20.07.2013 Views

1.001.01a agním īḻe puróhitaṃ yajñásya devám ṛtvíjam - Linguistics

1.001.01a agním īḻe puróhitaṃ yajñásya devám ṛtvíjam - Linguistics

1.001.01a agním īḻe puróhitaṃ yajñásya devám ṛtvíjam - Linguistics

SHOW MORE
SHOW LESS

You also want an ePaper? Increase the reach of your titles

YUMPU automatically turns print PDFs into web optimized ePapers that Google loves.

1.102.11a viśvā́héndro adhivaktā́ no astv áparihvṛtāḥ sanuyāma vā́jam |<br />

1.102.11c tán no mitró váruṇo māmahantām áditiḥ síndhuḥ pṛthivī́ utá dyaúḥ ‖<br />

1.103.01a tát ta indriyám paramám parācaír ádhārayanta kaváyaḥ purédám |<br />

1.103.01c kṣamédám anyád divy ànyád asya sám ī pṛcyate samanéva ketúḥ ‖<br />

1.103.02a sá dhārayat pṛthivī́m papráthac ca vájreṇa hatvā́ nír apáḥ sasarja |<br />

1.103.02c áhann áhim ábhinad rauhiṇáṃ vy áhan vyàṃsam maghávā śácībhiḥ ‖<br />

1.103.03a sá jātū́bharmā śraddádhāna ójaḥ púro vibhindánn acarad ví dā́sīḥ |<br />

1.103.03c vidvā́n vajrin dásyave hetím asyā́ryaṃ sáho vardhayā dyumnám indra ‖<br />

1.103.04a tád ūcúṣe mā́nuṣemā́ yugā́ni kīrtényam maghávā nā́ma bíbhrat |<br />

1.103.04c upaprayán dasyuhátyāya vajrī́ yád dha sūnúḥ śrávase nā́ma dadhé ‖<br />

1.103.05a tád asyedám paśyatā bhū́ri puṣṭáṃ śrád índrasya dhattana vīry/ya |<br />

1.103.05c sá gā́ avindat só avindad áśvān sá óṣadhīḥ só apáḥ sá vánāni ‖<br />

1.103.06a bhū́rikarmaṇe vṛṣabhā́ya vṛ́ṣṇe satyáśuṣmāya sunavāma sómam |<br />

1.103.06c yá ādṛ́tyā paripanthī́va śū́ró 'yajvano vibhájann éti védaḥ ‖<br />

1.103.07a tád indra préva vīryàṃ cakartha yát sasántaṃ vájreṇā́bodhayó 'him |<br />

1.103.07c ánu tvā pátnīr hṛṣitáṃ váyaś ca víśve devā́so amadann ánu tvā ‖<br />

1.103.08a śúṣṇam pípruṃ kúyavaṃ vṛtrám indra yadā́vadhīr ví púraḥ śámbarasya |<br />

1.103.08c tán no mitró váruṇo māmahantām áditiḥ síndhuḥ pṛthivī́ utá dyaúḥ ‖<br />

1.104.01a yóniṣ ṭa indra niṣáde akāri tám ā́ ní ṣīda svānó nā́rvā |<br />

1.104.01c vimúcyā váyo 'vasā́yā́śvān doṣā́ vástor váhīyasaḥ prapitvé ‖<br />

1.104.02a ó tyé nára índram ūtáye gur nū́ cit tā́n sadyó ádhvano jagamyāt |<br />

1.104.02c devā́so manyúṃ dā́sasya ścamnan té na ā́ vakṣan suvitā́ya várṇam ‖<br />

1.104.03a áva tmánā bharate kétavedā áva tmánā bharate phénam udán |<br />

1.104.03c kṣīréṇa snātaḥ kúyavasya yóṣe haté té syātām pravaṇé śíphāyāḥ ‖<br />

1.104.04a yuyópa nā́bhir úparasyāyóḥ prá pū́rvābhis tirate rā́ṣṭi śū́raḥ |<br />

1.104.04c añjasī́ kuliśī́ vīrápatnī páyo hinvānā́ udábhir bharante ‖<br />

1.104.05a práti yát syā́ nī́thā́darśi dásyor óko nā́chā sádanaṃ jānatī́ gāt |<br />

1.104.05c ádha smā no maghavañ carkṛtā́d ín mā́ no maghéva niṣṣapī́ párā dāḥ ‖<br />

1.104.06a sá tváṃ na indra sū́rye só apsv ànāgāstvá ā́ bhaja jīvaśaṃsé |<br />

1.104.06c mā́ntarām bhújam ā́ rīriṣo naḥ śráddhitaṃ te mahatá indriyā́ya ‖<br />

1.104.07a ádhā manye śrát te asmā adhāyi vṛ́ṣā codasva mahaté dhánāya |<br />

1.104.07c mā́ no ákṛte puruhūta yónāv índra kṣúdhyadbhyo váya āsutíṃ dāḥ ‖<br />

1.104.08a mā́ no vadhīr indra mā́ párā dā mā́ naḥ priyā́ bhójanāni prá moṣīḥ |<br />

1.104.08c āṇḍā́ mā́ no maghavañ chakra nír bhen mā́ naḥ pā́trā bhet sahájānuṣāṇi ‖<br />

1.104.09a arvā́ṅ éhi sómakāmaṃ tvāhur ayáṃ sutás tásya pibā mádāya |<br />

1.104.09c uruvyácā jaṭhára ā́ vṛṣasva pitéva naḥ śṛṇuhi hūyámānaḥ ‖<br />

1.105.01a candrámā apsv àntár ā́ suparṇó dhāvate diví |<br />

1.105.01c ná vo hiraṇyanemayaḥ padáṃ vindanti vidyuto vittám me asyá rodasī ‖<br />

1.105.02a ártham íd vā́ u arthína ā́ jāyā́ yuvate pátim |<br />

1.105.02c tuñjā́te vṛ́ṣṇyam páyaḥ paridā́ya rásaṃ duhe vittám me asyá rodasī ‖

Hooray! Your file is uploaded and ready to be published.

Saved successfully!

Ooh no, something went wrong!