18.06.2017 Views

Patna Dharmapada

An edition of the Patna Dharmapada by Margaret Cone with parallels from the Pāli Dhammapada, a study of the prosody, an analysis of the metre and several indexes.

An edition of the Patna Dharmapada by Margaret Cone with parallels from the Pāli Dhammapada, a study of the prosody, an analysis of the metre and several indexes.

SHOW MORE
SHOW LESS

Create successful ePaper yourself

Turn your PDF publications into a flip-book with our unique Google optimized e-Paper software.

<strong>Patna</strong> <strong>Dharmapada</strong> - 147<br />

[298 ≈ Jā 331.2]<br />

⏑⏑−−¦⏑⏑⏑−¦¦⏑−−−¦⏑−⏑− navipulā<br />

na hi śastaṁ suniśitaṁ viṣaṁ hālāhalaṁ tathā |<br />

−−−−⏑¦⏑−−−¦¦−−−−¦⏑−⏑−<br />

evaṁ khipraṁ atipāteti vācā dubbhāṣitā yathā ||<br />

⏑⏑−−¦⏑⏑⏑−¦¦⏑−⏑−¦⏑−⏑− navipulā<br />

na hi satthaṁ sunisitaṁ visaṁ halāhalaṁ iva,<br />

−−⏑−¦−,−−−¦¦−−−−¦⏑−⏑− mavipulā<br />

evaṁ nikaṭṭhe pāteti vācā dubbhāsitā yathā.<br />

[299 ≈ Sn 3.10 v.1]<br />

⏑⏑−⏑−¦⏑−−−¦¦⏑−−−¦⏑−⏑−<br />

puruṣassa jāyamānassa kuṭhārī jāyate mukhe |<br />

−⏑−⏑¦⏑−−−¦¦−−−−¦⏑−⏑−<br />

yāya chindati āttānaṁ vācaṁ dubbhāṣitaṁ bhaṇaṁ 300 ||<br />

⏑⏑−⏑¦⏑−−−¦¦⏑−⏑−¦⏑−⏑−<br />

purisassa hi jātassa kuṭhāri jāyate mukhe.<br />

−⏑−⏑¦⏑−−−¦¦−−−−¦⏑−⏑−<br />

yāya chindati attānaṁ bālo dubbhāsitaṁ bhaṇaṁ.<br />

[300 ≈ Sn 3.10 v.2]<br />

−⏑−⏑¦−⏑−⏑−¦¦⏑⏑−−⏑⏑¦−⏑−⏑− Vaitālīya x 4<br />

yo hi nindiye praśaṁsati uttavā nindati yo praśaṁsiye 301 |<br />

⏑⏑−⏑⏑¦−⏑−⏑−¦¦⏑⏑−−⏑⏑¦−⏑−⏑−<br />

vicināti mukhena so kaliṁ kalinā tena sukhaṁ na vindati ||<br />

−−⏑¦−⏑−⏑−¦¦−−−⏑⏑¦−⏑−⏑− Vetālīya x 4<br />

yo nindiyaṁ pasaṁsati 302 taṁ vā nindati yo pasaṁsiyo,<br />

⏑⏑−⏑⏑¦−⏑−⏑−¦¦⏑⏑−−⏑⏑¦−⏑−⏑−<br />

vicināti mukhena so kaliṁ kalinā tena sukhaṁ na vindati.<br />

300 This and the next 3 verses are found in this sequence at the beginning of the verse section of<br />

Kokālikasuttaṁ, Sn. 3.10, vv. 1-4.<br />

301 This line shows the variant opening in which the first syllable has to be counted as light to fit<br />

the metre.<br />

302 The opening is one syllable short, we could correct it by reading nindīyaṁ, or by reading yo hi<br />

as in <strong>Patna</strong>.

Hooray! Your file is uploaded and ready to be published.

Saved successfully!

Ooh no, something went wrong!