]<br />

yo uppatitaṁ vineti doṣaṁ visaṭaṁ sappaviṣaṁ va oṣadhīhi [400]<br />

yo uppatitaṁ vineti mānaṁ visaṭaṁ sappaviṣaṁ va oṣadhīhi [403]<br />

yo uppatitaṁ vineti mohaṁ visaṭaṁ sappaviṣaṁ va oṣadhīhi [401]<br />

yo uppatitaṁ vineti rāgaṁ visaṭaṁ sappaviṣam va oṣadhīhi [399]<br />

yo krodham udicchiyā aśeṣaṁ bisapuṣpaṁ va sareruhaṁ vigāhya [407]<br />

yo ca gāthāśataṁ bhāṣe anatthapadasāhitaṁ [377]<br />

yo ca vaśśaśataṁ jantū aggiṁ paricare vane [380]<br />

yo ca vaśśaśataṁ jīve apaśśaṁ udayavyayaṁ [393]<br />

yo ca vaśśaśataṁ jīve apaśśaṁ dhammam uttamaṁ [394]<br />

yo ca vaśśaśataṁ jīve kusīdo hīnavīriyo [392]<br />

yo ca vaśśaśataṁ jīve duśśīlo asamāhito [390]<br />

yo ca vaśśaśataṁ jīve dupraṁño asamāhito [391]<br />

yo ca vaśśasataṁ jīve apaśśaṁ amataṁ padaṁ [395]<br />

yo ca vaśśasataṁ jīve aprāpya āsavakkhayaṁ [397]<br />

yo ca vaśśasataṁ jīve saddhaṁme apratiṣṭhito [396]<br />

yo cetāṁ sahate jaṁmiṁ tahnāṁ loke duraccayāṁ [139]<br />

yo tahnam udicchiyā aśeṣaṁ saritāṁ śīgharayāṁ viśodhayittā [410]<br />

yo tu buddhañ ca dhammañ ca saghaṁ ca śaraṇaṁ gato [218]<br />

yo tu vāntakaṣāyassa śīlehi susamāhito [95]<br />

yo tu vinīya sāraṁbhaṁ aprasādaṁ ca cetaso [337]<br />

yo tu śameti pāpāni aṇutthūlāni sabbaśo [236]<br />

yo ’tha metteṇa cittena sabbe prāṇe nukaṁpati [248]<br />

yo doṣam udicchiyā aśeṣaṁ bisapuṣpaṁ va sareruhaṁ vigāhya [405]<br />

yo driṣṭe dhaṁme labhati śraddhāṁ praṁñāṁ anuttarāṁ [330]<br />

yo na hanti na ghāteti na jināti na jāpaye [252]<br />

yo nā ’ccasarī na preccasārī sabbaṁ vītasarī imaṁ prapañcaṁ [411]<br />

yo nā ’ccasarī na preccasārī sabbam idaṁ vitadhaṁ ti moṣadhaṁmaṁ [412]<br />

yo nā ’jjhagamī bhavesu sāraṁ vicinaṁ puṣpam iva udumbaresu [398]<br />

yo nivvanadho vanā tu mutto vanamutto vanam eva dhāvati [151]<br />

yo bālo bālamānī paṇḍito cāpi tattha so [184]<br />

yo mānam udicchiyā aśeṣaṁ bisapuṣpaṁ va sareruhaṁ vigāhya [408]<br />

yo mukhe saṁyyato bhikkhū mantābhāṣī anuddhato [54]

Hooray! Your file is uploaded and ready to be published.

Saved successfully!

Ooh no, something went wrong!