22.02.2013 Views

Chomthong Chanting Book - Vipassanasangha - Free

Chomthong Chanting Book - Vipassanasangha - Free

Chomthong Chanting Book - Vipassanasangha - Free

SHOW MORE
SHOW LESS

Create successful ePaper yourself

Turn your PDF publications into a flip-book with our unique Google optimized e-Paper software.

Ācāriye pamādena dvārattayena kataü, 121<br />

Aciraü vata yaü kāyo, 98<br />

Adāsi me akāsi me ñāti-mittā, 98<br />

Aggato ve pasannānaü aggaü, 103<br />

Aggihuttaü mukhā yaññā sāvitti, 102<br />

Ahaü bhante sambahulā nānā-vatthukāyo, 117<br />

Ajja mayā apaccavekkhitvā, 31<br />

Aniccā vata saïkhārā, 97<br />

Appamāõo Buddho (Khandha-paritta-gāthā), 55<br />

Arahaü sammā-sambuddho bhagavā, 12, 25, 36, 114<br />

Asevanā ca bālānaü paõóitānañ ca sevanā, 49<br />

Atītaü nānvāgameyya na ppañikaïkhe anāgataü, 89<br />

Atthi loke sīla-guõo, 56<br />

Atthi uõhassa vijayo, 84<br />

Avijjā-paccayā saïkhārā, 87<br />

Ayañ ca kho dakkhiõā dinnā (Tiro-kuóóa-kaõóha...), 98<br />

Āyudo balado dhīro vaõõado pañibhāõado, 103<br />

Āyu-vaóóhako dhana-vaóóhako (Culla-maïgala...), 101<br />

Bahū devā manussā ca, 49<br />

Bāhuü sahassam-abhinimmita-sāvudhantaü, 64<br />

Bahuü ve saraõaü yanti pabbatāni, 106<br />

Bhāsitam idaü tena bhagavatā jānatā passatā, 119<br />

Bhavatu sabba-maïgalaü, 66<br />

Bhesajjaü devamanussānaü kañukaü, 84<br />

Bhuttā bhogā bhañā bhaccā, 104<br />

Bojjhaïgo sati-saïkhāto dhammānaü vicayo, 58<br />

124<br />

A<br />

B<br />

<strong>Chanting</strong> <strong>Book</strong> of Wat Phra Dhātu Srī Chomtong Voravihāra<br />

Index To The Beginning Of The Pali Chants<br />

Brahmā ca lokādhipatī sahampati, 39<br />

Buddhaü saraõaü gacchāmi, 37, 42, 46<br />

Buddhavārahanta-varatādiguõābhiyutto, 26<br />

Buddho maïgala-sambhūto sambuddho, 108<br />

Buddho susuddho karuõā-mahaõõavo, 15<br />

Cha paññattiyo khandhapaññatti, 94<br />

Chinda-sotaü parakkamma kāme, 119<br />

Dāna-pāramī-sampanno, 110<br />

Dukkhappattā ca niddukkhā, 97<br />

Evam me sutaü ...<br />

Bārāõasiyaü viharati Isipatane migadāye ...<br />

Dve ’me bhikkhave antā pabbajitena na sevitabbā, 70<br />

Rūpaü bhikkhave anattā, 77<br />

Sāvatthiyaü viharati Jetavane ...<br />

Atha kho aññatarā devatā, 49<br />

Bhūtapubbaü bhikkhave devāsurasaïgāmo, 67<br />

Uppādā vā bhikkhave Tathāgatānaü, 82<br />

Hetupaccayo ārammaõapaccayo, 92, 96<br />

C<br />

D<br />

E<br />

H

Hooray! Your file is uploaded and ready to be published.

Saved successfully!

Ooh no, something went wrong!