20.07.2013 Views

1.001.01a agním īḻe puróhitaṃ yajñásya devám ṛtvíjam - Linguistics

1.001.01a agním īḻe puróhitaṃ yajñásya devám ṛtvíjam - Linguistics

1.001.01a agním īḻe puróhitaṃ yajñásya devám ṛtvíjam - Linguistics

SHOW MORE
SHOW LESS

Create successful ePaper yourself

Turn your PDF publications into a flip-book with our unique Google optimized e-Paper software.

1.058.05a tápurjambho vána ā́ vā́tacodito yūthé ná sāhvā́m̐ áva vāti váṃsagaḥ |<br />

1.058.05c abhivrájann ákṣitam pā́jasā rája sthātúś carátham bhayate patatríṇaḥ ‖<br />

1.058.06a dadhúṣ ṭvā bhṛ́gavo mā́nuṣeṣv ā́ rayíṃ ná cā́ruṃ suhávaṃ jánebhyaḥ |<br />

1.058.06c hótāram agne átithiṃ váreṇyam mitráṃ ná śévaṃ divyā́ya jánmane ‖<br />

1.058.07a hótāraṃ saptá juhvò yájiṣṭhaṃ yáṃ vāgháto vṛṇáte adhvaréṣu |<br />

1.058.07c agníṃ víśveṣām aratíṃ vásūnāṃ saparyā́mi práyasā yā́mi rátnam ‖<br />

1.058.08a áchidrā sūno sahaso no adyá stotṛ́bhyo mitramahaḥ śárma yacha |<br />

1.058.08c ágne gṛṇántam áṃhasa uruṣyórjo napāt pūrbhír ā́yasībhiḥ ‖<br />

1.058.09a bhávā várūthaṃ gṛṇaté vibhāvo bhávā maghavan maghávadbhyaḥ śárma |<br />

1.058.09c uruṣyā́gne áṃhaso gṛṇántam prātár makṣū́ dhiyā́vasur jagamyāt ‖<br />

1.059.01a vayā́ íd agne agnáyas te anyé tvé víśve amṛ́tā mādayante |<br />

1.059.01c vaíśvānara nā́bhir asi kṣitīnā́ṃ sthū́ṇeva jánām̐ upamíd yayantha ‖<br />

1.059.02a mūrdhā́ divó nā́bhir agníḥ pṛthivyā́ áthābhavad aratī́ ródasyoḥ |<br />

1.059.02c táṃ tvā devā́so 'janayanta deváṃ vaíśvānara jyótir íd ā́ryāya ‖<br />

1.059.03a ā́ sū́rye ná raśmáyo dhruvā́so vaiśvānaré dadhire 'gnā́ vásūni |<br />

1.059.03c yā́ párvateṣv óṣadhīṣv apsú yā́ mā́nuṣeṣv ási tásya rā́jā ‖<br />

1.059.04a bṛhatī́ iva sūnáve ródasī gíro hótā manuṣyò ná dákṣaḥ |<br />

1.059.04c svàrvate satyáśuṣmāya pūrvī́r vaiśvānarā́ya nṛ́tamāya yahvī́ḥ ‖<br />

1.059.05a diváś cit te bṛható jātavedo vaíśvānara prá ririce mahitvám |<br />

1.059.05c rā́jā kṛṣṭīnā́m asi mā́nuṣīṇāṃ yudhā́ devébhyo várivaś cakartha ‖<br />

1.059.06a prá nū́ mahitváṃ vṛṣabhásya vocaṃ yám pūrávo vṛtraháṇaṃ sácante |<br />

1.059.06c vaiśvānaró dásyum agnír jaghanvā́m̐ ádhūnot kā́ṣṭhā áva śámbaram bhet ‖<br />

1.059.07a vaiśvānaró mahimnā́ viśvákṛṣṭir bharádvājeṣu yajató vibhā́vā |<br />

1.059.07c śātavaneyé śatínībhir agníḥ puruṇīthé jarate sūnṛ́tāvān ‖<br />

1.060.01a váhniṃ yaśásaṃ vidáthasya ketúṃ suprāvyàṃ dūtáṃ sadyóartham |<br />

1.060.01c dvijánmānaṃ rayím iva praśastáṃ rātím bharad bhṛ́gave mātaríśvā ‖<br />

1.060.02a asyá śā́sur ubháyāsaḥ sacante havíṣmanta uśíjo yé ca mártāḥ |<br />

1.060.02c diváś cit pū́rvo ny àsādi hótāpṛ́chyo viśpátir vikṣú vedhā́ḥ ‖<br />

1.060.03a táṃ návyasī hṛdá ā́ jā́yamānam asmát sukīrtír mádhujihvam aśyāḥ |<br />

1.060.03c yám ṛtvíjo vṛjáne mā́nuṣāsaḥ práyasvanta āyávo jī́jananta ‖<br />

1.060.04a uśík pāvakó vásur mā́nuṣeṣu váreṇyo hótādhāyi vikṣú |<br />

1.060.04c dámūnā gṛhápatir dáma ā́m̐ agnír bhuvad rayipátī rayīṇā́m ‖<br />

1.060.05a táṃ tvā vayám pátim agne rayīṇā́m prá śaṃsāmo matíbhir gótamāsaḥ |<br />

1.060.05c āśúṃ ná vājambharám marjáyantaḥ prātár makṣū́ dhiyā́vasur jagamyāt ‖<br />

1.061.01a asmā́ íd u prá taváse turā́ya práyo ná harmi stómam mā́hināya |<br />

1.061.01c ṛ́cīṣamāyā́dhrigava óham índrāya bráhmāṇi rātátamā ‖<br />

1.061.02a asmā́ íd u práya iva prá yaṃsi bhárāmy āṅgūṣám bā́dhe suvṛktí |<br />

1.061.02c índrāya hṛdā́ mánasā manīṣā́ pratnā́ya pátye dhíyo marjayanta ‖<br />

1.061.03a asmā́ íd u tyám upamáṃ svarṣā́m bhárāmy āṅgūṣám āsyèna |<br />

1.061.03c máṃhiṣṭham áchoktibhir matīnā́ṃ suvṛktíbhiḥ sūríṃ vāvṛdhádhyai ‖<br />

1.061.04a asmā́ íd u stómaṃ sáṃ hinomi ráthaṃ ná táṣṭeva tátsināya |

Hooray! Your file is uploaded and ready to be published.

Saved successfully!

Ooh no, something went wrong!