20.07.2013 Views

1.001.01a agním īḻe puróhitaṃ yajñásya devám ṛtvíjam - Linguistics

1.001.01a agním īḻe puróhitaṃ yajñásya devám ṛtvíjam - Linguistics

1.001.01a agním īḻe puróhitaṃ yajñásya devám ṛtvíjam - Linguistics

SHOW MORE
SHOW LESS

Create successful ePaper yourself

Turn your PDF publications into a flip-book with our unique Google optimized e-Paper software.

1.023.16a ambáyo yanty ádhvabhir jāmáyo adhvarīyatā́m |<br />

1.023.16c pṛñcatī́r mádhunā páyaḥ ‖<br />

1.023.17a amū́r yā́ úpa sū́rye yā́bhir vā sū́ryaḥ sahá |<br />

1.023.17c tā́ no hinvantv adhvarám ‖<br />

1.023.18a apó devī́r úpa hvaye yátra gā́vaḥ píbanti naḥ |<br />

1.023.18c síndhubhyaḥ kártvaṃ havíḥ ‖<br />

1.023.19a apsv àntár amṛ́tam apsú bheṣajám apā́m utá práśastaye |<br />

1.023.19c dévā bhávata vājínaḥ ‖<br />

1.023.20a apsú me sómo abravīd antár víśvāni bheṣajā́ |<br />

1.023.20c agníṃ ca viśváśambhuvam ā́paś ca viśvábheṣajīḥ ‖<br />

1.023.21a ā́paḥ pṛṇītá bheṣajáṃ várūthaṃ tanvè máma |<br />

1.023.21c jyók ca sū́ryaṃ dṛśé ‖<br />

1.023.22a idám āpaḥ prá vahata yát kíṃ ca duritám máyi |<br />

1.023.22c yád vāhám abhidudróha yád vā śepá utā́nṛtam ‖<br />

1.023.23a ā́po adyā́nv acāriṣaṃ rásena sám agasmahi |<br />

1.023.23c páyasvān agna ā́ gahi tám mā sáṃ sṛja várcasā ‖<br />

1.023.24a sám māgne várcasā sṛja sám prajáyā sám ā́yuṣā |<br />

1.023.24c vidyúr me asya devā́ índro vidyāt sahá ṛ́ṣibhiḥ ‖<br />

1.024.01a kásya nūnáṃ katamásyāmṛ́tānām mánāmahe cā́ru devásya nā́ma |<br />

1.024.01c kó no mahyā́ áditaye púnar dāt pitáraṃ ca dṛśéyam mātáraṃ ca ‖<br />

1.024.02a agnér vayám prathamásyāmṛ́tānām mánāmahe cā́ru devásya nā́ma |<br />

1.024.02c sá no mahyā́ áditaye púnar dāt pitáraṃ ca dṛśéyam mātáraṃ ca ‖<br />

1.024.03a abhí tvā deva savitar ī́śānaṃ vā́ryāṇām |<br />

1.024.03c sádāvan bhāgám īmahe ‖<br />

1.024.04a yáś cid dhí ta itthā́ bhágaḥ śaśamānáḥ purā́ nidáḥ |<br />

1.024.04c adveṣó hástayor dadhé ‖<br />

1.024.05a bhágabhaktasya te vayám úd aśema távā́vasā |<br />

1.024.05c mūrdhā́naṃ rāyá ārábhe ‖<br />

1.024.06a nahí te kṣatráṃ ná sáho ná manyúṃ váyaś canā́mī́ patáyanta āpúḥ |<br />

1.024.06c némā́ ā́po animiṣáṃ cárantīr ná yé vā́tasya praminánty ábhvam ‖<br />

1.024.07a abudhné rā́jā váruṇo vánasyordhváṃ stū́paṃ dadate pūtádakṣaḥ |<br />

1.024.07c nīcī́nā sthur upári budhná eṣām asmé antár níhitāḥ ketávaḥ syuḥ ‖<br />

1.024.08a urúṃ hí rā́jā váruṇaś cakā́ra sū́ryāya pánthām ánvetavā́ u |<br />

1.024.08c apáde pā́dā prátidhātave 'kar utā́pavaktā́ hṛdayāvídhaś cit ‖<br />

1.024.09a śatáṃ te rājan bhiṣájaḥ sahásram urvī́ gabhīrā́ sumatíṣ ṭe astu |<br />

1.024.09c bā́dhasva dūré nírṛtim parācaíḥ kṛtáṃ cid énaḥ prá mumugdhy asmát ‖<br />

1.024.10a amī́ yá ṛ́kṣā níhitāsa uccā́ náktaṃ dádṛśre kúha cid díveyuḥ |<br />

1.024.10c ádabdhāni váruṇasya vratā́ni vicā́kaśac candrámā náktam eti ‖<br />

1.024.11a tát tvā yāmi bráhmaṇā vándamānas tád ā́ śāste yájamāno havírbhiḥ |<br />

1.024.11c áheḻamāno varuṇehá bodhy úruśaṃsa mā́ na ā́yuḥ prá moṣīḥ ‖<br />

1.024.12a tád ín náktaṃ tád dívā máhyam āhus tád ayáṃ kéto hṛdá ā́ ví caṣṭe |<br />

1.024.12c śúnaḥśépo yám áhvad gṛbhītáḥ só asmā́n rā́jā váruṇo mumoktu ‖<br />

1.024.13a śúnaḥśépo hy áhvad gṛbhītás triṣv /dityáṃ drupadéṣu baddháḥ |<br />

1.024.13c ávainaṃ rā́jā váruṇaḥ sasṛjyād vidvā́m̐ ádabdho ví mumoktu pā́śān ‖

Hooray! Your file is uploaded and ready to be published.

Saved successfully!

Ooh no, something went wrong!