20.07.2013 Views

1.001.01a agním īḻe puróhitaṃ yajñásya devám ṛtvíjam - Linguistics

1.001.01a agním īḻe puróhitaṃ yajñásya devám ṛtvíjam - Linguistics

1.001.01a agním īḻe puróhitaṃ yajñásya devám ṛtvíjam - Linguistics

SHOW MORE
SHOW LESS

Create successful ePaper yourself

Turn your PDF publications into a flip-book with our unique Google optimized e-Paper software.

1.151.07c úpā́ha táṃ gáchatho vīthó adhvarám áchā gíraḥ sumatíṃ gantam asmayū́ ‖<br />

1.151.08a yuvā́ṃ yajñaíḥ prathamā́ góbhir añjata ṛ́tāvānā mánaso ná práyuktiṣu |<br />

1.151.08c bháranti vām mánmanā saṃyátā gíró 'dṛpyatā mánasā revád āśāthe ‖<br />

1.151.09a revád váyo dadhāthe revád āśāthe nárā māyā́bhir itáūti mā́hinam |<br />

1.151.09c ná vāṃ dyā́vó 'habhir nótá síndhavo ná devatvám paṇáyo nā́naśur maghám ‖<br />

1.152.01a yuváṃ vástrāṇi pīvasā́ vasāthe yuvór áchidrā mántavo ha sárgāḥ |<br />

1.152.01c ávātiratam ánṛtāni víśva ṛténa mitrāvaruṇā sacethe ‖<br />

1.152.02a etác caná tvo ví ciketad eṣāṃ satyó mántraḥ kaviśastá ṛ́ghāvān |<br />

1.152.02c triráśriṃ hanti cáturaśrir ugró devanído há prathamā́ ajūryan ‖<br />

1.152.03a apā́d eti prathamā́ padvátīnāṃ kás tád vām mitrāvaruṇā́ ciketa |<br />

1.152.03c gárbho bhārám bharaty ā́ cid asya ṛtám píparty ánṛtaṃ ní tārīt ‖<br />

1.152.04a prayántam ít pári jāráṃ kanī́nām páśyāmasi nópanipádyamānam |<br />

1.152.04c ánavapṛgṇā vítatā vásānam priyám mitrásya váruṇasya dhā́ma ‖<br />

1.152.05a anaśvó jātó anabhīśúr árvā kánikradat patayad ūrdhvásānuḥ |<br />

1.152.05c acíttam bráhma jujuṣur yúvānaḥ prá mitré dhā́ma váruṇe gṛṇántaḥ ‖<br />

1.152.06a ā́ dhenávo māmateyám ávantīr brahmapríyam pīpayan sásminn ū́dhan |<br />

1.152.06c pitvó bhikṣeta vayúnāni vidvā́n āsā́vívāsann áditim uruṣyet ‖<br />

1.152.07a ā́ vām mitrāvaruṇā havyájuṣṭiṃ námasā devāv ávasā vavṛtyām |<br />

1.152.07c asmā́kam bráhma pṛ́tanāsu sahyā asmā́kaṃ vṛṣṭír divyā́ supārā́ ‖<br />

1.153.01a yájāmahe vām maháḥ sajóṣā havyébhir mitrāvaruṇā námobhiḥ |<br />

1.153.01c ghṛtaír ghṛtasnū ádha yád vām asmé adhvaryávo ná dhītíbhir bháranti ‖<br />

1.153.02a prástutir vāṃ dhā́ma ná práyuktir áyāmi mitrāvaruṇā suvṛktíḥ |<br />

1.153.02c anákti yád vāṃ vidátheṣu hótā sumnáṃ vāṃ sūrír vṛṣaṇāv íyakṣan ‖<br />

1.153.03a pīpā́ya dhenúr áditir ṛtā́ya jánāya mitrāvaruṇā havirdé |<br />

1.153.03c hinóti yád vāṃ vidáthe saparyán sá rātáhavyo mā́nuṣo ná hótā ‖<br />

1.153.04a utá vāṃ vikṣú mádyāsv ándho gā́va ā́paś ca pīpayanta devī́ḥ |<br />

1.153.04c utó no asyá pūrvyáḥ pátir dán vītám pātám páyasa usríyāyāḥ ‖<br />

1.154.01a víṣṇor nú kaṃ vīry/ṇi prá vocaṃ yáḥ pā́rthivāni vimamé rájāṃsi |<br />

1.154.01c yó áskabhāyad úttaraṃ sadhásthaṃ vicakramāṇás tredhórugāyáḥ ‖<br />

1.154.02a prá tád víṣṇu stavate vīryèṇa mṛgó ná bhīmáḥ kucaró giriṣṭhā́ḥ |<br />

1.154.02c yásyorúṣu triṣú vikrámaṇeṣv adhikṣiyánti bhúvanāni víśvā ‖<br />

1.154.03a prá víṣṇave śūṣám etu mánma girikṣíta urugāyā́ya vṛ́ṣṇe |<br />

1.154.03c yá idáṃ dīrghám práyataṃ sadhástham éko vimamé tribhír ít padébhiḥ ‖<br />

1.154.04a yásya trī́ pūrṇā́ mádhunā padā́ny ákṣīyamāṇā svadháyā mádanti |<br />

1.154.04c yá u tridhā́tu pṛthivī́m utá dyā́m éko dādhā́ra bhúvanāni víśvā ‖<br />

1.154.05a tád asya priyám abhí pā́tho aśyāṃ náro yátra devayávo mádanti |<br />

1.154.05c urukramásya sá hí bándhur itthā́ víṣṇoḥ padé paramé mádhva útsaḥ ‖<br />

1.154.06a tā́ vāṃ vā́stūny uśmasi gámadhyai yátra gā́vo bhū́riśṛṅgā ayā́saḥ |<br />

1.154.06c átrā́ha tád urugāyásya vṛ́ṣṇaḥ paramám padám áva bhāti bhū́ri ‖

Hooray! Your file is uploaded and ready to be published.

Saved successfully!

Ooh no, something went wrong!