20.07.2013 Views

1.001.01a agním īḻe puróhitaṃ yajñásya devám ṛtvíjam - Linguistics

1.001.01a agním īḻe puróhitaṃ yajñásya devám ṛtvíjam - Linguistics

1.001.01a agním īḻe puróhitaṃ yajñásya devám ṛtvíjam - Linguistics

SHOW MORE
SHOW LESS

You also want an ePaper? Increase the reach of your titles

YUMPU automatically turns print PDFs into web optimized ePapers that Google loves.

1.120.12c ubhā́ tā́ básri naśyataḥ ‖<br />

1.121.01a kád itthā́ nṝ́m̐ḥ pā́traṃ devayatā́ṃ śrávad gíro áṅgirasāṃ turaṇyán |<br />

1.121.01c prá yád ā́naḍ víśa ā́ harmyásyorú kraṃsate adhvaré yájatraḥ ‖<br />

1.121.02a stámbhīd dha dyā́ṃ sá dharúṇam pruṣāyad ṛbhúr vā́jāya dráviṇaṃ náro góḥ |<br />

1.121.02c ánu svajā́m mahiṣáś cakṣata vrā́m ménām áśvasya pári mātáraṃ góḥ ‖<br />

1.121.03a nákṣad dhávam aruṇī́ḥ pūrvyáṃ rā́ṭ turó viśā́m áṅgirasām ánu dyū́n |<br />

1.121.03c tákṣad vájraṃ níyutaṃ tastámbhad dyā́ṃ cátuṣpade náryāya dvipā́de ‖<br />

1.121.04a asyá máde svaryàṃ dā ṛtā́yā́pīvṛtam usríyāṇām ánīkam |<br />

1.121.04c yád dha prasárge trikakúṃ nivártad ápa drúho mā́nuṣasya dúro vaḥ ‖<br />

1.121.05a túbhyam páyo yát pitárāv ánītāṃ rā́dhaḥ surétas turáṇe bhuraṇyū́ |<br />

1.121.05c śúci yát te rékṇa ā́yajanta sabardúghāyāḥ páya usríyāyāḥ ‖<br />

1.121.06a ádha prá jajñe taráṇir mamattu prá rocy asyā́ uṣáso ná sū́raḥ |<br />

1.121.06c índur yébhir ā́ṣṭa svéduhavyaiḥ sruvéṇa siñcáñ jaráṇābhí dhā́ma ‖<br />

1.121.07a svidhmā́ yád vanádhitir apasyā́t sū́ro adhvaré pári ródhanā góḥ |<br />

1.121.07c yád dha prabhā́si kṛ́tvyām̐ ánu dyū́n ánarviśe paśvíṣe turā́ya ‖<br />

1.121.08a aṣṭā́ mahó divá ā́do hárī ihá dyumnāsā́ham abhí yodhāná útsam |<br />

1.121.08c háriṃ yát te mandínaṃ dukṣán vṛdhé górabhasam ádribhir vātā́pyam ‖<br />

1.121.09a tvám āyasám práti vartayo gór divó áśmānam úpanītam ṛ́bhvā |<br />

1.121.09c kútsāya yátra puruhūta vanváñ chúṣṇam anantaíḥ pariyā́si vadhaíḥ ‖<br />

1.121.10a purā́ yát sū́ras támaso ápītes tám adrivaḥ phaligáṃ hetím asya |<br />

1.121.10c śúṣṇasya cit párihitaṃ yád ójo divás pári súgrathitaṃ tád ā́daḥ ‖<br />

1.121.11a ánu tvā mahī́ pā́jasī acakré dyā́vākṣā́mā madatām indra kárman |<br />

1.121.11c tváṃ vṛtrám āśáyānaṃ sirā́su mahó vájreṇa siṣvapo varā́hum ‖<br />

1.121.12a tvám indra náryo yā́m̐ ávo nṝ́n tíṣṭhā vā́tasya suyújo váhiṣṭhān |<br />

1.121.12c yáṃ te kāvyá uśánā mandínaṃ dā́d vṛtraháṇam pā́ryaṃ tatakṣa vájram ‖<br />

1.121.13a tváṃ sū́ro haríto rāmayo nṝ́n bhárac cakrám étaśo nā́yám indra |<br />

1.121.13c prā́sya pāráṃ navatíṃ nāvy/nām ápi kartám avartayó 'yajyūn ‖<br />

1.121.14a tváṃ no asyā́ indra durháṇāyāḥ pāhí vajrivo duritā́d abhī́ke |<br />

1.121.14c prá no vā́jān rathyò áśvabudhyān iṣé yandhi śrávase sūnṛ́tāyai ‖<br />

1.121.15a mā́ sā́ te asmát sumatír ví dasad vā́japramahaḥ sám íṣo varanta |<br />

1.121.15c ā́ no bhaja maghavan góṣv aryó máṃhiṣṭhās te sadhamā́daḥ syāma ‖<br />

1.122.01a prá vaḥ pā́ntaṃ raghumanyavó 'ndho yajñáṃ rudrā́ya mīḻhúṣe bharadhvam |<br />

1.122.01c divó astoṣy ásurasya vīraír iṣudhyéva marúto ródasyoḥ ‖<br />

1.122.02a pátnīva pūrváhūtiṃ vāvṛdhádhyā uṣā́sānáktā purudhā́ vídāne |<br />

1.122.02c starī́r nā́tkaṃ vyótaṃ vásānā sū́ryasya śriyā́ sudṛ́śī híraṇyaiḥ ‖<br />

1.122.03a mamáttu naḥ párijmā vasarhā́ mamáttu vā́to apā́ṃ vṛ́ṣaṇvān |<br />

1.122.03c śiśītám indrāparvatā yuváṃ nas tán no víśve varivasyantu devā́ḥ ‖<br />

1.122.04a utá tyā́ me yaśásā śvetanā́yai vyántā pā́ntauśijó huvádhyai |<br />

1.122.04c prá vo nápātam apā́ṃ kṛṇudhvam prá mātárā rāspinásyāyóḥ ‖<br />

1.122.05a ā́ vo ruvaṇyúm auśijó huvádhyai ghóṣeva śáṃsam árjunasya náṃśe |<br />

1.122.05c prá vaḥ pūṣṇé dāvána ā́m̐ áchā voceya vasútātim agnéḥ ‖

Hooray! Your file is uploaded and ready to be published.

Saved successfully!

Ooh no, something went wrong!