20.07.2013 Views

1.001.01a agním īḻe puróhitaṃ yajñásya devám ṛtvíjam - Linguistics

1.001.01a agním īḻe puróhitaṃ yajñásya devám ṛtvíjam - Linguistics

1.001.01a agním īḻe puróhitaṃ yajñásya devám ṛtvíjam - Linguistics

SHOW MORE
SHOW LESS

You also want an ePaper? Increase the reach of your titles

YUMPU automatically turns print PDFs into web optimized ePapers that Google loves.

1.122.05a ā́ vo ruvaṇyúm auśijó huvádhyai ghóṣeva śáṃsam árjunasya náṃśe |<br />

1.122.05c prá vaḥ pūṣṇé dāvána ā́m̐ áchā voceya vasútātim agnéḥ ‖<br />

1.122.06a śrutám me mitrāvaruṇā hávemótá śrutaṃ sádane viśvátaḥ sīm |<br />

1.122.06c śrótu naḥ śróturātiḥ suśrótuḥ sukṣétrā síndhur adbhíḥ ‖<br />

1.122.07a stuṣé sā́ vāṃ varuṇa mitra rātír gávāṃ śatā́ pṛkṣáyāmeṣu pajré |<br />

1.122.07c śrutárathe priyárathe dádhānāḥ sadyáḥ puṣṭíṃ nirundhānā́so agman ‖<br />

1.122.08a asyá stuṣe máhimaghasya rā́dhaḥ sácā sanema náhuṣaḥ suvī́rāḥ |<br />

1.122.08c jáno yáḥ pajrébhyo vājínīvān áśvāvato rathíno máhyaṃ sūríḥ ‖<br />

1.122.09a jáno yó mitrāvaruṇāv abhidhrúg apó ná vāṃ sunóty akṣṇayādhrúk |<br />

1.122.09c svayáṃ sá yákṣmaṃ hṛ́daye ní dhatta ā́pa yád īṃ hótrābhir ṛtā́vā ‖<br />

1.122.10a sá vrā́dhato náhuṣo dáṃsujūtaḥ śárdhastaro narā́ṃ gūrtáśravāḥ |<br />

1.122.10c vísṛṣṭarātir yāti bāḻhasṛ́tvā víśvāsu pṛtsú sádam íc chū́raḥ ‖<br />

1.122.11a ádha gmántā náhuṣo hávaṃ sūréḥ śrótā rājāno amṛ́tasya mandrāḥ |<br />

1.122.11c nabhojúvo yán niravásya rā́dhaḥ práśastaye mahinā́ ráthavate ‖<br />

1.122.12a etáṃ śárdhaṃ dhāma yásya sūrér íty avocan dáśatayasya náṃśe |<br />

1.122.12c dyumnā́ni yéṣu vasútātī rārán víśve sanvantu prabhṛthéṣu vā́jam ‖<br />

1.122.13a mándāmahe dáśatayasya dhāsér dvír yát páñca bíbhrato yánty ánnā |<br />

1.122.13c kím iṣṭā́śva iṣṭáraśmir etá īśānā́sas táruṣa ṛñjate nṝ́n ‖<br />

1.122.14a híraṇyakarṇam maṇigrīvam árṇas tán no víśve varivasyantu devā́ḥ |<br />

1.122.14c aryó gíraḥ sadyá ā́ jagmúṣīr ósrā́ś cākantūbháyeṣv asmé ‖<br />

1.122.15a catvā́ro mā maśarśā́rasya śíśvas tráyo rā́jña ā́yavasasya jiṣṇóḥ |<br />

1.122.15c rátho vām mitrāvaruṇā dīrghā́psāḥ syū́magabhastiḥ sū́ro nā́dyaut ‖<br />

1.123.01a pṛthū́ rátho dákṣiṇāyā ayojy aínaṃ devā́so amṛ́tāso asthuḥ |<br />

1.123.01c kṛṣṇā́d úd asthād ary/ víhāyāś cíkitsantī mā́nuṣāya kṣáyāya ‖<br />

1.123.02a pū́rvā víśvasmād bhúvanād abodhi jáyantī vā́jam bṛhatī́ sánutrī |<br />

1.123.02c uccā́ vy àkhyad yuvatíḥ punarbhū́r óṣā́ agan prathamā́ pūrváhūtau ‖<br />

1.123.03a yád adyá bhāgáṃ vibhájāsi nṛ́bhya úṣo devi martyatrā́ sujāte |<br />

1.123.03c devó no átra savitā́ dámūnā ánāgaso vocati sū́ryāya ‖<br />

1.123.04a gṛháṃ-gṛham ahanā́ yāty áchā divé-dive ádhi nā́mā dádhānā |<br />

1.123.04c síṣāsantī dyotanā́ śáśvad ā́gād ágram-agram íd bhajate vásūnām ‖<br />

1.123.05a bhágasya svásā váruṇasya jāmír úṣaḥ sūnṛte prathamā́ jarasva |<br />

1.123.05c paścā́ sá daghyā yó aghásya dhātā́ jáyema táṃ dákṣiṇayā ráthena ‖<br />

1.123.06a úd īratāṃ sūnṛ́tā út púraṃdhīr úd agnáyaḥ śuśucānā́so asthuḥ |<br />

1.123.06c spārhā́ vásūni támasā́pagūḻhāvíṣ kṛṇvanty uṣáso vibhātī́ḥ ‖<br />

1.123.07a ápānyád éty abhy ànyád eti víṣurūpe áhanī sáṃ carete |<br />

1.123.07c parikṣítos támo anyā́ gúhākar ádyaud uṣā́ḥ śóśucatā ráthena ‖<br />

1.123.08a sadṛ́śīr adyá sadṛ́śīr íd u śvó dīrgháṃ sacante váruṇasya dhā́ma |<br />

1.123.08c anavadyā́s triṃśátaṃ yójanāny ékaikā krátum pári yanti sadyáḥ ‖<br />

1.123.09a jānaty áhnaḥ prathamásya nā́ma śukrā́ kṛṣṇā́d ajaniṣṭa śvitīcī́ |<br />

1.123.09c ṛtásya yóṣā ná mināti dhā́mā́har-ahar niṣkṛtám ācárantī ‖<br />

1.123.10a kanyèva tanv/ śā́śadānām̐ éṣi devi <strong>devám</strong> íyakṣamāṇam |<br />

1.123.10c saṃsmáyamānā yuvatíḥ purástād āvír vákṣāṃsi kṛṇuṣe vibhātī́ ‖<br />

1.123.11a susaṃkāśā́ mātṛ́mṛṣṭeva yóṣāvís tanvàṃ kṛṇuṣe dṛśé kám |<br />

1.123.11c bhadrā́ tvám uṣo vitaráṃ vy ùcha ná tát te anyā́ uṣáso naśanta ‖<br />

1.123.12a áśvāvatīr gómatīr viśvávārā yátamānā raśmíbhiḥ sū́ryasya |

Hooray! Your file is uploaded and ready to be published.

Saved successfully!

Ooh no, something went wrong!