20.07.2013 Views

1.001.01a agním īḻe puróhitaṃ yajñásya devám ṛtvíjam - Linguistics

1.001.01a agním īḻe puróhitaṃ yajñásya devám ṛtvíjam - Linguistics

1.001.01a agním īḻe puróhitaṃ yajñásya devám ṛtvíjam - Linguistics

SHOW MORE
SHOW LESS

Create successful ePaper yourself

Turn your PDF publications into a flip-book with our unique Google optimized e-Paper software.

1.029.06a pátāti kuṇḍṛṇā́cyā dūráṃ vā́to vánād ádhi |<br />

1.029.06c ā́ tū́ na indra śaṃsaya góṣv áśveṣu śubhríṣu sahásreṣu tuvīmagha ‖<br />

1.029.07a sárvam parikrośáṃ jahi jambháyā kṛkadāśvàm |<br />

1.029.07c ā́ tū́ na indra śaṃsaya góṣv áśveṣu śubhríṣu sahásreṣu tuvīmagha ‖<br />

1.030.01a ā́ va índraṃ kríviṃ yathā vājayántaḥ śatákratum |<br />

1.030.01c máṃhiṣṭhaṃ siñca índubhiḥ ‖<br />

1.030.02a śatáṃ vā yáḥ śúcīnāṃ sahásraṃ vā sámāśirām |<br />

1.030.02c éd u nimnáṃ ná rīyate ‖<br />

1.030.03a sáṃ yán mádāya śuṣmíṇa enā́ hy àsyodáre |<br />

1.030.03c samudró ná vyáco dadhé ‖<br />

1.030.04a ayám u te sám atasi kapóta iva garbhadhím |<br />

1.030.04c vácas tác cin na ohase ‖<br />

1.030.05a stotráṃ rādhānām pate gírvāho vīra yásya te |<br />

1.030.05c víbhūtir astu sūnṛ́tā ‖<br />

1.030.06a ūrdhvás tiṣṭhā na ūtáye 'smín vā́je śatakrato |<br />

1.030.06c sám anyéṣu bravāvahai ‖<br />

1.030.07a yóge-yoge tavástaraṃ vā́je-vāje havāmahe |<br />

1.030.07c sákhāya índram ūtáye ‖<br />

1.030.08a ā́ ghā gamad yádi śrávat sahasríṇībhir ūtíbhiḥ |<br />

1.030.08c vā́jebhir úpa no hávam ‖<br />

1.030.09a ánu pratnásyaúkaso huvé tuvipratíṃ náram |<br />

1.030.09c yáṃ te pū́rvam pitā́ huvé ‖<br />

1.030.10a táṃ tvā vayáṃ viśvavārā́ śāsmahe puruhūta |<br />

1.030.10c sákhe vaso jaritṛ́bhyaḥ ‖<br />

1.030.11a asmā́kaṃ śipríṇīnāṃ sómapāḥ somapā́vnām |<br />

1.030.11c sákhe vajrin sákhīnām ‖<br />

1.030.12a táthā tád astu somapāḥ sákhe vajrin táthā kṛṇu |<br />

1.030.12c yáthā ta uśmásīṣṭáye ‖<br />

1.030.13a revátīr naḥ sadhamā́da índre santu tuvívājāḥ |<br />

1.030.13c kṣumánto yā́bhir mádema ‖<br />

1.030.14a ā́ gha tvā́vān tmánāptá stotṛ́bhyo dhṛṣṇav iyānáḥ |<br />

1.030.14c ṛṇór ákṣaṃ ná cakryòḥ ‖<br />

1.030.15a ā́ yád dúvaḥ śatakratav ā́ kā́maṃ jaritṝṇā́m |<br />

1.030.15c ṛṇór ákṣaṃ ná śácībhiḥ ‖<br />

1.030.16a śáśvad índraḥ pópruthadbhir jigāya nā́nadadbhiḥ śā́śvasadbhir dhánāni |<br />

1.030.16c sá no hiraṇyaratháṃ daṃsánāvān sá naḥ sanitā́ sanáye sá no 'dāt ‖<br />

1.030.17a ā́śvināv áśvāvatyeṣā́ yātaṃ śávīrayā |<br />

1.030.17c gómad dasrā híraṇyavat ‖<br />

1.030.18a samānáyojano hí vāṃ rátho dasrāv ámartyaḥ |<br />

1.030.18c samudré aśvinéyate ‖<br />

1.030.19a ny àghnyásya mūrdháni cakráṃ ráthasya yemathuḥ |<br />

1.030.19c pári dyā́m anyád īyate ‖<br />

1.030.20a kás ta uṣaḥ kadhapriye bhujé márto amartye |<br />

1.030.20c káṃ nakṣase vibhāvari ‖<br />

1.030.21a vayáṃ hí te ámanmahy ā́ntād ā́ parākā́t |

Hooray! Your file is uploaded and ready to be published.

Saved successfully!

Ooh no, something went wrong!