20.07.2013 Views

1.001.01a agním īḻe puróhitaṃ yajñásya devám ṛtvíjam - Linguistics

1.001.01a agním īḻe puróhitaṃ yajñásya devám ṛtvíjam - Linguistics

1.001.01a agním īḻe puróhitaṃ yajñásya devám ṛtvíjam - Linguistics

SHOW MORE
SHOW LESS

You also want an ePaper? Increase the reach of your titles

YUMPU automatically turns print PDFs into web optimized ePapers that Google loves.

1.014.09a ā́kīṃ sū́ryasya rocanā́d víśvān devā́m̐ uṣarbúdhaḥ |<br />

1.014.09c vípro hótehá vakṣati ‖<br />

1.014.10a víśvebhiḥ somyám mádhv ágna índreṇa vāyúnā |<br />

1.014.10c píbā mitrásya dhā́mabhiḥ ‖<br />

1.014.11a tváṃ hótā mánurhitó 'gne yajñéṣu sīdasi |<br />

1.014.11c sémáṃ no adhvaráṃ yaja ‖<br />

1.014.12a yukṣvā́ hy áruṣī ráthe haríto deva rohítaḥ |<br />

1.014.12c tā́bhir devā́m̐ ihā́ vaha ‖<br />

1.015.01a índra sómam píba ṛtúnā́ tvā viśantv índavaḥ |<br />

1.015.01c matsarā́sas tádokasaḥ ‖<br />

1.015.02a márutaḥ píbata ṛtúnā potrā́d yajñám punītana |<br />

1.015.02c yūyáṃ hí ṣṭhā́ sudānavaḥ ‖<br />

1.015.03a abhí yajñáṃ gṛṇīhi no gnā́vo néṣṭaḥ píba ṛtúnā |<br />

1.015.03c tváṃ hí ratnadhā́ ási ‖<br />

1.015.04a ágne devā́m̐ ihā́ vaha sādáyā yóniṣu triṣú |<br />

1.015.04c pári bhūṣa píba ṛtúnā ‖<br />

1.015.05a brā́hmaṇād indra rā́dhasaḥ píbā sómam ṛtū́m̐r ánu |<br />

1.015.05c távéd dhí sakhyám ástṛtam ‖<br />

1.015.06a yuváṃ dákṣaṃ dhṛtavrata mítrāvaruṇa dūḻábham |<br />

1.015.06c ṛtúnā yajñám āśāthe ‖<br />

1.015.07a draviṇodā́ dráviṇaso grā́vahastāso adhvaré |<br />

1.015.07c yajñéṣu <strong>devám</strong> īḻate ‖<br />

1.015.08a draviṇodā́ dadātu no vásūni yā́ni śṛṇviré |<br />

1.015.08c devéṣu tā́ vanāmahe ‖<br />

1.015.09a draviṇodā́ḥ pipīṣati juhóta prá ca tiṣṭhata |<br />

1.015.09c neṣṭrā́d ṛtúbhir iṣyata ‖<br />

1.015.10a yát tvā turī́yam ṛtúbhir dráviṇodo yájāmahe |<br />

1.015.10c ádha smā no dadír bhava ‖<br />

1.015.11a áśvinā píbatam mádhu dī́dyagnī śucivratā |<br />

1.015.11c ṛtúnā yajñavāhasā ‖<br />

1.015.12a gā́rhapatyena santya ṛtúnā yajñanī́r asi |<br />

1.015.12c devā́n devayaté yaja ‖<br />

1.016.01a ā́ tvā vahantu hárayo vṛ́ṣaṇaṃ sómapītaye |<br />

1.016.01c índra tvā sū́racakṣasaḥ ‖<br />

1.016.02a imā́ dhānā́ ghṛtasnúvo hárī ihópa vakṣataḥ |<br />

1.016.02c índraṃ sukhátame ráthe ‖<br />

1.016.03a índram prātár havāmaha índram prayaty àdhvaré |<br />

1.016.03c índraṃ sómasya pītáye ‖<br />

1.016.04a úpa naḥ sutám ā́ gahi háribhir indra keśíbhiḥ |<br />

1.016.04c suté hí tvā hávāmahe ‖<br />

1.016.05a sémáṃ na stómam ā́ gahy úpedáṃ sávanaṃ sutám |

Hooray! Your file is uploaded and ready to be published.

Saved successfully!

Ooh no, something went wrong!