20.07.2013 Views

1.001.01a agním īḻe puróhitaṃ yajñásya devám ṛtvíjam - Linguistics

1.001.01a agním īḻe puróhitaṃ yajñásya devám ṛtvíjam - Linguistics

1.001.01a agním īḻe puróhitaṃ yajñásya devám ṛtvíjam - Linguistics

SHOW MORE
SHOW LESS

You also want an ePaper? Increase the reach of your titles

YUMPU automatically turns print PDFs into web optimized ePapers that Google loves.

1.172.01a citró vo 'stu yā́maś citrá ūtī́ sudānavaḥ |<br />

1.172.01c máruto áhibhānavaḥ ‖<br />

1.172.02a āré sā́ vaḥ sudānavo máruta ṛñjatī́ śáruḥ |<br />

1.172.02c āré áśmā yám ásyatha ‖<br />

1.172.03a tṛṇaskandásya nú víśaḥ pári vṛṅkta sudānavaḥ |<br />

1.172.03c ūrdhvā́n naḥ karta jīváse ‖<br />

1.173.01a gā́yat sā́ma nabhanyàṃ yáthā vér árcāma tád vāvṛdhānáṃ svàrvat |<br />

1.173.01c gā́vo dhenávo barhíṣy ádabdhā ā́ yát sadmā́naṃ divyáṃ vívāsān ‖<br />

1.173.02a árcad vṛ́ṣā vṛ́ṣabhiḥ svéduhavyair mṛgó nā́śno áti yáj juguryā́t |<br />

1.173.02c prá mandayúr manā́ṃ gūrta hótā bhárate máryo mithunā́ yájatraḥ ‖<br />

1.173.03a nákṣad dhótā pári sádma mitā́ yán bhárad gárbham ā́ śarádaḥ pṛthivyā́ḥ |<br />

1.173.03c krándad áśvo náyamāno ruvád gaúr antár dūtó ná ródasī carad vā́k ‖<br />

1.173.04a tā́ karmā́ṣatarāsmai prá cyautnā́ni devayánto bharante |<br />

1.173.04c jújoṣad índro dasmávarcā nā́satyeva súgmyo ratheṣṭhā́ḥ ‖<br />

1.173.05a tám u ṣṭuhī́ndraṃ yó ha sátvā yáḥ śū́ro maghávā yó ratheṣṭhā́ḥ |<br />

1.173.05c pratīcáś cid yódhīyān vṛ́ṣaṇvān vavavrúṣaś cit támaso vihantā́ ‖<br />

1.173.06a prá yád itthā́ mahinā́ nṛ́bhyo ásty áraṃ ródasī kakṣyè nā́smai |<br />

1.173.06c sáṃ vivya índro vṛjánaṃ ná bhū́mā bhárti svadhā́vām̐ opaśám iva dyā́m ‖<br />

1.173.07a samátsu tvā śūra satā́m urāṇám prapathíntamam paritaṃsayádhyai |<br />

1.173.07c sajóṣasa índram máde kṣoṇī́ḥ sūríṃ cid yé anumádanti vā́jaiḥ ‖<br />

1.173.08a evā́ hí te śáṃ sávanā samudrá ā́po yát ta āsú mádanti devī́ḥ |<br />

1.173.08c víśvā te ánu jóṣyā bhūd gaúḥ sūrī́ṃś cid yádi dhiṣā́ véṣi jánān ‖<br />

1.173.09a ásāma yáthā suṣakhā́ya ena svabhiṣṭáyo narā́ṃ ná śáṃsaiḥ |<br />

1.173.09c ásad yáthā na índro vandaneṣṭhā́s turó ná kárma náyamāna ukthā́ ‖<br />

1.173.10a víṣpardhaso narā́ṃ ná śáṃsair asmā́kāsad índro vájrahastaḥ |<br />

1.173.10c mitrāyúvo ná pū́rpatiṃ súśiṣṭau madhyāyúva úpa śikṣanti yajñaíḥ ‖<br />

1.173.11a yajñó hí ṣméndraṃ káś cid ṛndháñ juhurāṇáś cin mánasā pariyán |<br />

1.173.11c tīrthé nā́chā tātṛṣāṇám óko dīrghó ná sidhrám ā́ kṛṇoty ádhvā ‖<br />

1.173.12a mó ṣū́ ṇa indrā́tra pṛtsú devaír ásti hí ṣmā te śuṣminn avayā́ḥ |<br />

1.173.12c maháś cid yásya mīḻhúṣo yavyā́ havíṣmato marúto vándate gī́ḥ ‖<br />

1.173.13a eṣá stóma indra túbhyam asmé eténa gātúṃ harivo vido naḥ |<br />

1.173.13c ā́ no vavṛtyāḥ suvitā́ya deva vidyā́meṣáṃ vṛjánaṃ jīrádānum ‖<br />

1.174.01a tváṃ rā́jendra yé ca devā́ rákṣā nṝ́n pāhy àsura tvám asmā́n |<br />

1.174.01c tváṃ sátpatir maghávā nas tárutras tváṃ satyó vásavānaḥ sahodā́ḥ ‖<br />

1.174.02a dáno víśa indra mṛdhrávācaḥ saptá yát púraḥ śárma śā́radīr dárt |<br />

1.174.02c ṛṇór apó anavadyā́rṇā yū́ne vṛtrám purukútsāya randhīḥ ‖<br />

1.174.03a ájā vṛ́ta indra śū́rapatnīr dyā́ṃ ca yébhiḥ puruhūta nūnám |<br />

1.174.03c rákṣo <strong>agním</strong> aśúṣaṃ tū́rvayāṇaṃ siṃhó ná dáme ápāṃsi vástoḥ ‖<br />

1.174.04a śéṣan nú tá indra sásmin yónau práśastaye pávīravasya mahnā́ |<br />

1.174.04c sṛjád árṇāṃsy áva yád yudhā́ gā́s tíṣṭhad dhárī dhṛṣatā́ mṛṣṭa vā́jān ‖<br />

1.174.05a váha kútsam indra yásmiñ cākán syūmanyū́ ṛjrā́ vā́tasyā́śvā |<br />

1.174.05c prá sū́raś cakráṃ vṛhatād abhī́ke 'bhí spṛ́dho yāsiṣad vájrabāhuḥ ‖

Hooray! Your file is uploaded and ready to be published.

Saved successfully!

Ooh no, something went wrong!