20.07.2013 Views

1.001.01a agním īḻe puróhitaṃ yajñásya devám ṛtvíjam - Linguistics

1.001.01a agním īḻe puróhitaṃ yajñásya devám ṛtvíjam - Linguistics

1.001.01a agním īḻe puróhitaṃ yajñásya devám ṛtvíjam - Linguistics

SHOW MORE
SHOW LESS

Create successful ePaper yourself

Turn your PDF publications into a flip-book with our unique Google optimized e-Paper software.

1.064.07a mahiṣā́so māyínaś citrábhānavo giráyo ná svátavaso raghuṣyádaḥ |<br />

1.064.07c mṛgā́ iva hastínaḥ khādathā vánā yád ā́ruṇīṣu táviṣīr áyugdhvam ‖<br />

1.064.08a siṃhā́ iva nānadati prácetasaḥ piśā́ iva supíśo viśvávedasaḥ |<br />

1.064.08c kṣápo jínvantaḥ pṛ́ṣatībhir ṛṣṭíbhiḥ sám ít sabā́dhaḥ śávasā́himanyavaḥ ‖<br />

1.064.09a ródasī ā́ vadatā gaṇaśriyo nṛ́ṣācaḥ śūrāḥ śávasā́himanyavaḥ |<br />

1.064.09c ā́ vandhúreṣv amátir ná darśatā́ vidyún ná tasthau maruto rátheṣu vaḥ ‖<br />

1.064.10a viśvávedaso rayíbhiḥ sámokasaḥ sámmiślāsas táviṣībhir virapśínaḥ |<br />

1.064.10c ástāra íṣuṃ dadhire gábhastyor anantáśuṣmā vṛ́ṣakhādayo náraḥ ‖<br />

1.064.11a hiraṇyáyebhiḥ pavíbhiḥ payovṛ́dha újjighnanta āpathyò ná párvatān |<br />

1.064.11c makhā́ ayā́saḥ svasṛ́to dhruvacyúto dudhrakṛ́to marúto bhrā́jadṛṣṭayaḥ ‖<br />

1.064.12a ghṛ́ṣum pāvakáṃ vanínaṃ vícarṣaṇiṃ rudrásya sūnúṃ havásā gṛṇīmasi |<br />

1.064.12c rajastúraṃ tavásam mā́rutaṃ gaṇám ṛjīṣíṇaṃ vṛ́ṣaṇaṃ saścata śriyé ‖<br />

1.064.13a prá nū́ sá mártaḥ śávasā jánām̐ áti tasthaú va ūtī́ maruto yám ā́vata |<br />

1.064.13c árvadbhir vā́jam bharate dhánā nṛ́bhir āpṛ́chyaṃ krátum ā́ kṣeti púṣyati ‖<br />

1.064.14a carkṛ́tyam marutaḥ pṛtsú duṣṭáraṃ dyumántaṃ śúṣmam maghávatsu dhattana |<br />

1.064.14c dhanaspṛ́tam ukthyàṃ viśvácarṣaṇiṃ tokám puṣyema tánayaṃ śatáṃ hímāḥ ‖<br />

1.064.15a nū́ ṣṭhirám maruto vīrávantam ṛtīṣā́haṃ rayím asmā́su dhatta |<br />

1.064.15c sahasríṇaṃ śatínaṃ śūśuvā́ṃsam prātár makṣū́ dhiyā́vasur jagamyāt ‖<br />

1.065.01 paśvā́ ná tāyúṃ gúhā cátantaṃ námo yujānáṃ námo váhantam |<br />

1.065.02 sajóṣā dhī́rāḥ padaír ánu gmann úpa tvā sīdan víśve yájatrāḥ ‖<br />

1.065.03 ṛtásya devā́ ánu vratā́ gur bhúvat páriṣṭir dyaúr ná bhū́ma |<br />

1.065.04 várdhantīm ā́paḥ panvā́ súśiśvim ṛtásya yónā gárbhe sújātam ‖<br />

1.065.05 puṣṭír ná raṇvā́ kṣitír ná pṛthvī́ girír ná bhújma kṣódo ná śambhú |<br />

1.065.06 átyo nā́jman sárgaprataktaḥ síndhur ná kṣódaḥ ká īṃ varāte ‖<br />

1.065.07 jāmíḥ síndhūnām bhrā́teva svásrām íbhyān ná rā́jā vánāny atti |<br />

1.065.08 yád vā́tajūto vánā vy ásthād agnír ha dāti rómā pṛthivyā́ḥ ‖<br />

1.065.09 śvásity apsú haṃsó ná sī́dan krátvā cétiṣṭho viśā́m uṣarbhút |<br />

1.065.10 sómo ná vedhā́ ṛtáprajātaḥ paśúr ná śíśvā vibhúr dūrébhāḥ ‖<br />

1.066.01 rayír ná citrā́ sū́ro ná saṃdṛ́g ā́yur ná prāṇó nítyo ná sūnúḥ |<br />

1.066.02 tákvā ná bhū́rṇir vánā siṣakti páyo ná dhenúḥ śúcir vibhā́vā ‖<br />

1.066.03 dādhā́ra kṣémam óko ná raṇvó yávo ná pakvó jétā jánānām |<br />

1.066.04 ṛ́ṣir ná stúbhvā vikṣú praśastó vājī́ ná prītó váyo dadhāti ‖<br />

1.066.05 durókaśociḥ krátur ná nítyo jāyéva yónāv áraṃ víśvasmai |<br />

1.066.06 citró yád ábhrāṭ chvetó ná vikṣú rátho ná rukmī́ tveṣáḥ samátsu ‖<br />

1.066.07 séneva sṛṣṭā́maṃ dadhāty ástur ná didyút tveṣápratīkā |<br />

1.066.08 yamó ha jātó yamó jánitvaṃ jāráḥ kanī́nām pátir jánīnām ‖<br />

1.066.09 táṃ vaś carā́thā vayáṃ vasatyā́staṃ ná gā́vo nákṣanta iddhám |<br />

1.066.10 síndhur ná kṣódaḥ prá nī́cīr ainon návanta gā́vaḥ svàr dṛ́śīke ‖<br />

1.067.01 váneṣu jāyúr márteṣu mitró vṛṇīté śruṣṭíṃ rā́jevājuryám |<br />

1.067.02 kṣémo ná sādhúḥ krátur ná bhadró bhúvat svādhī́r hótā havyavā́ṭ ‖

Hooray! Your file is uploaded and ready to be published.

Saved successfully!

Ooh no, something went wrong!