20.07.2013 Views

1.001.01a agním īḻe puróhitaṃ yajñásya devám ṛtvíjam - Linguistics

1.001.01a agním īḻe puróhitaṃ yajñásya devám ṛtvíjam - Linguistics

1.001.01a agním īḻe puróhitaṃ yajñásya devám ṛtvíjam - Linguistics

SHOW MORE
SHOW LESS

You also want an ePaper? Increase the reach of your titles

YUMPU automatically turns print PDFs into web optimized ePapers that Google loves.

1.027.08c vā́jo asti śravā́yyaḥ ‖<br />

1.027.09a sá vā́jaṃ viśvácarṣaṇir árvadbhir astu tárutā |<br />

1.027.09c víprebhir astu sánitā ‖<br />

1.027.10a járābodha tád viviḍḍhi viśé-viśe yajñíyāya |<br />

1.027.10c stómaṃ rudrā́ya dṛ́śīkam ‖<br />

1.027.11a sá no mahā́m̐ animānó dhūmáketuḥ puruścandráḥ |<br />

1.027.11c dhiyé vā́jāya hinvatu ‖<br />

1.027.12a sá revā́m̐ iva viśpátir daívyaḥ ketúḥ śṛṇotu naḥ |<br />

1.027.12c ukthaír agnír bṛhádbhānuḥ ‖<br />

1.027.13a námo mahádbhyo námo arbhakébhyo námo yúvabhyo náma āśinébhyaḥ |<br />

1.027.13c yájāma devā́n yádi śaknávāma mā́ jyā́yasaḥ śáṃsam ā́ vṛkṣi devāḥ ‖<br />

1.028.01a yátra grā́vā pṛthúbudhna ūrdhvó bhávati sótave |<br />

1.028.01c ulū́khalasutānām ávéd v indra jalgulaḥ ‖<br />

1.028.02a yátra dvā́v iva jaghánādhiṣavaṇy/ kṛtā́ |<br />

1.028.02c ulū́khalasutānām ávéd v indra jalgulaḥ ‖<br />

1.028.03a yátra nā́ry apacyavám upacyaváṃ ca śíkṣate |<br />

1.028.03c ulū́khalasutānām ávéd v indra jalgulaḥ ‖<br />

1.028.04a yátra mánthāṃ vibadhnáte raśmī́n yámitavā́ iva |<br />

1.028.04c ulū́khalasutānām ávéd v indra jalgulaḥ ‖<br />

1.028.05a yác cid dhí tváṃ gṛhé-gṛha úlūkhalaka yujyáse |<br />

1.028.05c ihá dyumáttamaṃ vada jáyatām iva dundubhíḥ ‖<br />

1.028.06a utá sma te vanaspate vā́to ví vāty ágram ít |<br />

1.028.06c átho índrāya pā́tave sunú sómam ulūkhala ‖<br />

1.028.07a āyajī́ vājasā́tamā tā́ hy ùccā́ vijarbhṛtáḥ |<br />

1.028.07c hárī ivā́ndhāṃsi bápsatā ‖<br />

1.028.08a tā́ no adyá vanaspatī ṛṣvā́v ṛṣvébhiḥ sotṛ́bhiḥ |<br />

1.028.08c índrāya mádhumat sutam ‖<br />

1.028.09a úc chiṣṭáṃ camvòr bhara sómam pavítra ā́ sṛja |<br />

1.028.09c ní dhehi gór ádhi tvací ‖<br />

1.029.01a yác cid dhí satya somapā anāśastā́ iva smási |<br />

1.029.01c ā́ tū́ na indra śaṃsaya góṣv áśveṣu śubhríṣu sahásreṣu tuvīmagha ‖<br />

1.029.02a śíprin vājānām pate śácīvas táva daṃsánā |<br />

1.029.02c ā́ tū́ na indra śaṃsaya góṣv áśveṣu śubhríṣu sahásreṣu tuvīmagha ‖<br />

1.029.03a ní ṣvāpayā mithūdṛ́śā sastā́m ábudhyamāne |<br />

1.029.03c ā́ tū́ na indra śaṃsaya góṣv áśveṣu śubhríṣu sahásreṣu tuvīmagha ‖<br />

1.029.04a sasántu tyā́ árātayo bódhantu śūra rātáyaḥ |<br />

1.029.04c ā́ tū́ na indra śaṃsaya góṣv áśveṣu śubhríṣu sahásreṣu tuvīmagha ‖<br />

1.029.05a sám indra gardabhám mṛṇa nuvántam pāpáyāmuyā́ |<br />

1.029.05c ā́ tū́ na indra śaṃsaya góṣv áśveṣu śubhríṣu sahásreṣu tuvīmagha ‖<br />

1.029.06a pátāti kuṇḍṛṇā́cyā dūráṃ vā́to vánād ádhi |<br />

1.029.06c ā́ tū́ na indra śaṃsaya góṣv áśveṣu śubhríṣu sahásreṣu tuvīmagha ‖

Hooray! Your file is uploaded and ready to be published.

Saved successfully!

Ooh no, something went wrong!