20.07.2013 Views

1.001.01a agním īḻe puróhitaṃ yajñásya devám ṛtvíjam - Linguistics

1.001.01a agním īḻe puróhitaṃ yajñásya devám ṛtvíjam - Linguistics

1.001.01a agním īḻe puróhitaṃ yajñásya devám ṛtvíjam - Linguistics

SHOW MORE
SHOW LESS

You also want an ePaper? Increase the reach of your titles

YUMPU automatically turns print PDFs into web optimized ePapers that Google loves.

1.148.01c ní yáṃ dadhúr manuṣy/su vikṣú svàr ṇá citráṃ vápuṣe vibhā́vam ‖<br />

1.148.02a dadānám ín ná dadabhanta mánmāgnír várūtham máma tásya cākan |<br />

1.148.02c juṣánta víśvāny asya kármópastutim bháramāṇasya kāróḥ ‖<br />

1.148.03a nítye cin nú yáṃ sádane jagṛbhré práśastibhir dadhiré yajñíyāsaḥ |<br />

1.148.03c prá sū́ nayanta gṛbháyanta iṣṭā́v áśvāso ná rathyò rārahāṇā́ḥ ‖<br />

1.148.04a purū́ṇi dasmó ní riṇāti jámbhair ā́d rocate vána ā́ vibhā́vā |<br />

1.148.04c ā́d asya vā́to ánu vāti śocír ástur ná śáryām asanā́m ánu dyū́n ‖<br />

1.148.05a ná yáṃ ripávo ná riṣaṇyávo gárbhe sántaṃ reṣaṇā́ reṣáyanti |<br />

1.148.05c andhā́ apaśyā́ ná dabhann abhikhyā́ nítyāsa īm pretā́ro arakṣan ‖<br />

1.149.01a maháḥ sá rāyá éṣate pátir dánn iná inásya vásunaḥ padá ā́ |<br />

1.149.01c úpa dhrájantam ádrayo vidhánn ít ‖<br />

1.149.02a sá yó vṛ́ṣā narā́ṃ ná ródasyoḥ śrávobhir ásti jīvápītasargaḥ |<br />

1.149.02c prá yáḥ sasrāṇáḥ śiśrītá yónau ‖<br />

1.149.03a ā́ yáḥ púraṃ nā́rmiṇīm ádīded átyaḥ kavír nabhanyò nā́rvā |<br />

1.149.03c sū́ro ná rurukvā́ñ chatā́tmā ‖<br />

1.149.04a abhí dvijánmā trī́ rocanā́ni víśvā rájāṃsi śuśucānó asthāt |<br />

1.149.04c hótā yájiṣṭho apā́ṃ sadhásthe ‖<br />

1.149.05a ayáṃ sá hótā yó dvijánmā víśvā dadhé vā́ryāṇi śravasyā́ |<br />

1.149.05c márto yó asmai sutúko dadā́śa ‖<br />

1.150.01a purú tvā dāśvā́n voce 'rír agne táva svid ā́ |<br />

1.150.01c todásyeva śaraṇá ā́ mahásya ‖<br />

1.150.02a vy àninásya dhanínaḥ prahoṣé cid áraruṣaḥ |<br />

1.150.02c kadā́ caná prajígato ádevayoḥ ‖<br />

1.150.03a sá candró vipra mártyo mahó vrā́dhantamo diví |<br />

1.150.03c prá-prét te agne vanúṣaḥ syāma ‖<br />

1.151.01a mitráṃ ná yáṃ śímyā góṣu gavyávaḥ svādhyò vidáthe apsú jī́janan |<br />

1.151.01c árejetāṃ ródasī pā́jasā girā́ práti priyáṃ yajatáṃ janúṣām ávaḥ ‖<br />

1.151.02a yád dha tyád vām purumīḻhásya somínaḥ prá mitrā́so ná dadhiré svābhúvaḥ |<br />

1.151.02c ádha krátuṃ vidataṃ gātúm árcata utá śrutaṃ vṛṣaṇā pasty/vataḥ ‖<br />

1.151.03a ā́ vām bhūṣan kṣitáyo jánma ródasyoḥ pravā́cyaṃ vṛṣaṇā dákṣase mahé |<br />

1.151.03c yád īm ṛtā́ya bháratho yád árvate prá hótrayā śímyā vītho adhvarám ‖<br />

1.151.04a prá sā́ kṣitír asura yā́ máhi priyá ṛ́tāvānāv ṛtám ā́ ghoṣatho bṛhát |<br />

1.151.04c yuváṃ divó bṛható dákṣam ābhúvaṃ gā́ṃ ná dhury úpa yuñjāthe apáḥ ‖<br />

1.151.05a mahī́ átra mahinā́ vā́ram ṛṇvatho 'reṇávas túja ā́ sádman dhenávaḥ |<br />

1.151.05c sváranti tā́ uparátāti sū́ryam ā́ nimrúca uṣásas takvavī́r iva ‖<br />

1.151.06a ā́ vām ṛtā́ya keśínīr anūṣata mítra yátra váruṇa gātúm árcathaḥ |<br />

1.151.06c áva tmánā sṛjátam pínvataṃ dhíyo yuváṃ víprasya mánmanām irajyathaḥ ‖<br />

1.151.07a yó vāṃ yajñaíḥ śaśamānó ha dā́śati kavír hótā yájati manmasā́dhanaḥ |<br />

1.151.07c úpā́ha táṃ gáchatho vīthó adhvarám áchā gíraḥ sumatíṃ gantam asmayū́ ‖<br />

1.151.08a yuvā́ṃ yajñaíḥ prathamā́ góbhir añjata ṛ́tāvānā mánaso ná práyuktiṣu |

Hooray! Your file is uploaded and ready to be published.

Saved successfully!

Ooh no, something went wrong!