20.07.2013 Views

1.001.01a agním īḻe puróhitaṃ yajñásya devám ṛtvíjam - Linguistics

1.001.01a agním īḻe puróhitaṃ yajñásya devám ṛtvíjam - Linguistics

1.001.01a agním īḻe puróhitaṃ yajñásya devám ṛtvíjam - Linguistics

SHOW MORE
SHOW LESS

Create successful ePaper yourself

Turn your PDF publications into a flip-book with our unique Google optimized e-Paper software.

1.106.04c ráthaṃ ná durgā́d vasavaḥ sudānavo víśvasmān no áṃhaso níṣ pipartana ‖<br />

1.106.05a bṛ́haspate sádam ín naḥ sugáṃ kṛdhi śáṃ yór yát te mánurhitaṃ tád īmahe |<br />

1.106.05c ráthaṃ ná durgā́d vasavaḥ sudānavo víśvasmān no áṃhaso níṣ pipartana ‖<br />

1.106.06a índraṃ kútso vṛtraháṇaṃ śácīpátiṃ kāṭé níbāḻha ṛ́ṣir ahvad ūtáye |<br />

1.106.06c ráthaṃ ná durgā́d vasavaḥ sudānavo víśvasmān no áṃhaso níṣ pipartana ‖<br />

1.106.07a devaír no devy áditir ní pātu devás trātā́ trāyatām áprayuchan |<br />

1.106.07c tán no mitró váruṇo māmahantām áditiḥ síndhuḥ pṛthivī́ utá dyaúḥ ‖<br />

1.107.01a yajñó devā́nām práty eti sumnám ā́dityāso bhávatā mṛḻayántaḥ |<br />

1.107.01c ā́ vo 'rvā́cī sumatír vavṛtyād aṃhóś cid yā́ varivovíttarā́sat ‖<br />

1.107.02a úpa no devā́ ávasā́ gamantv áṅgirasāṃ sā́mabhi stūyámānāḥ |<br />

1.107.02c índra indriyaír marúto marúdbhir ādityaír no áditiḥ śárma yaṃsat ‖<br />

1.107.03a tán na índras tád váruṇas tád agnís tád aryamā́ tát savitā́ cáno dhāt |<br />

1.107.03c tán no mitró váruṇo māmahantām áditiḥ síndhuḥ pṛthivī́ utá dyaúḥ ‖<br />

1.108.01a yá indrāgnī citrátamo rátho vām abhí víśvāni bhúvanāni cáṣṭe |<br />

1.108.01c ténā́ yātaṃ saráthaṃ tasthivā́ṃsā́thā sómasya pibataṃ sutásya ‖<br />

1.108.02a yā́vad idám bhúvanaṃ víśvam ásty uruvyácā varimátā gabhīrám |<br />

1.108.02c tā́vām̐ ayám pā́tave sómo astv áram indrāgnī mánase yuvábhyām ‖<br />

1.108.03a cakrā́the hí sadhryàṅ nā́ma bhadráṃ sadhrīcīnā́ vṛtrahaṇā utá sthaḥ |<br />

1.108.03c tā́v indrāgnī sadhryàñcā niṣádyā vṛ́ṣṇaḥ sómasya vṛṣaṇā́ vṛṣethām ‖<br />

1.108.04a sámiddheṣv agníṣv ānajānā́ yatásrucā barhír u tistirāṇā́ |<br />

1.108.04c tīvraíḥ sómaiḥ páriṣiktebhir arvā́g éndrāgnī saumanasā́ya yātam ‖<br />

1.108.05a yā́nīndrāgnī cakráthur vīry/ṇi yā́ni rūpā́ṇy utá vṛ́ṣṇyāni |<br />

1.108.05c yā́ vām pratnā́ni sakhyā́ śivā́ni tébhiḥ sómasya pibataṃ sutásya ‖<br />

1.108.06a yád ábravam prathamáṃ vāṃ vṛṇānò 'yáṃ sómo ásurair no vihávyaḥ |<br />

1.108.06c tā́ṃ satyā́ṃ śraddhā́m abhy ā́ hí yātám áthā sómasya pibataṃ sutásya ‖<br />

1.108.07a yád indrāgnī mádathaḥ své duroṇé yád brahmáṇi rā́jani vā yajatrā |<br />

1.108.07c átaḥ pári vṛṣaṇāv ā́ hí yātám áthā sómasya pibataṃ sutásya ‖<br />

1.108.08a yád indrāgnī yáduṣu turváśeṣu yád druhyúṣv ánuṣu pūrúṣu stháḥ |<br />

1.108.08c átaḥ pári vṛṣaṇāv ā́ hí yātám áthā sómasya pibataṃ sutásya ‖<br />

1.108.09a yád indrāgnī avamásyām pṛthivyā́m madhyamásyām paramásyām utá stháḥ |<br />

1.108.09c átaḥ pári vṛṣaṇāv ā́ hí yātám áthā sómasya pibataṃ sutásya ‖<br />

1.108.10a yád indrāgnī paramásyām pṛthivyā́m madhyamásyām avamásyām utá stháḥ |<br />

1.108.10c átaḥ pári vṛṣaṇāv ā́ hí yātám áthā sómasya pibataṃ sutásya ‖<br />

1.108.11a yád indrāgnī diví ṣṭhó yát pṛthivyā́ṃ yát párvateṣv óṣadhīṣv apsú |<br />

1.108.11c átaḥ pári vṛṣaṇāv ā́ hí yātám áthā sómasya pibataṃ sutásya ‖<br />

1.108.12a yád indrāgnī úditā sū́ryasya mádhye diváḥ svadháyā mādáyethe |<br />

1.108.12c átaḥ pári vṛ́ṣaṇāv ā́ hí yātám áthā sómasya pibataṃ sutásya ‖<br />

1.108.13a evéndrāgnī papivā́ṃsā sutásya víśvāsmábhyaṃ sáṃ jayataṃ dhánāni |<br />

1.108.13c tán no mitró váruṇo māmahantām áditiḥ síndhuḥ pṛthivī́ utá dyaúḥ ‖<br />

1.109.01a ví hy ákhyam mánasā vásya ichánn índrāgnī jñāsá utá vā sajātā́n |

Hooray! Your file is uploaded and ready to be published.

Saved successfully!

Ooh no, something went wrong!