20.07.2013 Views

1.001.01a agním īḻe puróhitaṃ yajñásya devám ṛtvíjam - Linguistics

1.001.01a agním īḻe puróhitaṃ yajñásya devám ṛtvíjam - Linguistics

1.001.01a agním īḻe puróhitaṃ yajñásya devám ṛtvíjam - Linguistics

SHOW MORE
SHOW LESS

You also want an ePaper? Increase the reach of your titles

YUMPU automatically turns print PDFs into web optimized ePapers that Google loves.

1.091.19c gayasphā́naḥ pratáraṇaḥ suvī́ró 'vīrahā prá carā soma dúryān ‖<br />

1.091.20a sómo dhenúṃ sómo árvantam āśúṃ sómo vīráṃ karmaṇyàṃ dadāti |<br />

1.091.20c sādanyàṃ vidathyàṃ sabhéyam pitṛśrávaṇaṃ yó dádāśad asmai ‖<br />

1.091.21a áṣāḻhaṃ yutsú pṛ́tanāsu pápriṃ svarṣā́m apsā́ṃ vṛjánasya gopā́m |<br />

1.091.21c bhareṣujā́ṃ sukṣitíṃ suśrávasaṃ jáyantaṃ tvā́m ánu madema soma ‖<br />

1.091.22a tvám imā́ óṣadhīḥ soma víśvās tvám apó ajanayas tváṃ gā́ḥ |<br />

1.091.22c tvám ā́ tatanthorv àntárikṣaṃ tváṃ jyótiṣā ví támo vavartha ‖<br />

1.091.23a devéna no mánasā deva soma rāyó bhāgáṃ sahasāvann abhí yudhya |<br />

1.091.23c mā́ tvā́ tanad ī́śiṣe vīryàsyobháyebhyaḥ prá cikitsā gáviṣṭau ‖<br />

1.092.01a etā́ u tyā́ uṣásaḥ ketúm akrata pū́rve árdhe rájaso bhānúm añjate |<br />

1.092.01c niṣkṛṇvānā́ ā́yudhānīva dhṛṣṇávaḥ práti gā́vó 'ruṣīr yanti mātáraḥ ‖<br />

1.092.02a úd apaptann aruṇā́ bhānávo vṛ́thā svāyújo áruṣīr gā́ ayukṣata |<br />

1.092.02c ákrann uṣā́so vayúnāni pūrváthā rúśantam bhānúm áruṣīr aśiśrayuḥ ‖<br />

1.092.03a árcanti nā́rīr apáso ná viṣṭíbhiḥ samānéna yójanenā́ parāvátaḥ |<br />

1.092.03c íṣaṃ váhantīḥ sukṛ́te sudā́nave víśvéd áha yájamānāya sunvaté ‖<br />

1.092.04a ádhi péśāṃsi vapate nṛtū́r ivā́porṇute vákṣa usréva bárjaham |<br />

1.092.04c jyótir víśvasmai bhúvanāya kṛṇvatī́ gā́vo ná vrajáṃ vy ùṣā́ āvar támaḥ ‖<br />

1.092.05a práty arcī́ rúśad asyā adarśi ví tiṣṭhate bā́dhate kṛṣṇám ábhvam |<br />

1.092.05c sváruṃ ná péśo vidátheṣv añjáñ citráṃ divó duhitā́ bhānúm aśret ‖<br />

1.092.06a átāriṣma támasas pārám asyóṣā́ uchántī vayúnā kṛṇoti |<br />

1.092.06c śriyé chándo ná smayate vibhātī́ suprátīkā saumanasā́yājīgaḥ ‖<br />

1.092.07a bhā́svatī netrī́ sūnṛ́tānāṃ divá stave duhitā́ gótamebhiḥ |<br />

1.092.07c prajā́vato nṛváto áśvabudhyān úṣo góagrām̐ úpa māsi vā́jān ‖<br />

1.092.08a úṣas tám aśyāṃ yaśásaṃ suvī́raṃ dāsápravargaṃ rayím áśvabudhyam |<br />

1.092.08c sudáṃsasā śrávasā yā́ vibhā́si vā́japrasūtā subhage bṛhántam ‖<br />

1.092.09a víśvāni devī́ bhúvanābhicákṣyā pratīcī́ cákṣur urviyā́ ví bhāti |<br />

1.092.09c víśvaṃ jīváṃ caráse bodháyantī víśvasya vā́cam avidan manāyóḥ ‖<br />

1.092.10a púnaḥ-punar jā́yamānā purāṇī́ samānáṃ várṇam abhí śúmbhamānā |<br />

1.092.10c śvaghnī́va kṛtnúr víja āminānā́ mártasya devī́ jaráyanty ā́yuḥ ‖<br />

1.092.11a vyūrṇvatī́ divó ántām̐ abodhy ápa svásāraṃ sanutár yuyoti |<br />

1.092.11c praminatī́ manuṣy/ yugā́ni yóṣā jārásya cákṣasā ví bhāti ‖<br />

1.092.12a paśū́n ná citrā́ subhágā prathānā́ síndhur ná kṣóda urviyā́ vy àśvait |<br />

1.092.12c áminatī daívyāni vratā́ni sū́ryasya ceti raśmíbhir dṛśānā́ ‖<br />

1.092.13a úṣas tác citrám ā́ bharāsmábhyaṃ vājinīvati |<br />

1.092.13c yéna tokáṃ ca tánayaṃ ca dhā́mahe ‖<br />

1.092.14a úṣo adyéhá gomaty áśvāvati vibhāvari |<br />

1.092.14c revád asmé vy ùcha sūnṛtāvati ‖<br />

1.092.15a yukṣvā́ hí vājinīvaty áśvām̐ adyā́ruṇā́m̐ uṣaḥ |<br />

1.092.15c áthā no víśvā saúbhagāny ā́ vaha ‖<br />

1.092.16a áśvinā vartír asmád ā́ gómad dasrā híraṇyavat |<br />

1.092.16c arvā́g ráthaṃ sámanasā ní yachatam ‖<br />

1.092.17a yā́v itthā́ ślókam ā́ divó jyótir jánāya cakráthuḥ |<br />

1.092.17c ā́ na ū́rjaṃ vahatam aśvinā yuvám ‖<br />

1.092.18a éhá devā́ mayobhúvā dasrā́ híraṇyavartanī |

Hooray! Your file is uploaded and ready to be published.

Saved successfully!

Ooh no, something went wrong!