20.07.2013 Views

1.001.01a agním īḻe puróhitaṃ yajñásya devám ṛtvíjam - Linguistics

1.001.01a agním īḻe puróhitaṃ yajñásya devám ṛtvíjam - Linguistics

1.001.01a agním īḻe puróhitaṃ yajñásya devám ṛtvíjam - Linguistics

SHOW MORE
SHOW LESS

You also want an ePaper? Increase the reach of your titles

YUMPU automatically turns print PDFs into web optimized ePapers that Google loves.

1.036.10c yáṃ káṇvo médhyātithir dhanaspṛ́taṃ yáṃ vṛ́ṣā yám upastutáḥ ‖<br />

1.036.11a yám <strong>agním</strong> médhyātithiḥ káṇva īdhá ṛtā́d ádhi |<br />

1.036.11c tásya préṣo dīdiyus tám imā́ ṛ́cas tám agníṃ vardhayāmasi ‖<br />

1.036.12a rāyás pūrdhi svadhāvó 'sti hí té 'gne devéṣv ā́pyam |<br />

1.036.12c tváṃ vā́jasya śrútyasya rājasi sá no mṛḻa mahā́m̐ asi ‖<br />

1.036.13a ūrdhvá ū ṣú ṇa ūtáye tíṣṭhā devó ná savitā́ |<br />

1.036.13c ūrdhvó vā́jasya sánitā yád añjíbhir vāghádbhir vihváyāmahe ‖<br />

1.036.14a ūrdhvó naḥ pāhy áṃhaso ní ketúnā víśvaṃ sám atríṇaṃ daha |<br />

1.036.14c kṛdhī́ na ūrdhvā́ñ caráthāya jīváse vidā́ devéṣu no dúvaḥ ‖<br />

1.036.15a pāhí no agne rakṣásaḥ pāhí dhūrtér árāvṇaḥ |<br />

1.036.15c pāhí rī́ṣata utá vā jíghāṃsato bṛ́hadbhāno yáviṣṭhya ‖<br />

1.036.16a ghanéva víṣvag ví jahy árāvṇas tápurjambha yó asmadhrúk |<br />

1.036.16c yó mártyaḥ śíśīte áty aktúbhir mā́ naḥ sá ripúr īśata ‖<br />

1.036.17a agnír vavne suvī́ryam agníḥ káṇvāya saúbhagam |<br />

1.036.17c agníḥ prā́van mitrótá médhyātithim agníḥ sātā́ upastutám ‖<br />

1.036.18a agnínā turváśaṃ yádum parāváta ugrā́devaṃ havāmahe |<br />

1.036.18c agnír nayan návavāstvam bṛhádrathaṃ turvī́tiṃ dásyave sáhaḥ ‖<br />

1.036.19a ní tvā́m agne mánur dadhe jyótir jánāya śáśvate |<br />

1.036.19c dīdétha káṇva ṛtájāta ukṣitó yáṃ namasyánti kṛṣṭáyaḥ ‖<br />

1.036.20a tveṣā́so agnér ámavanto arcáyo bhīmā́so ná prátītaye |<br />

1.036.20c rakṣasvínaḥ sádam íd yātumā́vato víśvaṃ sám atríṇaṃ daha ‖<br />

1.037.01a krīḻáṃ vaḥ śárdho mā́rutam anarvā́ṇaṃ ratheśúbham |<br />

1.037.01c káṇvā abhí prá gāyata ‖<br />

1.037.02a yé pṛ́ṣatībhir ṛṣṭíbhiḥ sākáṃ vā́śībhir añjíbhiḥ |<br />

1.037.02c ájāyanta svábhānavaḥ ‖<br />

1.037.03a ihéva śṛṇva eṣāṃ káśā hásteṣu yád vádān |<br />

1.037.03c ní yā́mañ citrám ṛñjate ‖<br />

1.037.04a prá vaḥ śárdhāya ghṛ́ṣvaye tveṣádyumnāya śuṣmíṇe |<br />

1.037.04c deváttam bráhma gāyata ‖<br />

1.037.05a prá śaṃsā góṣv ághnyaṃ krīḻáṃ yác chárdho mā́rutam |<br />

1.037.05c jámbhe rásasya vāvṛdhe ‖<br />

1.037.06a kó vo várṣiṣṭha ā́ naro diváś ca gmáś ca dhūtayaḥ |<br />

1.037.06c yát sīm ántaṃ ná dhūnuthá ‖<br />

1.037.07a ní vo yā́māya mā́nuṣo dadhrá ugrā́ya manyáve |<br />

1.037.07c jíhīta párvato giríḥ ‖<br />

1.037.08a yéṣām ájmeṣu pṛthivī́ jujurvā́m̐ iva viśpátiḥ |<br />

1.037.08c bhiyā́ yā́meṣu réjate ‖<br />

1.037.09a sthiráṃ hí jā́nam eṣāṃ váyo mātúr níretave |<br />

1.037.09c yát sīm ánu dvitā́ śávaḥ ‖<br />

1.037.10a úd u tyé sūnávo gíraḥ kā́ṣṭhā ájmeṣv atnata |<br />

1.037.10c vāśrā́ abhijñú yā́tave ‖<br />

1.037.11a tyáṃ cid ghā dīrghám pṛthúm mihó nápātam ámṛdhram |<br />

1.037.11c prá cyāvayanti yā́mabhiḥ ‖<br />

1.037.12a máruto yád dha vo bálaṃ jánām̐ acucyavītana |

Hooray! Your file is uploaded and ready to be published.

Saved successfully!

Ooh no, something went wrong!