20.07.2013 Views

1.001.01a agním īḻe puróhitaṃ yajñásya devám ṛtvíjam - Linguistics

1.001.01a agním īḻe puróhitaṃ yajñásya devám ṛtvíjam - Linguistics

1.001.01a agním īḻe puróhitaṃ yajñásya devám ṛtvíjam - Linguistics

SHOW MORE
SHOW LESS

You also want an ePaper? Increase the reach of your titles

YUMPU automatically turns print PDFs into web optimized ePapers that Google loves.

1.037.11c prá cyāvayanti yā́mabhiḥ ‖<br />

1.037.12a máruto yád dha vo bálaṃ jánām̐ acucyavītana |<br />

1.037.12c girī́m̐r acucyavītana ‖<br />

1.037.13a yád dha yā́nti marútaḥ sáṃ ha bruvaté 'dhvann ā́ |<br />

1.037.13c śṛṇóti káś cid eṣām ‖<br />

1.037.14a prá yāta śī́bham āśúbhiḥ sánti káṇveṣu vo dúvaḥ |<br />

1.037.14c tátro ṣú mādayādhvai ‖<br />

1.037.15a ásti hí ṣmā mádāya vaḥ smási ṣmā vayám eṣām |<br />

1.037.15c víśvaṃ cid ā́yur jīváse ‖<br />

1.038.01a kád dha nūnáṃ kadhapriyaḥ pitā́ putráṃ ná hástayoḥ |<br />

1.038.01c dadhidhvé vṛktabarhiṣaḥ ‖<br />

1.038.02a kvà nūnáṃ kád vo árthaṃ gántā divó ná pṛthivyā́ḥ |<br />

1.038.02c kvà vo gā́vo ná raṇyanti ‖<br />

1.038.03a kvà vaḥ sumnā́ návyāṃsi márutaḥ kvà suvitā́ |<br />

1.038.03c kvò víśvāni saúbhagā ‖<br />

1.038.04a yád yūyám pṛśnimātaro mártāsaḥ syā́tana |<br />

1.038.04c stotā́ vo amṛ́taḥ syāt ‖<br />

1.038.05a mā́ vo mṛgó ná yávase jaritā́ bhūd ájoṣyaḥ |<br />

1.038.05c pathā́ yamásya gād úpa ‖<br />

1.038.06a mó ṣú ṇaḥ párā-parā nírṛtir durháṇā vadhīt |<br />

1.038.06c padīṣṭá tṛ́ṣṇayā sahá ‖<br />

1.038.07a satyáṃ tveṣā́ ámavanto dhánvañ cid ā́ rudríyāsaḥ |<br />

1.038.07c míhaṃ kṛṇvanty avātā́m ‖<br />

1.038.08a vāśréva vidyún mimāti vatsáṃ ná mātā́ siṣakti |<br />

1.038.08c yád eṣāṃ vṛṣṭír ásarji ‖<br />

1.038.09a dívā cit támaḥ kṛṇvanti parjányenodavāhéna |<br />

1.038.09c yát pṛthivī́ṃ vyundánti ‖<br />

1.038.10a ádha svanā́n marútāṃ víśvam ā́ sádma pā́rthivam |<br />

1.038.10c árejanta prá mā́nuṣāḥ ‖<br />

1.038.11a máruto vīḻupāṇíbhiś citrā́ ródhasvatīr ánu |<br />

1.038.11c yātém ákhidrayāmabhiḥ ‖<br />

1.038.12a sthirā́ vaḥ santu nemáyo ráthā áśvāsa eṣām |<br />

1.038.12c súsaṃskṛtā abhī́śavaḥ ‖<br />

1.038.13a áchā vadā tánā girā́ jarā́yai bráhmaṇas pátim |<br />

1.038.13c <strong>agním</strong> mitráṃ ná darśatám ‖<br />

1.038.14a mimīhí ślókam āsyè parjánya iva tatanaḥ |<br />

1.038.14c gā́ya gāyatrám ukthyàm ‖<br />

1.038.15a vándasva mā́rutaṃ gaṇáṃ tveṣám panasyúm arkíṇam |<br />

1.038.15c asmé vṛddhā́ asann ihá ‖<br />

1.039.01a prá yád itthā́ parāvátaḥ śocír ná mā́nam ásyatha |<br />

1.039.01c kásya krátvā marutaḥ kásya várpasā káṃ yātha káṃ ha dhūtayaḥ ‖<br />

1.039.02a sthirā́ vaḥ santv ā́yudhā parāṇúde vīḻū́ utá pratiṣkábhe |<br />

1.039.02c yuṣmā́kam astu táviṣī pánīyasī mā́ mártyasya māyínaḥ ‖

Hooray! Your file is uploaded and ready to be published.

Saved successfully!

Ooh no, something went wrong!