20.07.2013 Views

1.001.01a agním īḻe puróhitaṃ yajñásya devám ṛtvíjam - Linguistics

1.001.01a agním īḻe puróhitaṃ yajñásya devám ṛtvíjam - Linguistics

1.001.01a agním īḻe puróhitaṃ yajñásya devám ṛtvíjam - Linguistics

SHOW MORE
SHOW LESS

You also want an ePaper? Increase the reach of your titles

YUMPU automatically turns print PDFs into web optimized ePapers that Google loves.

1.099.01a jātávedase sunavāma sómam arātīyató ní dahāti védaḥ |<br />

1.099.01c sá naḥ parṣad áti durgā́ṇi víśvā nāvéva síndhuṃ duritā́ty agníḥ ‖<br />

1.100.01a sá yó vṛ́ṣā vṛ́ṣṇyebhiḥ sámokā mahó diváḥ pṛthivyā́ś ca samrā́ṭ |<br />

1.100.01c satīnásatvā hávyo bháreṣu marútvān no bhavatv índra ūtī́ ‖<br />

1.100.02a yásyā́nāptaḥ sū́ryasyeva yā́mo bháre-bhare vṛtrahā́ śúṣmo ásti |<br />

1.100.02c vṛ́ṣantamaḥ sákhibhiḥ svébhir évair marútvān no bhavatv índra ūtī́ ‖<br />

1.100.03a divó ná yásya rétaso dúghānāḥ pánthāso yánti śávasā́parītāḥ |<br />

1.100.03c taráddveṣāḥ sāsahíḥ paúṃsyebhir marútvān no bhavatv índra ūtī́ ‖<br />

1.100.04a só áṅgirobhir áṅgirastamo bhūd vṛ́ṣā vṛ́ṣabhiḥ sákhibhiḥ sákhā sán |<br />

1.100.04c ṛgmíbhir ṛgmī́ gātúbhir jyéṣṭho marútvān no bhavatv índra ūtī́ ‖<br />

1.100.05a sá sūnúbhir ná rudrébhir ṛ́bhvā nṛṣā́hye sāsahvā́m̐ amítrān |<br />

1.100.05c sán<strong>īḻe</strong>bhiḥ śravasy/ni tū́rvan marútvān no bhavatv índra ūtī́ ‖<br />

1.100.06a sá manyumī́ḥ samádanasya kartā́smā́kebhir nṛ́bhiḥ sū́ryaṃ sanat |<br />

1.100.06c asmínn áhan sátpatiḥ puruhūtó marútvān no bhavatv índra ūtī́ ‖<br />

1.100.07a tám ūtáyo raṇayañ chū́rasātau táṃ kṣémasya kṣitáyaḥ kṛṇvata trā́m |<br />

1.100.07c sá víśvasya karúṇasyeśa éko marútvān no bhavatv índra ūtī́ ‖<br />

1.100.08a tám apsanta śávasa utsavéṣu náro náram ávase táṃ dhánāya |<br />

1.100.08c só andhé cit támasi jyótir vidan marútvān no bhavatv índra ūtī́ ‖<br />

1.100.09a sá savyéna yamati vrā́dhataś cit sá dakṣiṇé sáṃgṛbhītā kṛtā́ni |<br />

1.100.09c sá kīríṇā cit sánitā dhánāni marútvān no bhavatv índra ūtī́ ‖<br />

1.100.10a sá grā́mebhiḥ sánitā sá ráthebhir vidé víśvābhiḥ kṛṣṭíbhir nv àdyá |<br />

1.100.10c sá paúṃsyebhir abhibhū́r áśastīr marútvān no bhavatv índra ūtī́ ‖<br />

1.100.11a sá jāmíbhir yát samájāti mīḻhé 'jāmibhir vā puruhūtá évaiḥ |<br />

1.100.11c apā́ṃ tokásya tánayasya jeṣé marútvān no bhavatv índra ūtī́ ‖<br />

1.100.12a sá vajrabhṛ́d dasyuhā́ bhīmá ugráḥ sahásracetāḥ śatánītha ṛ́bhvā |<br />

1.100.12c camrīṣó ná śávasā pā́ñcajanyo marútvān no bhavatv índra ūtī́ ‖<br />

1.100.13a tásya vájraḥ krandati smát svarṣā́ divó ná tveṣó raváthaḥ śímīvān |<br />

1.100.13c táṃ sacante sanáyas táṃ dhánāni marútvān no bhavatv índra ūtī́ ‖<br />

1.100.14a yásyā́jasraṃ śávasā mā́nam ukthám paribhujád ródasī viśvátaḥ sīm |<br />

1.100.14c sá pāriṣat krátubhir mandasānó marútvān no bhavatv índra ūtī́ ‖<br />

1.100.15a ná yásya devā́ devátā ná mártā ā́paś caná śávaso ántam āpúḥ |<br />

1.100.15c sá praríkvā tvákṣasā kṣmó diváś ca marútvān no bhavatv índra ūtī́ ‖<br />

1.100.16a rohíc chyāvā́ sumádaṃśur lalāmī́r dyukṣā́ rāyá ṛjrā́śvasya |<br />

1.100.16c vṛ́ṣaṇvantam bíbhratī dhūrṣú rátham mandrā́ ciketa nā́huṣīṣu vikṣú ‖<br />

1.100.17a etát tyát ta indra vṛ́ṣṇa uktháṃ vārṣāgirā́ abhí gṛṇanti rā́dhaḥ |<br />

1.100.17c ṛjrā́śvaḥ práṣṭibhir ambarī́ṣaḥ sahádevo bháyamānaḥ surā́dhāḥ ‖<br />

1.100.18a dásyūñ chímyūṃś ca puruhūtá évair hatvā́ pṛthivyā́ṃ śárvā ní barhīt |<br />

1.100.18c sánat kṣétraṃ sákhibhiḥ śvitnyébhiḥ sánat sū́ryaṃ sánad apáḥ suvájraḥ ‖<br />

1.100.19a viśvā́héndro adhivaktā́ no astv áparihvṛtāḥ sanuyāma vā́jam |<br />

1.100.19c tán no mitró váruṇo māmahantām áditiḥ síndhuḥ pṛthivī́ utá dyaúḥ ‖<br />

1.101.01a prá mandíne pitumád arcatā váco yáḥ kṛṣṇágarbhā niráhann ṛjíśvanā |<br />

1.101.01c avasyávo vṛ́ṣaṇaṃ vájradakṣiṇam marútvantaṃ sakhyā́ya havāmahe ‖

Hooray! Your file is uploaded and ready to be published.

Saved successfully!

Ooh no, something went wrong!