20.07.2013 Views

1.001.01a agním īḻe puróhitaṃ yajñásya devám ṛtvíjam - Linguistics

1.001.01a agním īḻe puróhitaṃ yajñásya devám ṛtvíjam - Linguistics

1.001.01a agním īḻe puróhitaṃ yajñásya devám ṛtvíjam - Linguistics

SHOW MORE
SHOW LESS

Create successful ePaper yourself

Turn your PDF publications into a flip-book with our unique Google optimized e-Paper software.

1.003.03a dásrā yuvā́kavaḥ sutā́ nā́satyā vṛktábarhiṣaḥ |<br />

1.003.03c ā́ yātaṃ rudravartanī ‖<br />

1.003.04a índrā́ yāhi citrabhāno sutā́ imé tvāyávaḥ |<br />

1.003.04c áṇvībhis tánā pūtā́saḥ ‖<br />

1.003.05a índrā́ yāhi dhiyéṣitó víprajūtaḥ sutā́vataḥ |<br />

1.003.05c úpa bráhmāṇi vāghátaḥ ‖<br />

1.003.06a índrā́ yāhi tū́tujāna úpa bráhmāṇi harivaḥ |<br />

1.003.06c suté dadhiṣva naś cánaḥ ‖<br />

1.003.07a ómāsaś carṣaṇīdhṛto víśve devāsa ā́ gata |<br />

1.003.07c dāśvā́ṃso dāśúṣaḥ sutám ‖<br />

1.003.08a víśve devā́so aptúraḥ sutám ā́ ganta tū́rṇayaḥ |<br />

1.003.08c usrā́ iva svásarāṇi ‖<br />

1.003.09a víśve devā́so asrídha éhimāyāso adrúhaḥ |<br />

1.003.09c médhaṃ juṣanta váhnayaḥ ‖<br />

1.003.10a pāvakā́ naḥ sárasvatī vā́jebhir vājínīvatī |<br />

1.003.10c yajñáṃ vaṣṭu dhiyā́vasuḥ ‖<br />

1.003.11a codayitrī́ sūnṛ́tānāṃ cétantī sumatīnā́m |<br />

1.003.11c yajñáṃ dadhe sárasvatī ‖<br />

1.003.12a mahó árṇaḥ sárasvatī prá cetayati ketúnā |<br />

1.003.12c dhíyo víśvā ví rājati ‖<br />

1.004.01a surūpakṛtnúm ūtáye sudúghām iva godúhe |<br />

1.004.01c juhūmási dyávi-dyavi ‖<br />

1.004.02a úpa naḥ sávanā́ gahi sómasya somapāḥ piba |<br />

1.004.02c godā́ íd reváto mádaḥ ‖<br />

1.004.03a áthā te ántamānāṃ vidyā́ma sumatīnā́m |<br />

1.004.03c mā́ no áti khya ā́ gahi ‖<br />

1.004.04a párehi vígram ástṛtam índram pṛchā vipaścítam |<br />

1.004.04c yás te sákhibhya ā́ váram ‖<br />

1.004.05a utá bruvantu no nído nír anyátaś cid ārata |<br />

1.004.05c dádhānā índra íd dúvaḥ ‖<br />

1.004.06a utá naḥ subhágām̐ arír vocéyur dasma kṛṣṭáyaḥ |<br />

1.004.06c syā́méd índrasya śármaṇi ‖<br />

1.004.07a ém āśúm āśáve bhara yajñaśríyaṃ nṛmā́danam |<br />

1.004.07c patayán mandayátsakham ‖<br />

1.004.08a asyá pītvā́ śatakrato ghanó vṛtrā́ṇām abhavaḥ |<br />

1.004.08c prā́vo vā́jeṣu vājínam ‖<br />

1.004.09a táṃ tvā vā́jeṣu vājínaṃ vājáyāmaḥ śatakrato |<br />

1.004.09c dhánānām indra sātáye ‖<br />

1.004.10a yó rāyò 'vánir mahā́n supāráḥ sunvatáḥ sákhā |<br />

1.004.10c tásmā índrāya gāyata ‖<br />

1.005.01a ā́ tv étā ní ṣīdaténdram abhí prá gāyata |<br />

1.005.01c sákhāya stómavāhasaḥ ‖<br />

1.005.02a purūtámam purūṇā́m ī́śānaṃ vā́ryāṇām |

Hooray! Your file is uploaded and ready to be published.

Saved successfully!

Ooh no, something went wrong!