20.07.2013 Views

1.001.01a agním īḻe puróhitaṃ yajñásya devám ṛtvíjam - Linguistics

1.001.01a agním īḻe puróhitaṃ yajñásya devám ṛtvíjam - Linguistics

1.001.01a agním īḻe puróhitaṃ yajñásya devám ṛtvíjam - Linguistics

SHOW MORE
SHOW LESS

You also want an ePaper? Increase the reach of your titles

YUMPU automatically turns print PDFs into web optimized ePapers that Google loves.

1.187.04c diví vā́tā iva śritā́ḥ ‖<br />

1.187.05a táva tyé pito dádatas táva svādiṣṭha té pito |<br />

1.187.05c prá svādmā́no rásānāṃ tuvigrī́vā iverate ‖<br />

1.187.06a tvé pito mahā́nāṃ devā́nām máno hitám |<br />

1.187.06c ákāri cā́ru ketúnā távā́him ávasāvadhīt ‖<br />

1.187.07a yád adó pito ájagan vivásva párvatānām |<br />

1.187.07c átrā cin no madho pitó 'ram bhakṣā́ya gamyāḥ ‖<br />

1.187.08a yád apā́m óṣadhīnām pariṃśám āriśā́mahe |<br />

1.187.08c vā́tāpe pī́va íd bhava ‖<br />

1.187.09a yát te soma gávāśiro yávāśiro bhájāmahe |<br />

1.187.09c vā́tāpe pī́va íd bhava ‖<br />

1.187.10a karambhá oṣadhe bhava pī́vo vṛkká udārathíḥ |<br />

1.187.10c vā́tāpe pī́va íd bhava ‖<br />

1.187.11a táṃ tvā vayám pito vácobhir gā́vo ná havyā́ suṣūdima |<br />

1.187.11c devébhyas tvā sadhamā́dam asmábhyaṃ tvā sadhamā́dam ‖<br />

1.188.01a sámiddho adyá rājasi devó devaíḥ sahasrajit |<br />

1.188.01c dūtó havyā́ kavír vaha ‖<br />

1.188.02a tánūnapād ṛtáṃ yaté mádhvā yajñáḥ sám ajyate |<br />

1.188.02c dádhat sahasríṇīr íṣaḥ ‖<br />

1.188.03a ājúhvāno na ī́ḍyo devā́m̐ ā́ vakṣi yajñíyān |<br />

1.188.03c ágne sahasrasā́ asi ‖<br />

1.188.04a prācī́nam barhír ójasā sahásravīram astṛṇan |<br />

1.188.04c yátrādityā virā́jatha ‖<br />

1.188.05a virā́ṭ samrā́ḍ vibhvī́ḥ prabhvī́r bahvī́ś ca bhū́yasīś ca yā́ḥ |<br />

1.188.05c dúro ghṛtā́ny akṣaran ‖<br />

1.188.06a surukmé hí supéśasā́dhi śriyā́ virā́jataḥ |<br />

1.188.06c uṣā́sāv éhá sīdatām ‖<br />

1.188.07a prathamā́ hí suvā́casā hótārā daívyā kavī́ |<br />

1.188.07c yajñáṃ no yakṣatām imám ‖<br />

1.188.08a bhā́ratī́ḻe sárasvati yā́ vaḥ sárvā upabruvé |<br />

1.188.08c tā́ naś codayata śriyé ‖<br />

1.188.09a tváṣṭā rūpā́ṇi hí prabhúḥ paśū́n víśvān samānajé |<br />

1.188.09c téṣāṃ naḥ sphātím ā́ yaja ‖<br />

1.188.10a úpa tmányā vanaspate pā́tho devébhyaḥ sṛja |<br />

1.188.10c agnír havyā́ni siṣvadat ‖<br />

1.188.11a purogā́ agnír devā́nāṃ gāyatréṇa sám ajyate |<br />

1.188.11c svā́hākṛtīṣu rocate ‖<br />

1.189.01a ágne náya supáthā rāyé asmā́n víśvāni deva vayúnāni vidvā́n |<br />

1.189.01c yuyodhy àsmáj juhurāṇám éno bhū́yiṣṭhāṃ te námaüktiṃ vidhema ‖<br />

1.189.02a ágne tvám pārayā návyo asmā́n svastíbhir áti durgā́ṇi víśvā |<br />

1.189.02c pū́ś ca pṛthvī́ bahulā́ na urvī́ bhávā tokā́ya tánayāya śáṃ yóḥ ‖<br />

1.189.03a ágne tvám asmád yuyodhy ámīvā ánagnitrā abhy ámanta kṛṣṭī́ḥ |<br />

1.189.03c púnar asmábhyaṃ suvitā́ya deva kṣā́ṃ víśvebhir amṛ́tebhir yajatra ‖

Hooray! Your file is uploaded and ready to be published.

Saved successfully!

Ooh no, something went wrong!