20.07.2013 Views

1.001.01a agním īḻe puróhitaṃ yajñásya devám ṛtvíjam - Linguistics

1.001.01a agním īḻe puróhitaṃ yajñásya devám ṛtvíjam - Linguistics

1.001.01a agním īḻe puróhitaṃ yajñásya devám ṛtvíjam - Linguistics

SHOW MORE
SHOW LESS

Create successful ePaper yourself

Turn your PDF publications into a flip-book with our unique Google optimized e-Paper software.

1.182.07a káḥ svid vṛkṣó níṣṭhito mádhye árṇaso yáṃ taugryó nādhitáḥ paryáṣasvajat |<br />

1.182.07c parṇā́ mṛgásya patáror ivārábha úd aśvinā ūhathuḥ śrómatāya kám ‖<br />

1.182.08a tád vāṃ narā nāsatyāv ánu ṣyād yád vām mā́nāsa ucátham ávocan |<br />

1.182.08c asmā́d adyá sádasaḥ somyā́d ā́ vidyā́meṣáṃ vṛjánaṃ jīrádānum ‖<br />

1.183.01a táṃ yuñjāthām mánaso yó jávīyān trivandhuró vṛṣaṇā yás tricakráḥ |<br />

1.183.01c yénopayātháḥ sukṛ́to duroṇáṃ tridhā́tunā patatho vír ná parṇaíḥ ‖<br />

1.183.02a suvṛ́d rátho vartate yánn abhí kṣā́ṃ yát tíṣṭhathaḥ krátumantā́nu pṛkṣé |<br />

1.183.02c vápur vapuṣyā́ sacatām iyáṃ gī́r divó duhitróṣásā sacethe ‖<br />

1.183.03a ā́ tiṣṭhataṃ suvṛ́taṃ yó rátho vām ánu vratā́ni vártate havíṣmān |<br />

1.183.03c yéna narā nāsatyeṣayádhyai vartír yāthás tánayāya tmáne ca ‖<br />

1.183.04a mā́ vāṃ vṛ́ko mā́ vṛkī́r ā́ dadharṣīn mā́ pári varktam utá mā́ti dhaktam |<br />

1.183.04c ayáṃ vām bhāgó níhita iyáṃ gī́r dásrāv imé vāṃ nidháyo mádhūnām ‖<br />

1.183.05a yuvā́ṃ gótamaḥ purumīḻhó átrir dásrā hávaté 'vase havíṣmān |<br />

1.183.05c díśaṃ ná diṣṭā́m ṛjūyéva yántā́ me hávaṃ nāsatyópa yātam ‖<br />

1.183.06a átāriṣma támasas pārám asyá práti vāṃ stómo aśvināv adhāyi |<br />

1.183.06c éhá yātam pathíbhir devayā́nair vidyā́meṣáṃ vṛjánaṃ jīrádānum ‖<br />

1.184.01a tā́ vām adyá tā́v aparáṃ huvemochántyām uṣási váhnir ukthaíḥ |<br />

1.184.01c nā́satyā kúha cit sántāv aryó divó nápātā sudā́starāya ‖<br />

1.184.02a asmé ū ṣú vṛṣaṇā mādayethām út paṇī́m̐r hatam ūrmyā́ mádantā |<br />

1.184.02c śrutám me áchoktibhir matīnā́m éṣṭā narā nícetārā ca kárṇaiḥ ‖<br />

1.184.03a śriyé pūṣann iṣukṛ́teva devā́ nā́satyā vahatúṃ sūryā́yāḥ |<br />

1.184.03c vacyánte vāṃ kakuhā́ apsú jātā́ yugā́ jūrṇéva váruṇasya bhū́reḥ ‖<br />

1.184.04a asmé sā́ vām mādhvī rātír astu stómaṃ hinotam mānyásya kāróḥ |<br />

1.184.04c ánu yád vāṃ śravasy/ sudānū suvī́ryāya carṣaṇáyo mádanti ‖<br />

1.184.05a eṣá vāṃ stómo aśvināv akāri mā́nebhir maghavānā suvṛktí |<br />

1.184.05c yātáṃ vartís tánayāya tmáne cāgástye nāsatyā mádantā ‖<br />

1.184.06a átāriṣma támasas pārám asyá práti vāṃ stómo aśvināv adhāyi |<br />

1.184.06c éhá yātam pathíbhir devayā́nair vidyā́meṣáṃ vṛjánaṃ jīrádānum ‖<br />

1.185.01a katarā́ pū́rvā katarā́parāyóḥ kathā́ jāté kavayaḥ kó ví veda |<br />

1.185.01c víśvaṃ tmánā bibhṛto yád dha nā́ma ví vartete áhanī cakríyeva ‖<br />

1.185.02a bhū́riṃ dvé ácarantī cárantam padvántaṃ gárbham apádī dadhāte |<br />

1.185.02c nítyaṃ ná sūnúm pitrór upásthe dyā́vā rákṣatam pṛthivī no ábhvāt ‖<br />

1.185.03a anehó dātrám áditer anarváṃ huvé svàrvad avadháṃ námasvat |<br />

1.185.03c tád rodasī janayataṃ jaritré dyā́vā rákṣatam pṛthivī no ábhvāt ‖<br />

1.185.04a átapyamāne ávasā́vantī ánu ṣyāma ródasī deváputre |<br />

1.185.04c ubhé devā́nām ubháyebhir áhnāṃ dyā́vā rákṣatam pṛthivī no ábhvāt ‖<br />

1.185.05a saṃgáchamāne yuvatī́ sámante svásārā jāmī́ pitrór upásthe |<br />

1.185.05c abhijíghrantī bhúvanasya nā́bhiṃ dyā́vā rákṣatam pṛthivī no ábhvāt ‖<br />

1.185.06a urvī́ sádmanī bṛhatī́ ṛténa huvé devā́nām ávasā jánitrī |<br />

1.185.06c dadhā́te yé amṛ́taṃ suprátīke dyā́vā rákṣatam pṛthivī no ábhvāt ‖<br />

1.185.07a urvī́ pṛthvī́ bahulé dūréante úpa bruve námasā yajñé asmín |

Hooray! Your file is uploaded and ready to be published.

Saved successfully!

Ooh no, something went wrong!