20.07.2013 Views

1.001.01a agním īḻe puróhitaṃ yajñásya devám ṛtvíjam - Linguistics

1.001.01a agním īḻe puróhitaṃ yajñásya devám ṛtvíjam - Linguistics

1.001.01a agním īḻe puróhitaṃ yajñásya devám ṛtvíjam - Linguistics

SHOW MORE
SHOW LESS

Create successful ePaper yourself

Turn your PDF publications into a flip-book with our unique Google optimized e-Paper software.

1.129.08f hatém asan ná vakṣati kṣiptā́ jūrṇír ná vakṣati ‖<br />

1.129.09a tváṃ na indra rāyā́ párīṇasā yāhí pathā́m̐ anehásā puró yāhy arakṣásā |<br />

1.129.09d sácasva naḥ parāká ā́ sácasvāstamīká ā́ |<br />

1.129.09f pāhí no dūrā́d ārā́d abhíṣṭibhiḥ sádā pāhy abhíṣṭibhiḥ ‖<br />

1.129.10a tváṃ na indra rāyā́ tárūṣasográṃ cit tvā mahimā́ sakṣad ávase mahé mitráṃ<br />

nā́vase |<br />

1.129.10d ójiṣṭha trā́tar ávitā ráthaṃ káṃ cid amartya |<br />

1.129.10f anyám asmád ririṣeḥ káṃ cid adrivo rírikṣantaṃ cid adrivaḥ ‖<br />

1.129.11a pāhí na indra suṣṭuta sridhò 'vayātā́ sádam íd durmatīnā́ṃ deváḥ sán<br />

durmatīnā́m |<br />

1.129.11d hantā́ pāpásya rakṣásas trātā́ víprasya mā́vataḥ |<br />

1.129.11f ádhā hí tvā janitā́ jī́janad vaso rakṣoháṇaṃ tvā jī́janad vaso ‖<br />

1.130.01a éndra yāhy úpa naḥ parāváto nā́yám áchā vidáthānīva sátpatir ástaṃ rā́jeva<br />

sátpatiḥ |<br />

1.130.01d hávāmahe tvā vayám práyasvantaḥ suté sácā |<br />

1.130.01f putrā́so ná pitáraṃ vā́jasātaye máṃhiṣṭhaṃ vā́jasātaye ‖<br />

1.130.02a píbā sómam indra suvānám ádribhiḥ kóśena siktám avatáṃ ná váṃsagas<br />

tātṛṣāṇó ná váṃsagaḥ |<br />

1.130.02d mádāya haryatā́ya te tuvíṣṭamāya dhā́yase |<br />

1.130.02f ā́ tvā yachantu haríto ná sū́ryam áhā víśveva sū́ryam ‖<br />

1.130.03a ávindad divó níhitaṃ gúhā nidhíṃ vér ná gárbham párivītam áśmany ananté<br />

antár áśmani |<br />

1.130.03d vrajáṃ vajrī́ gávām iva síṣāsann áṅgirastamaḥ |<br />

1.130.03f ápāvṛṇod íṣa índraḥ párīvṛtā dvā́ra íṣaḥ párīvṛtāḥ ‖<br />

1.130.04a dādṛhāṇó vájram índro gábhastyoḥ kṣádmeva tigmám ásanāya sáṃ śyad<br />

ahihátyāya sáṃ śyat |<br />

1.130.04d saṃvivyāná ójasā śávobhir indra majmánā |<br />

1.130.04f táṣṭeva vṛkṣáṃ vaníno ní vṛścasi paraśvéva ní vṛścasi ‖<br />

1.130.05a tváṃ vṛ́thā nadyà indra sártavé 'chā samudrám asṛjo ráthām̐ iva vājayató<br />

ráthām̐ iva |<br />

1.130.05d itá ūtī́r ayuñjata samānám ártham ákṣitam |<br />

1.130.05f dhenū́r iva mánave viśvádohaso jánāya viśvádohasaḥ ‖<br />

1.130.06a imā́ṃ te vā́caṃ vasūyánta āyávo ráthaṃ ná dhī́raḥ svápā atakṣiṣuḥ sumnā́ya<br />

tvā́m atakṣiṣuḥ |<br />

1.130.06d śumbhánto jényaṃ yathā vā́jeṣu vipra vājínam |<br />

1.130.06f átyam iva śávase sātáye dhánā víśvā dhánāni sātáye ‖<br />

1.130.07a bhinát púro navatím indra pūráve dívodāsāya máhi dāśúṣe nṛto vájreṇa<br />

dāśúṣe nṛto |<br />

1.130.07d atithigvā́ya śámbaraṃ girér ugró ávābharat |<br />

1.130.07f mahó dhánāni dáyamāna ójasā víśvā dhánāny ójasā ‖<br />

1.130.08a índraḥ samátsu yájamānam ā́ryam prā́vad víśveṣu śatámūtir ājíṣu svàrmīḻheṣv<br />

ājíṣu |<br />

1.130.08d mánave śā́sad avratā́n tvácaṃ kṛṣṇā́m arandhayat |<br />

1.130.08f dákṣan ná víśvaṃ tatṛṣāṇám oṣati ny àrśasānám oṣati ‖<br />

1.130.09a sū́raś cakrám prá vṛhaj jātá ójasā prapitvé vā́cam aruṇó muṣāyatī 'śāná ā́

Hooray! Your file is uploaded and ready to be published.

Saved successfully!

Ooh no, something went wrong!