20.07.2013 Views

1.001.01a agním īḻe puróhitaṃ yajñásya devám ṛtvíjam - Linguistics

1.001.01a agním īḻe puróhitaṃ yajñásya devám ṛtvíjam - Linguistics

1.001.01a agním īḻe puróhitaṃ yajñásya devám ṛtvíjam - Linguistics

SHOW MORE
SHOW LESS

You also want an ePaper? Increase the reach of your titles

YUMPU automatically turns print PDFs into web optimized ePapers that Google loves.

1.046.14a yuvór uṣā́ ánu śríyam párijmanor upā́carat |<br />

1.046.14c ṛtā́ vanatho aktúbhiḥ ‖<br />

1.046.15a ubhā́ pibatam aśvinobhā́ naḥ śárma yachatam |<br />

1.046.15c avidriyā́bhir ūtíbhiḥ ‖<br />

1.047.01a ayáṃ vām mádhumattamaḥ sutáḥ sóma ṛtāvṛdhā |<br />

1.047.01c tám aśvinā pibataṃ tiróahnyaṃ dhattáṃ rátnāni dāśúṣe ‖<br />

1.047.02a trivandhuréṇa trivṛ́tā supéśasā ráthenā́ yātam aśvinā |<br />

1.047.02c káṇvāso vām bráhma kṛṇvanty adhvaré téṣāṃ sú śṛṇutaṃ hávam ‖<br />

1.047.03a áśvinā mádhumattamam pātáṃ sómam ṛtāvṛdhā |<br />

1.047.03c áthādyá dasrā vásu bíbhratā ráthe dāśvā́ṃsam úpa gachatam ‖<br />

1.047.04a triṣadhasthé barhíṣi viśvavedasā mádhvā yajñám mimikṣatam |<br />

1.047.04c káṇvāso vāṃ sutásomā abhídyavo yuvā́ṃ havante aśvinā ‖<br />

1.047.05a yā́bhiḥ káṇvam abhíṣṭibhiḥ prā́vataṃ yuvám aśvinā |<br />

1.047.05c tā́bhiḥ ṣv àsmā́m̐ avataṃ śubhas patī pātáṃ sómam ṛtāvṛdhā ‖<br />

1.047.06a sudā́se dasrā vásu bíbhratā ráthe pṛ́kṣo vahatam aśvinā |<br />

1.047.06c rayíṃ samudrā́d utá vā divás páry asmé dhattam puruspṛ́ham ‖<br />

1.047.07a yán nāsatyā parāváti yád vā sthó ádhi turváśe |<br />

1.047.07c áto ráthena suvṛ́tā na ā́ gataṃ sākáṃ sū́ryasya raśmíbhiḥ ‖<br />

1.047.08a arvā́ñcā vāṃ sáptayo 'dhvaraśríyo váhantu sávanéd úpa |<br />

1.047.08c íṣam pṛñcántā sukṛ́te sudā́nava ā́ barhíḥ sīdataṃ narā ‖<br />

1.047.09a téna nāsatyā́ gataṃ ráthena sū́ryatvacā |<br />

1.047.09c yéna śáśvad ūháthur dāśúṣe vásu mádhvaḥ sómasya pītáye ‖<br />

1.047.10a ukthébhir arvā́g ávase purūvásū arkaíś ca ní hvayāmahe |<br />

1.047.10c śáśvat káṇvānāṃ sádasi priyé hí kaṃ sómam papáthur aśvinā ‖<br />

1.048.01a sahá vāména na uṣo vy ùchā duhitar divaḥ |<br />

1.048.01c sahá dyumnéna bṛhatā́ vibhāvari rāyā́ devi dā́svatī ‖<br />

1.048.02a áśvāvatīr gómatīr viśvasuvído bhū́ri cyavanta vástave |<br />

1.048.02c úd īraya práti mā sūnṛ́tā uṣaś códa rā́dho maghónām ‖<br />

1.048.03a uvā́soṣā́ uchā́c ca nú devī́ jīrā́ ráthānām |<br />

1.048.03c yé asyā ācáraṇeṣu dadhriré samudré ná śravasyávaḥ ‖<br />

1.048.04a úṣo yé te prá yā́meṣu yuñjáte máno dānā́ya sūráyaḥ |<br />

1.048.04c átrā́ha tát káṇva eṣāṃ káṇvatamo nā́ma gṛṇāti nṛṇā́m ‖<br />

1.048.05a ā́ ghā yóṣeva sūnáry uṣā́ yāti prabhuñjatī́ |<br />

1.048.05c jaráyantī vṛ́janam padvád īyata út pātayati pakṣíṇaḥ ‖<br />

1.048.06a ví yā́ sṛjáti sámanaṃ vy àrthínaḥ padáṃ ná vety ódatī |<br />

1.048.06c váyo nákiṣ ṭe paptivā́ṃsa āsate vyóṣṭau vājinīvati ‖<br />

1.048.07a eṣā́yukta parāvátaḥ sū́ryasyodáyanād ádhi |<br />

1.048.07c śatáṃ ráthebhiḥ subhágoṣā́ iyáṃ ví yāty abhí mā́nuṣān ‖<br />

1.048.08a víśvam asyā nānāma cákṣase jágaj jyótiṣ kṛṇoti sūnárī |<br />

1.048.08c ápa dvéṣo maghónī duhitā́ divá uṣā́ uchad ápa srídhaḥ ‖<br />

1.048.09a úṣa ā́ bhāhi bhānúnā candréṇa duhitar divaḥ |<br />

1.048.09c āváhantī bhū́ry asmábhyaṃ saúbhagaṃ vyuchántī díviṣṭiṣu ‖<br />

1.048.10a víśvasya hí prā́ṇanaṃ jī́vanaṃ tvé ví yád uchási sūnari |

Hooray! Your file is uploaded and ready to be published.

Saved successfully!

Ooh no, something went wrong!