20.07.2013 Views

1.001.01a agním īḻe puróhitaṃ yajñásya devám ṛtvíjam - Linguistics

1.001.01a agním īḻe puróhitaṃ yajñásya devám ṛtvíjam - Linguistics

1.001.01a agním īḻe puróhitaṃ yajñásya devám ṛtvíjam - Linguistics

SHOW MORE
SHOW LESS

Create successful ePaper yourself

Turn your PDF publications into a flip-book with our unique Google optimized e-Paper software.

krāṇā́ abhídyavaḥ |<br />

1.134.02d yád dha krāṇā́ irádhyai dákṣaṃ sácanta ūtáyaḥ |<br />

1.134.02f sadhrīcīnā́ niyúto dāváne dhíya úpa bruvata īṃ dhíyaḥ ‖<br />

1.134.03a vāyúr yuṅkte róhitā vāyúr aruṇā́ vāyū́ ráthe ajirā́ dhurí vóḻhave váhiṣṭhā<br />

dhurí vóḻhave |<br />

1.134.03d prá bodhayā púraṃdhiṃ jārá ā́ sasatī́m iva |<br />

1.134.03f prá cakṣaya ródasī vāsayoṣásaḥ śrávase vāsayoṣásaḥ ‖<br />

1.134.04a túbhyam uṣā́saḥ śúcayaḥ parāváti bhadrā́ vástrā tanvate dáṃsu raśmíṣu citrā́<br />

návyeṣu raśmíṣu |<br />

1.134.04d túbhyaṃ dhenúḥ sabardúghā víśvā vásūni dohate |<br />

1.134.04f ájanayo marúto vakṣáṇābhyo divá ā́ vakṣáṇābhyaḥ ‖<br />

1.134.05a túbhyaṃ śukrā́saḥ śúcayas turaṇyávo mádeṣūgrā́ iṣaṇanta bhurváṇy apā́m<br />

iṣanta bhurváṇi |<br />

1.134.05d tvā́ṃ tsārī́ dásamāno bhágam īṭṭe takvavī́ye |<br />

1.134.05f tváṃ víśvasmād bhúvanāt pāsi dhármaṇāsury/t pāsi dhármaṇā ‖<br />

1.134.06a tváṃ no vāyav eṣām ápūrvyaḥ sómānām prathamáḥ pītím arhasi sutā́nām pītím<br />

arhasi |<br />

1.134.06d utó vihútmatīnāṃ viśā́ṃ vavarjúṣīṇām |<br />

1.134.06f víśvā ít te dhenávo duhra āśíraṃ ghṛtáṃ duhrata āśíram ‖<br />

1.135.01a stīrṇám barhír úpa no yāhi vītáye sahásreṇa niyútā niyutvate śatínībhir<br />

niyutvate |<br />

1.135.01d túbhyaṃ hí pūrvápītaye devā́ devā́ya yemiré |<br />

1.135.01f prá te sutā́so mádhumanto asthiran mádāya krátve asthiran ‖<br />

1.135.02a túbhyāyáṃ sómaḥ páripūto ádribhi spārhā́ vásānaḥ pári kóśam arṣati śukrā́<br />

vásāno arṣati |<br />

1.135.02d távāyám bhāgá āyúṣu sómo devéṣu hūyate |<br />

1.135.02f váha vāyo niyúto yāhy asmayúr juṣāṇó yāhy asmayúḥ ‖<br />

1.135.03a ā́ no niyúdbhiḥ śatínībhir adhvaráṃ sahasríṇībhir úpa yāhi vītáye vā́yo<br />

havyā́ni vītáye |<br />

1.135.03d távāyám bhāgá ṛtvíyaḥ sáraśmiḥ sū́rye sácā |<br />

1.135.03f adhvaryúbhir bháramāṇā ayaṃsata vā́yo śukrā́ ayaṃsata ‖<br />

1.135.04a ā́ vāṃ rátho niyútvān vakṣad ávase 'bhí práyāṃsi súdhitāni vītáye vā́yo<br />

havyā́ni vītáye |<br />

1.135.04d píbatam mádhvo ándhasaḥ pūrvapéyaṃ hí vāṃ hitám |<br />

1.135.04f vā́yav ā́ candréṇa rā́dhasā́ gatam índraś ca rā́dhasā́ gatam ‖<br />

1.135.05a ā́ vāṃ dhíyo vavṛtyur adhvarā́m̐ úpemám índum marmṛjanta vājínam āśúm átyaṃ<br />

ná vājínam |<br />

1.135.05d téṣām pibatam asmayū́ ā́ no gantam ihótyā́ |<br />

1.135.05f índravāyū sutā́nām ádribhir yuvám mádāya vājadā yuvám ‖<br />

1.135.06a imé vāṃ sómā apsv ā́ sutā́ ihā́dhvaryúbhir bháramāṇā ayaṃsata vā́yo śukrā́<br />

ayaṃsata |<br />

1.135.06d eté vām abhy àsṛkṣata tiráḥ pavítram āśávaḥ |<br />

1.135.06f yuvāyávó 'ti rómāṇy avyáyā sómāso áty avyáyā ‖<br />

1.135.07a áti vāyo sasató yāhi śáśvato yátra grā́vā vádati tátra gachataṃ gṛhám

Hooray! Your file is uploaded and ready to be published.

Saved successfully!

Ooh no, something went wrong!