20.07.2013 Views

1.001.01a agním īḻe puróhitaṃ yajñásya devám ṛtvíjam - Linguistics

1.001.01a agním īḻe puróhitaṃ yajñásya devám ṛtvíjam - Linguistics

1.001.01a agním īḻe puróhitaṃ yajñásya devám ṛtvíjam - Linguistics

SHOW MORE
SHOW LESS

Create successful ePaper yourself

Turn your PDF publications into a flip-book with our unique Google optimized e-Paper software.

1.165.10c aháṃ hy 2gró maruto vídāno yā́ni cyávam índra íd īśa eṣām ‖<br />

1.165.11a ámandan mā maruta stómo átra yán me naraḥ śrútyam bráhma cakrá |<br />

1.165.11c índrāya vṛ́ṣṇe súmakhāya máhyaṃ sákhye sákhāyas tanvè tanū́bhiḥ ‖<br />

1.165.12a evéd eté práti mā rócamānā ánedyaḥ śráva éṣo dádhānāḥ |<br />

1.165.12c saṃcákṣyā marutaś candrávarṇā áchānta me chadáyāthā ca nūnám ‖<br />

1.165.13a kó nv átra maruto māmahe vaḥ prá yātana sákhīm̐r áchā sakhāyaḥ |<br />

1.165.13c mánmāni citrā apivātáyanta eṣā́m bhūta návedā ma ṛtā́nām ‖<br />

1.165.14a ā́ yád duvasyā́d duváse ná kārúr asmā́ñ cakré mānyásya medhā́ |<br />

1.165.14c ó ṣú vartta maruto vípram áchemā́ bráhmāṇi jaritā́ vo arcat ‖<br />

1.165.15a eṣá va stómo maruta iyáṃ gī́r māndāryásya mānyásya kāróḥ |<br />

1.165.15c éṣā́ yāsīṣṭa tanvè vayā́ṃ vidyā́meṣáṃ vṛjánaṃ jīrádānum ‖<br />

1.166.01a tán nú vocāma rabhasā́ya jánmane pū́rvam mahitváṃ vṛṣabhásya ketáve |<br />

1.166.01c aidhéva yā́man marutas tuviṣvaṇo yudhéva śakrās taviṣā́ṇi kartana ‖<br />

1.166.02a nítyaṃ ná sūnúm mádhu bíbhrata úpa krī́ḻanti krīḻā́ vidátheṣu ghṛ́ṣvayaḥ |<br />

1.166.02c nákṣanti rudrā́ ávasā namasvínaṃ ná mardhanti svátavaso haviṣkṛ́tam ‖<br />

1.166.03a yásmā ū́māso amṛ́tā árāsata rāyás póṣaṃ ca havíṣā dadāśúṣe |<br />

1.166.03c ukṣánty asmai marúto hitā́ iva purū́ rájāṃsi páyasā mayobhúvaḥ ‖<br />

1.166.04a ā́ yé rájāṃsi táviṣībhir ávyata prá va évāsaḥ sváyatāso adhrajan |<br />

1.166.04c bháyante víśvā bhúvanāni harmyā́ citró vo yā́maḥ práyatāsv ṛṣṭíṣu ‖<br />

1.166.05a yát tveṣáyāmā nadáyanta párvatān divó vā pṛṣṭháṃ náryā ácucyavuḥ |<br />

1.166.05c víśvo vo ájman bhayate vánaspátī rathīyántīva prá jihīta óṣadhiḥ ‖<br />

1.166.06a yūyáṃ na ugrā marutaḥ sucetúnā́riṣṭagrāmāḥ sumatím pipartana |<br />

1.166.06c yátrā vo didyúd rádati krívirdatī riṇā́ti paśváḥ súdhiteva barháṇā ‖<br />

1.166.07a prá skambhádeṣṇā anavabhrárādhaso 'lātṛṇā́so vidátheṣu súṣṭutāḥ |<br />

1.166.07c árcanty arkám madirásya pītáye vidúr vīrásya prathamā́ni paúṃsyā ‖<br />

1.166.08a śatábhujibhis tám abhíhruter aghā́t pūrbhī́ rakṣatā maruto yám ā́vata |<br />

1.166.08c jánaṃ yám ugrās tavaso virapśinaḥ pāthánā śáṃsāt tánayasya puṣṭíṣu ‖<br />

1.166.09a víśvāni bhadrā́ maruto rátheṣu vo mithaspṛ́dhyeva taviṣā́ṇy ā́hitā |<br />

1.166.09c áṃseṣv ā́ vaḥ prápatheṣu khādáyó 'kṣo vaś cakrā́ samáyā ví vāvṛte ‖<br />

1.166.10a bhū́rīṇi bhadrā́ náryeṣu bāhúṣu vákṣassu rukmā́ rabhasā́so añjáyaḥ |<br />

1.166.10c áṃseṣv étāḥ pavíṣu kṣurā́ ádhi váyo ná pakṣā́n vy ánu śríyo dhire ‖<br />

1.166.11a mahā́nto mahnā́ vibhvò víbhūtayo dūredṛ́śo yé divyā́ iva stṛ́bhiḥ |<br />

1.166.11c mandrā́ḥ sujihvā́ḥ sváritāra āsábhiḥ sámmiślā índre marútaḥ pariṣṭúbhaḥ ‖<br />

1.166.12a tád vaḥ sujātā maruto mahitvanáṃ dīrgháṃ vo dātrám áditer iva vratám |<br />

1.166.12c índraś caná tyájasā ví hruṇāti táj jánāya yásmai sukṛ́te árādhvam ‖<br />

1.166.13a tád vo jāmitvám marutaḥ páre yugé purū́ yác cháṃsam amṛtāsa ā́vata |<br />

1.166.13c ayā́ dhiyā́ mánave śruṣṭím ā́vyā sākáṃ náro daṃsánair ā́ cikitrire ‖<br />

1.166.14a yéna dīrghám marutaḥ śūśávāma yuṣmā́kena párīṇasā turāsaḥ |<br />

1.166.14c ā́ yát tatánan vṛjáne jánāsa ebhír yajñébhis tád abhī́ṣṭim aśyām ‖<br />

1.166.15a eṣá va stómo maruta iyáṃ gī́r māndāryásya mānyásya kāróḥ |<br />

1.166.15c éṣā́ yāsīṣṭa tanvè vayā́ṃ vidyā́meṣáṃ vṛjánaṃ jīrádānum ‖<br />

1.167.01a sahásraṃ ta indrotáyo naḥ sahásram íṣo harivo gūrtátamāḥ |<br />

1.167.01c sahásraṃ rā́yo mādayádhyai sahasríṇa úpa no yantu vā́jāḥ ‖

Hooray! Your file is uploaded and ready to be published.

Saved successfully!

Ooh no, something went wrong!