20.07.2013 Views

1.001.01a agním īḻe puróhitaṃ yajñásya devám ṛtvíjam - Linguistics

1.001.01a agním īḻe puróhitaṃ yajñásya devám ṛtvíjam - Linguistics

1.001.01a agním īḻe puróhitaṃ yajñásya devám ṛtvíjam - Linguistics

SHOW MORE
SHOW LESS

You also want an ePaper? Increase the reach of your titles

YUMPU automatically turns print PDFs into web optimized ePapers that Google loves.

1.048.09c āváhantī bhū́ry asmábhyaṃ saúbhagaṃ vyuchántī díviṣṭiṣu ‖<br />

1.048.10a víśvasya hí prā́ṇanaṃ jī́vanaṃ tvé ví yád uchási sūnari |<br />

1.048.10c sā́ no ráthena bṛhatā́ vibhāvari śrudhí citrāmaghe hávam ‖<br />

1.048.11a úṣo vā́jaṃ hí váṃsva yáś citró mā́nuṣe jáne |<br />

1.048.11c ténā́ vaha sukṛ́to adhvarā́m̐ úpa yé tvā gṛṇánti váhnayaḥ ‖<br />

1.048.12a víśvān devā́m̐ ā́ vaha sómapītaye 'ntárikṣād uṣas tvám |<br />

1.048.12c sā́smā́su dhā gómad áśvāvad ukthyàm úṣo vā́jaṃ suvī́ryam ‖<br />

1.048.13a yásyā rúśanto arcáyaḥ práti bhadrā́ ádṛkṣata |<br />

1.048.13c sā́ no rayíṃ viśvávāraṃ supéśasam uṣā́ dadātu súgmyam ‖<br />

1.048.14a yé cid dhí tvā́m ṛ́ṣayaḥ pū́rva ūtáye juhūré 'vase mahi |<br />

1.048.14c sā́ na stómām̐ abhí gṛṇīhi rā́dhasóṣaḥ śukréṇa śocíṣā ‖<br />

1.048.15a úṣo yád adyá bhānúnā ví dvā́rāv ṛṇávo diváḥ |<br />

1.048.15c prá no yachatād avṛkám pṛthú chardíḥ prá devi gómatīr íṣaḥ ‖<br />

1.048.16a sáṃ no rāyā́ bṛhatā́ viśvápeśasā mimikṣvā́ sám íḻābhir ā́ |<br />

1.048.16c sáṃ dyumnéna viśvatúroṣo mahi sáṃ vā́jair vājinīvati ‖<br />

1.049.01a úṣo bhadrébhir ā́ gahi diváś cid rocanā́d ádhi |<br />

1.049.01c váhantv aruṇápsava úpa tvā somíno gṛhám ‖<br />

1.049.02a supéśasaṃ sukháṃ ráthaṃ yám adhyásthā uṣas tvám |<br />

1.049.02c ténā suśrávasaṃ jánam prā́vādyá duhitar divaḥ ‖<br />

1.049.03a váyaś cit te patatríṇo dvipác cátuṣpad arjuni |<br />

1.049.03c úṣaḥ prā́rann ṛtū́m̐r ánu divó ántebhyas pári ‖<br />

1.049.04a vyuchántī hí raśmíbhir víśvam ābhā́si rocanám |<br />

1.049.04c tā́ṃ tvā́m uṣar vasūyávo gīrbhíḥ káṇvā ahūṣata ‖<br />

1.050.01a úd u tyáṃ jātávedasaṃ deváṃ vahanti ketávaḥ |<br />

1.050.01c dṛśé víśvāya sū́ryam ‖<br />

1.050.02a ápa tyé tāyávo yathā nákṣatrā yanty aktúbhiḥ |<br />

1.050.02c sū́rāya viśvácakṣase ‖<br />

1.050.03a ádṛśram asya ketávo ví raśmáyo jánām̐ ánu |<br />

1.050.03c bhrā́janto agnáyo yathā ‖<br />

1.050.04a taráṇir viśvádarśato jyotiṣkṛ́d asi sūrya |<br />

1.050.04c víśvam ā́ bhāsi rocanám ‖<br />

1.050.05a pratyáṅ devā́nāṃ víśaḥ pratyáṅṅ úd eṣi mā́nuṣān |<br />

1.050.05c pratyáṅ víśvaṃ svàr dṛśé ‖<br />

1.050.06a yénā pāvaka cákṣasā bhuraṇyántaṃ jánām̐ ánu |<br />

1.050.06c tváṃ varuṇa páśyasi ‖<br />

1.050.07a ví dyā́m eṣi rájas pṛthv áhā mímāno aktúbhiḥ |<br />

1.050.07c páśyañ jánmāni sūrya ‖<br />

1.050.08a saptá tvā haríto ráthe váhanti deva sūrya |<br />

1.050.08c śocíṣkeśaṃ vicakṣaṇa ‖<br />

1.050.09a áyukta saptá śundhyúvaḥ sū́ro ráthasya naptyàḥ |<br />

1.050.09c tā́bhir yāti sváyuktibhiḥ ‖

Hooray! Your file is uploaded and ready to be published.

Saved successfully!

Ooh no, something went wrong!