20.07.2013 Views

1.001.01a agním īḻe puróhitaṃ yajñásya devám ṛtvíjam - Linguistics

1.001.01a agním īḻe puróhitaṃ yajñásya devám ṛtvíjam - Linguistics

1.001.01a agním īḻe puróhitaṃ yajñásya devám ṛtvíjam - Linguistics

SHOW MORE
SHOW LESS

Create successful ePaper yourself

Turn your PDF publications into a flip-book with our unique Google optimized e-Paper software.

1.127.06d ā́dad dhavyā́ny ādadír <strong>yajñásya</strong> ketúr arháṇā |<br />

1.127.06f ádha smāsya hárṣato hṛ́ṣīvato víśve juṣanta pánthāṃ<br />

1.127.06h náraḥ śubhé ná pánthām ‖<br />

1.127.07a dvitā́ yád īṃ kīstā́so abhídyavo namasyánta upavócanta bhṛ́gavo mathnánto<br />

dāśā́ bhṛ́gavaḥ |<br />

1.127.07d agnír īśe vásūnāṃ śúcir yó dharṇír eṣām |<br />

1.127.07f priyā́m̐ apidhī́m̐r vaniṣīṣṭa médhira ā́ vaniṣīṣṭa médhiraḥ ‖<br />

1.127.08a víśvāsāṃ tvā viśā́m pátiṃ havāmahe sárvāsāṃ samānáṃ dámpatim bhujé<br />

satyágirvāhasam bhujé |<br />

1.127.08d átithim mā́nuṣāṇām pitúr ná yásyāsayā́ |<br />

1.127.08f amī́ ca víśve amṛ́tāsa ā́ váyo havyā́ devéṣv ā́ váyaḥ ‖<br />

1.127.09a tvám agne sáhasā sáhantamaḥ śuṣmíntamo jāyase devátātaye rayír ná<br />

devátātaye |<br />

1.127.09d śuṣmíntamo hí te mádo dyumníntama utá krátuḥ |<br />

1.127.09f ádha smā te pári caranty ajara śruṣṭīvā́no nā́jara ‖<br />

1.127.10a prá vo mahé sáhasā sáhasvata uṣarbúdhe paśuṣé nā́gnáye stómo babhūtv<br />

agnáye |<br />

1.127.10d práti yád īṃ havíṣmān víśvāsu kṣā́su jóguve |<br />

1.127.10f ágre rebhó ná jarata ṛṣūṇā́ṃ jū́rṇir hóta ṛṣūṇā́m ‖<br />

1.127.11a sá no nédiṣṭhaṃ dádṛśāna ā́ bharā́gne devébhiḥ sácanāḥ sucetúnā mahó rāyáḥ<br />

sucetúnā |<br />

1.127.11d máhi śaviṣṭha nas kṛdhi saṃcákṣe bhujé asyaí |<br />

1.127.11f máhi stotṛ́bhyo maghavan suvī́ryam máthīr ugró ná śávasā ‖<br />

1.128.01a ayáṃ jāyata mánuṣo dhárīmaṇi hótā yájiṣṭha uśíjām ánu vratám agníḥ svám<br />

ánu vratám |<br />

1.128.01d viśváśruṣṭiḥ sakhīyaté rayír iva śravasyaté |<br />

1.128.01f ádabdho hótā ní ṣadad iḻás padé párivīta iḻás padé ‖<br />

1.128.02a táṃ yajñasā́dham ápi vātayāmasy ṛtásya pathā́ námasā havíṣmatā devátātā<br />

havíṣmatā |<br />

1.128.02d sá na ūrjā́m upā́bhṛty ayā́ kṛpā́ ná jūryati |<br />

1.128.02f yám mātaríśvā mánave parāváto <strong>devám</strong> bhā́ḥ parāvátaḥ ‖<br />

1.128.03a évena sadyáḥ páry eti pā́rthivam muhurgī́ réto vṛṣabháḥ kánikradad dádhad<br />

rétaḥ kánikradat |<br />

1.128.03d śatáṃ cákṣāṇo akṣábhir devó váneṣu turváṇiḥ |<br />

1.128.03f sádo dádhāna úpareṣu sā́nuṣv agníḥ páreṣu sā́nuṣu ‖<br />

1.128.04a sá sukrátuḥ puróhito dáme-dame 'gnír yajñásyādhvarásya cetati krátvā<br />

<strong>yajñásya</strong> cetati |<br />

1.128.04d krátvā vedhā́ iṣūyaté víśvā jātā́ni paspaśe |<br />

1.128.04f yáto ghṛtaśrī́r átithir ájāyata váhnir vedhā́ ájāyata ‖<br />

1.128.05a krátvā yád asya táviṣīṣu pṛñcáte 'gnér áveṇa marútāṃ ná bhojyèśirā́ya ná<br />

bhojy/ |<br />

1.128.05d sá hí ṣmā dā́nam ínvati vásūnāṃ ca majmánā |<br />

1.128.05f sá nas trāsate duritā́d abhihrútaḥ śáṃsād aghā́d abhihrútaḥ ‖<br />

1.128.06a víśvo víhāyā aratír vásur dadhe háste dákṣiṇe taráṇir ná śiśrathac

Hooray! Your file is uploaded and ready to be published.

Saved successfully!

Ooh no, something went wrong!