20.07.2013 Views

1.001.01a agním īḻe puróhitaṃ yajñásya devám ṛtvíjam - Linguistics

1.001.01a agním īḻe puróhitaṃ yajñásya devám ṛtvíjam - Linguistics

1.001.01a agním īḻe puróhitaṃ yajñásya devám ṛtvíjam - Linguistics

SHOW MORE
SHOW LESS

You also want an ePaper? Increase the reach of your titles

YUMPU automatically turns print PDFs into web optimized ePapers that Google loves.

1.117.17a śatám meṣā́n vṛkyè māmahānáṃ támaḥ práṇītam áśivena pitrā́ |<br />

1.117.17c ā́kṣī́ ṛjrā́śve aśvināv adhattaṃ jyótir andhā́ya cakrathur vicákṣe ‖<br />

1.117.18a śunám andhā́ya bháram ahvayat sā́ vṛkī́r aśvinā vṛṣaṇā náréti |<br />

1.117.18c jāráḥ kanī́na iva cakṣadāná ṛjrā́śvaḥ śatám ékaṃ ca meṣā́n ‖<br />

1.117.19a mahī́ vām ūtír aśvinā mayobhū́r utá srāmáṃ dhiṣṇyā sáṃ riṇīthaḥ |<br />

1.117.19c áthā yuvā́m íd ahvayat púraṃdhir ā́gachataṃ sīṃ vṛṣaṇāv ávobhiḥ ‖<br />

1.117.20a ádhenuṃ dasrā staryàṃ víṣaktām ápinvataṃ śayáve aśvinā gā́m |<br />

1.117.20c yuváṃ śácībhir vimadā́ya jāyā́ṃ ny 2hathuḥ purumitrásya yóṣām ‖<br />

1.117.21a yávaṃ vṛ́keṇāśvinā vápantéṣaṃ duhántā mánuṣāya dasrā |<br />

1.117.21c abhí dásyum bákureṇā dhámantorú jyótiś cakrathur ā́ryāya ‖<br />

1.117.22a ātharvaṇā́yāśvinā dadhīcé 'śvyaṃ śíraḥ práty airayatam |<br />

1.117.22c sá vām mádhu prá vocad ṛtāyán tvāṣṭráṃ yád dasrāv apikakṣyàṃ vām ‖<br />

1.117.23a sádā kavī sumatím ā́ cake vāṃ víśvā dhíyo aśvinā prā́vatam me |<br />

1.117.23c asmé rayíṃ nāsatyā bṛhántam apatyasā́caṃ śrútyaṃ rarāthām ‖<br />

1.117.24a híraṇyahastam aśvinā rárāṇā putráṃ narā vadhrimatyā́ adattam |<br />

1.117.24c trídhā ha śyā́vam aśvinā víkastam új jīvása airayataṃ sudānū ‖<br />

1.117.25a etā́ni vām aśvinā vīry/ṇi prá pūrvyā́ṇy āyávo 'vocan |<br />

1.117.25c bráhma kṛṇvánto vṛṣaṇā yuvábhyāṃ suvī́rāso vidátham ā́ vadema ‖<br />

1.118.01a ā́ vāṃ rátho aśvinā śyenápatvā sumṛḻīkáḥ svávām̐ yātv arvā́ṅ |<br />

1.118.01c yó mártyasya mánaso jávīyān trivandhuró vṛṣaṇā vā́taraṃhāḥ ‖<br />

1.118.02a trivandhuréṇa trivṛ́tā ráthena tricakréṇa suvṛ́tā́ yātam arvā́k |<br />

1.118.02c pínvataṃ gā́ jínvatam árvato no vardháyatam aśvinā vīrám asmé ‖<br />

1.118.03a pravádyāmanā suvṛ́tā ráthena dásrāv imáṃ śṛṇutaṃ ślókam ádreḥ |<br />

1.118.03c kím aṅgá vām práty ávartiṃ gámiṣṭhāhúr víprāso aśvinā purājā́ḥ ‖<br />

1.118.04a ā́ vāṃ śyenā́so aśvinā vahantu ráthe yuktā́sa āśávaḥ pataṃgā́ḥ |<br />

1.118.04c yé aptúro divyā́so ná gṛ́dhrā abhí práyo nāsatyā váhanti ‖<br />

1.118.05a ā́ vāṃ ráthaṃ yuvatís tiṣṭhad átra juṣṭvī́ narā duhitā́ sū́ryasya |<br />

1.118.05c pári vām áśvā vápuṣaḥ pataṃgā́ váyo vahantv aruṣā́ abhī́ke ‖<br />

1.118.06a úd vándanam airataṃ daṃsánābhir úd rebháṃ dasrā vṛṣaṇā śácībhiḥ |<br />

1.118.06c níṣ ṭaugryám pārayathaḥ samudrā́t púnaś cyávānaṃ cakrathur yúvānam ‖<br />

1.118.07a yuvám átrayé 'vanītāya taptám ū́rjam omā́nam aśvināv adhattam |<br />

1.118.07c yuváṃ káṇvāyā́piriptāya cákṣuḥ práty adhattaṃ suṣṭutíṃ jujuṣāṇā́ ‖<br />

1.118.08a yuváṃ dhenúṃ śayáve nādhitā́yā́pinvatam aśvinā pūrvyā́ya |<br />

1.118.08c ámuñcataṃ vártikām áṃhaso níḥ práti jáṅghāṃ viśpálāyā adhattam ‖<br />

1.118.09a yuváṃ śvetám pedáva índrajūtam ahihánam aśvinādattam áśvam |<br />

1.118.09c johū́tram aryó abhíbhūtim ugráṃ sahasrasā́ṃ vṛ́ṣaṇaṃ vīḍvàṅgam ‖<br />

1.118.10a tā́ vāṃ narā sv ávase sujātā́ hávāmahe aśvinā nā́dhamānāḥ |<br />

1.118.10c ā́ na úpa vásumatā ráthena gíro juṣāṇā́ suvitā́ya yātam ‖<br />

1.118.11a ā́ śyenásya jávasā nū́tanenāsmé yātaṃ nāsatyā sajóṣāḥ |<br />

1.118.11c háve hí vām aśvinā rātáhavyaḥ śaśvattamā́yā uṣáso vyóṣṭau ‖<br />

1.119.01a ā́ vāṃ rátham purumāyám manojúvaṃ jīrā́śvaṃ yajñíyaṃ jīváse huve |<br />

1.119.01c sahásraketuṃ vanínaṃ śatádvasuṃ śruṣṭīvā́naṃ varivodhā́m abhí práyaḥ ‖

Hooray! Your file is uploaded and ready to be published.

Saved successfully!

Ooh no, something went wrong!