20.07.2013 Views

1.001.01a agním īḻe puróhitaṃ yajñásya devám ṛtvíjam - Linguistics

1.001.01a agním īḻe puróhitaṃ yajñásya devám ṛtvíjam - Linguistics

1.001.01a agním īḻe puróhitaṃ yajñásya devám ṛtvíjam - Linguistics

SHOW MORE
SHOW LESS

You also want an ePaper? Increase the reach of your titles

YUMPU automatically turns print PDFs into web optimized ePapers that Google loves.

1.161.05a hánāmainām̐ íti tváṣṭā yád ábravīc camasáṃ yé devapā́nam ánindiṣuḥ |<br />

1.161.05c anyā́ nā́māni kṛṇvate suté sácām̐ anyaír enān kany/ nā́mabhi sparat ‖<br />

1.161.06a índro hárī yuyujé aśvínā rátham bṛ́haspátir viśvárūpām úpājata |<br />

1.161.06c ṛbhúr víbhvā vā́jo devā́m̐ agachata svápaso yajñíyam bhāgám aitana ‖<br />

1.161.07a níś cármaṇo gā́m ariṇīta dhītíbhir yā́ járantā yuvaśā́ tā́kṛṇotana |<br />

1.161.07c saúdhanvanā áśvād áśvam atakṣata yuktvā́ rátham úpa devā́m̐ ayātana ‖<br />

1.161.08a idám udakám pibatéty abravītanedáṃ vā ghā pibatā muñjanéjanam |<br />

1.161.08c saúdhanvanā yádi tán néva háryatha tṛtī́ye ghā sávane mādayādhvai ‖<br />

1.161.09a ā́po bhū́yiṣṭhā íty éko abravīd agnír bhū́yiṣṭha íty anyó abravīt |<br />

1.161.09c vadharyántīm bahúbhyaḥ praíko abravīd ṛtā́ vádantaś camasā́m̐ apiṃśata ‖<br />

1.161.10a śroṇā́m éka udakáṃ gā́m ávājati māṃsám ékaḥ piṃśati sūnáyā́bhṛtam |<br />

1.161.10c ā́ nimrúcaḥ śákṛd éko ápābharat kíṃ svit putrébhyaḥ pitárā úpāvatuḥ ‖<br />

1.161.11a udvátsv asmā akṛṇotanā tṛ́ṇaṃ nivátsv apáḥ svapasyáyā naraḥ |<br />

1.161.11c ágohyasya yád ásastanā gṛhé tád adyédám ṛbhavo nā́nu gachatha ‖<br />

1.161.12a sammī́lya yád bhúvanā paryásarpata kvà svit tātyā́ pitárā va āsatuḥ |<br />

1.161.12c áśapata yáḥ karásnaṃ va ādadé yáḥ prā́bravīt pró tásmā abravītana ‖<br />

1.161.13a suṣupvā́ṃsa ṛbhavas tád apṛchatā́gohya ká idáṃ no abūbudhat |<br />

1.161.13c śvā́nam bastó bodhayitā́ram abravīt saṃvatsará idám adyā́ vy àkhyata ‖<br />

1.161.14a divā́ yānti marúto bhū́myāgnír ayáṃ vā́to antárikṣeṇa yāti |<br />

1.161.14c adbhír yāti váruṇaḥ samudraír yuṣmā́m̐ ichántaḥ śavaso napātaḥ ‖<br />

1.162.01a mā́ no mitró váruṇo aryamā́yúr índra ṛbhukṣā́ marútaḥ pári khyan |<br />

1.162.01c yád vājíno devájātasya sápteḥ pravakṣyā́mo vidáthe vīry/ṇi ‖<br />

1.162.02a yán nirṇíjā rékṇasā prā́vṛtasya rātíṃ gṛbhītā́m mukható náyanti |<br />

1.162.02c súprāṅ ajó mémyad viśvárūpa indrāpūṣṇóḥ priyám ápy eti pā́thaḥ ‖<br />

1.162.03a eṣá chā́gaḥ puró áśvena vājínā pūṣṇó bhāgó nīyate viśvádevyaḥ |<br />

1.162.03c abhipríyaṃ yát puroḻā́śam árvatā tváṣṭéd enaṃ sauśravasā́ya jinvati ‖<br />

1.162.04a yád dhaviṣyàm ṛtuśó devayā́naṃ trír mā́nuṣāḥ páry áśvaṃ náyanti |<br />

1.162.04c átrā pūṣṇáḥ prathamó bhāgá eti yajñáṃ devébhyaḥ prativedáyann ajáḥ ‖<br />

1.162.05a hótādhvaryúr ā́vayā agnimindhó grāvagrābhá utá śáṃstā súvipraḥ |<br />

1.162.05c téna yajñéna svàraṃkṛtena svìṣṭena vakṣáṇā ā́ pṛṇadhvam ‖<br />

1.162.06a yūpavraskā́ utá yé yūpavāhā́ś caṣā́laṃ yé aśvayūpā́ya tákṣati |<br />

1.162.06c yé cā́rvate pácanaṃ sambháranty utó téṣām abhígūrtir na invatu ‖<br />

1.162.07a úpa prā́gāt sumán me 'dhāyi mánma devā́nām ā́śā úpa vītápṛṣṭhaḥ |<br />

1.162.07c ánv enaṃ víprā ṛ́ṣayo madanti devā́nām puṣṭé cakṛmā subándhum ‖<br />

1.162.08a yád vājíno dā́ma saṃdā́nam árvato yā́ śīrṣaṇy/ raśanā́ rájjur asya |<br />

1.162.08c yád vā ghāsya prábhṛtam āsyè tṛ́ṇaṃ sárvā tā́ te ápi devéṣv astu ‖<br />

1.162.09a yád áśvasya kravíṣo mákṣikā́śa yád vā svárau svádhitau riptám ásti |<br />

1.162.09c yád dhástayoḥ śamitúr yán nakhéṣu sárvā tā́ te ápi devéṣv astu ‖<br />

1.162.10a yád ū́vadhyam udárasyāpavā́ti yá āmásya kravíṣo gandhó ásti |<br />

1.162.10c sukṛtā́ tác chamitā́raḥ kṛṇvantūtá médhaṃ śṛtapā́kam pacantu ‖<br />

1.162.11a yát te gā́trād agnínā pacyámānād abhí śū́laṃ níhatasyāvadhā́vati |<br />

1.162.11c mā́ tád bhū́myām ā́ śriṣan mā́ tṛ́ṇeṣu devébhyas tád uśádbhyo rātám astu ‖<br />

1.162.12a yé vājínam paripáśyanti pakváṃ yá īm āhúḥ surabhír nír haréti |<br />

1.162.12c yé cā́rvato māṃsabhikṣā́m upā́sata utó téṣām abhígūrtir na invatu ‖

Hooray! Your file is uploaded and ready to be published.

Saved successfully!

Ooh no, something went wrong!