20.07.2013 Views

1.001.01a agním īḻe puróhitaṃ yajñásya devám ṛtvíjam - Linguistics

1.001.01a agním īḻe puróhitaṃ yajñásya devám ṛtvíjam - Linguistics

1.001.01a agním īḻe puróhitaṃ yajñásya devám ṛtvíjam - Linguistics

SHOW MORE
SHOW LESS

Create successful ePaper yourself

Turn your PDF publications into a flip-book with our unique Google optimized e-Paper software.

1.045.02c tā́n rohidaśva girvaṇas tráyastriṃśatam ā́ vaha ‖<br />

1.045.03a priyamedhavád atriváj jā́tavedo virūpavát |<br />

1.045.03c aṅgirasván mahivrata práskaṇvasya śrudhī hávam ‖<br />

1.045.04a máhikerava ūtáye priyámedhā ahūṣata |<br />

1.045.04c rā́jantam adhvarā́ṇām agníṃ śukréṇa śocíṣā ‖<br />

1.045.05a ghṛ́tāhavana santyemā́ u ṣú śrudhī gíraḥ |<br />

1.045.05c yā́bhiḥ káṇvasya sūnávo hávanté 'vase tvā ‖<br />

1.045.06a tvā́ṃ citraśravastama hávante vikṣú jantávaḥ |<br />

1.045.06c śocíṣkeśam purupriyā́gne havyā́ya vóḻhave ‖<br />

1.045.07a ní tvā hótāram ṛtvíjaṃ dadhiré vasuvíttamam |<br />

1.045.07c śrútkarṇaṃ sapráthastamaṃ víprā agne díviṣṭiṣu ‖<br />

1.045.08a ā́ tvā víprā acucyavuḥ sutásomā abhí práyaḥ |<br />

1.045.08c bṛhád bhā́ bíbhrato havír ágne mártāya dāśúṣe ‖<br />

1.045.09a prātaryā́vṇaḥ sahaskṛta somapéyāya santya |<br />

1.045.09c ihā́dyá daívyaṃ jánam barhír ā́ sādayā vaso ‖<br />

1.045.10a arvā́ñcaṃ daívyaṃ jánam ágne yákṣva sáhūtibhiḥ |<br />

1.045.10c ayáṃ sómaḥ sudānavas tám pāta tiróahnyam ‖<br />

1.046.01a eṣó uṣā́ ápūrvyā vy ùchati priyā́ diváḥ |<br />

1.046.01c stuṣé vām aśvinā bṛhát ‖<br />

1.046.02a yā́ dasrā́ síndhumātarā manotárā rayīṇā́m |<br />

1.046.02c dhiyā́ devā́ vasuvídā ‖<br />

1.046.03a vacyánte vāṃ kakuhā́so jūrṇā́yām ádhi viṣṭápi |<br />

1.046.03c yád vāṃ rátho víbhiṣ pátāt ‖<br />

1.046.04a havíṣā jāró apā́m píparti pápurir narā |<br />

1.046.04c pitā́ kúṭasya carṣaṇíḥ ‖<br />

1.046.05a ādāró vām matīnā́ṃ nā́satyā matavacasā |<br />

1.046.05c pātáṃ sómasya dhṛṣṇuyā́ ‖<br />

1.046.06a yā́ naḥ pī́parad aśvinā jyótiṣmatī támas tiráḥ |<br />

1.046.06c tā́m asmé rāsāthām íṣam ‖<br />

1.046.07a ā́ no nāvā́ matīnā́ṃ yātám pārā́ya gántave |<br />

1.046.07c yuñjā́thām aśvinā rátham ‖<br />

1.046.08a arítraṃ vāṃ divás pṛthú tīrthé síndhūnāṃ ráthaḥ |<br />

1.046.08c dhiyā́ yuyujra índavaḥ ‖<br />

1.046.09a divás kaṇvāsa índavo vásu síndhūnām padé |<br />

1.046.09c sváṃ vavríṃ kúha dhitsathaḥ ‖<br />

1.046.10a ábhūd u bhā́ u aṃśáve híraṇyam práti sū́ryaḥ |<br />

1.046.10c vy àkhyaj jihváyā́sitaḥ ‖<br />

1.046.11a ábhūd u pārám étave pánthā ṛtásya sādhuyā́ |<br />

1.046.11c ádarśi ví srutír diváḥ ‖<br />

1.046.12a tát-tad íd aśvínor ávo jaritā́ práti bhūṣati |<br />

1.046.12c máde sómasya pípratoḥ ‖<br />

1.046.13a vāvasānā́ vivásvati sómasya pītyā́ girā́ |<br />

1.046.13c manuṣvác chambhū ā́ gatam ‖<br />

1.046.14a yuvór uṣā́ ánu śríyam párijmanor upā́carat |<br />

1.046.14c ṛtā́ vanatho aktúbhiḥ ‖

Hooray! Your file is uploaded and ready to be published.

Saved successfully!

Ooh no, something went wrong!