20.07.2013 Views

1.001.01a agním īḻe puróhitaṃ yajñásya devám ṛtvíjam - Linguistics

1.001.01a agním īḻe puróhitaṃ yajñásya devám ṛtvíjam - Linguistics

1.001.01a agním īḻe puróhitaṃ yajñásya devám ṛtvíjam - Linguistics

SHOW MORE
SHOW LESS

Create successful ePaper yourself

Turn your PDF publications into a flip-book with our unique Google optimized e-Paper software.

1.007.01c índraṃ vā́ṇīr anūṣata ‖<br />

1.007.02a índra íd dháryoḥ sácā sámmiśla ā́ vacoyújā |<br />

1.007.02c índro vajrī́ hiraṇyáyaḥ ‖<br />

1.007.03a índro dīrghā́ya cákṣasa ā́ sū́ryaṃ rohayad diví |<br />

1.007.03c ví góbhir ádrim airayat ‖<br />

1.007.04a índra vā́jeṣu no 'va sahásrapradhaneṣu ca |<br />

1.007.04c ugrá ugrā́bhir ūtíbhiḥ ‖<br />

1.007.05a índraṃ vayám mahādhaná índram árbhe havāmahe |<br />

1.007.05c yújaṃ vṛtréṣu vajríṇam ‖<br />

1.007.06a sá no vṛṣann amúṃ carúṃ sátrādāvann ápā vṛdhi |<br />

1.007.06c asmábhyam ápratiṣkutaḥ ‖<br />

1.007.07a tuñjé-tuñje yá úttare stómā índrasya vajríṇaḥ |<br />

1.007.07c ná vindhe asya suṣṭutím ‖<br />

1.007.08a vṛ́ṣā yūthéva váṃsagaḥ kṛṣṭī́r iyarty ójasā |<br />

1.007.08c ī́śāno ápratiṣkutaḥ ‖<br />

1.007.09a yá ékaś carṣaṇīnā́ṃ vásūnām irajyáti |<br />

1.007.09c índraḥ páñca kṣitīnā́m ‖<br />

1.007.10a índraṃ vo viśvátas pári hávāmahe jánebhyaḥ |<br />

1.007.10c asmā́kam astu kévalaḥ ‖<br />

1.008.01a éndra sānasíṃ rayíṃ sajítvānaṃ sadāsáham |<br />

1.008.01c várṣiṣṭham ūtáye bhara ‖<br />

1.008.02a ní yéna muṣṭihatyáyā ní vṛtrā́ ruṇádhāmahai |<br />

1.008.02c tvótāso ny árvatā ‖<br />

1.008.03a índra tvótāsa ā́ vayáṃ vájraṃ ghanā́ dadīmahi |<br />

1.008.03c jáyema sáṃ yudhí spṛ́dhaḥ ‖<br />

1.008.04a vayáṃ śū́rebhir ástṛbhir índra tváyā yujā́ vayám |<br />

1.008.04c sāsahyā́ma pṛtanyatáḥ ‖<br />

1.008.05a mahā́m̐ índraḥ paráś ca nú mahitvám astu vajríṇe |<br />

1.008.05c dyaúr ná prathinā́ śávaḥ ‖<br />

1.008.06a samohé vā yá ā́śata náras tokásya sánitau |<br />

1.008.06c víprāso vā dhiyāyávaḥ ‖<br />

1.008.07a yáḥ kukṣíḥ somapā́tamaḥ samudrá iva pínvate |<br />

1.008.07c urvī́r ā́po ná kākúdaḥ ‖<br />

1.008.08a evā́ hy àsya sūnṛ́tā virapśī́ gómatī mahī́ |<br />

1.008.08c pakvā́ śā́khā ná dāśúṣe ‖<br />

1.008.09a evā́ hí te víbhūtaya ūtáya indra mā́vate |<br />

1.008.09c sadyáś cit sánti dāśúṣe ‖<br />

1.008.10a evā́ hy àsya kā́myā stóma uktháṃ ca śáṃsyā |<br />

1.008.10c índrāya sómapītaye ‖<br />

1.009.01a índréhi mátsy ándhaso víśvebhiḥ somapárvabhiḥ |<br />

1.009.01c mahā́m̐ abhiṣṭír ójasā ‖

Hooray! Your file is uploaded and ready to be published.

Saved successfully!

Ooh no, something went wrong!