20.07.2013 Views

1.001.01a agním īḻe puróhitaṃ yajñásya devám ṛtvíjam - Linguistics

1.001.01a agním īḻe puróhitaṃ yajñásya devám ṛtvíjam - Linguistics

1.001.01a agním īḻe puróhitaṃ yajñásya devám ṛtvíjam - Linguistics

SHOW MORE
SHOW LESS

Create successful ePaper yourself

Turn your PDF publications into a flip-book with our unique Google optimized e-Paper software.

chravasyáyā ná śiśrathat |<br />

1.128.06d víśvasmā íd iṣudhyaté devatrā́ havyám óhiṣe |<br />

1.128.06f víśvasmā ít sukṛ́te vā́ram ṛṇvaty agnír dvā́rā vy ṛ̀ṇvati ‖<br />

1.128.07a sá mā́nuṣe vṛjáne śáṃtamo hitò 'gnír yajñéṣu jényo ná viśpátiḥ priyó<br />

yajñéṣu viśpátiḥ |<br />

1.128.07d sá havyā́ mā́nuṣāṇām iḻā́ kṛtā́ni patyate |<br />

1.128.07f sá nas trāsate váruṇasya dhūrtér mahó devásya dhūrtéḥ ‖<br />

1.128.08a agníṃ hótāram īḻate vásudhitim priyáṃ cétiṣṭham aratíṃ ny èrire<br />

havyavā́haṃ ny èrire |<br />

1.128.08d viśvā́yuṃ viśvávedasaṃ hótāraṃ yajatáṃ kavím |<br />

1.128.08f devā́so raṇvám ávase vasūyávo gīrbhī́ raṇváṃ vasūyávaḥ ‖<br />

1.129.01a yáṃ tváṃ rátham indra medhásātaye 'pākā́ sántam iṣira praṇáyasi prā́navadya<br />

náyasi |<br />

1.129.01d sadyáś cit tám abhíṣṭaye káro váśaś ca vājínam |<br />

1.129.01f sā́smā́kam anavadya tūtujāna vedhásām imā́ṃ vā́caṃ ná vedhásām ‖<br />

1.129.02a sá śrudhi yáḥ smā pṛ́tanāsu kā́su cid dakṣā́yya indra bhárahūtaye nṛ́bhir ási<br />

prátūrtaye nṛ́bhiḥ |<br />

1.129.02d yáḥ śū́raiḥ svàḥ sánitā yó víprair vā́jaṃ tárutā |<br />

1.129.02f tám īśānā́sa iradhanta vājínam pṛkṣám átyaṃ ná vājínam ‖<br />

1.129.03a dasmó hí ṣmā vṛ́ṣaṇam pínvasi tvácaṃ káṃ cid yāvīr aráruṃ śūra mártyam<br />

parivṛṇákṣi mártyam |<br />

1.129.03d índrotá túbhyaṃ tád divé tád rudrā́ya sváyaśase |<br />

1.129.03f mitrā́ya vocaṃ váruṇāya sapráthaḥ sumṛḻīkā́ya sapráthaḥ ‖<br />

1.129.04a asmā́kaṃ va índram uśmasīṣṭáye sákhāyaṃ viśvā́yum prāsáhaṃ yújaṃ vā́jeṣu<br />

prāsáhaṃ yújam |<br />

1.129.04d asmā́kam bráhmotáyé 'vā pṛtsúṣu kā́su cit |<br />

1.129.04f nahí tvā śátru stárate stṛṇóṣi yáṃ víśvaṃ śátruṃ stṛṇóṣi yám ‖<br />

1.129.05a ní ṣū́ namā́timatiṃ káyasya cit téjiṣṭhābhir aráṇibhir nótíbhir ugrā́bhir<br />

ugrotíbhiḥ |<br />

1.129.05d néṣi ṇo yáthā purā́nenā́ḥ śūra mányase |<br />

1.129.05f víśvāni pūrór ápa parṣi váhnir āsā́ váhnir no ácha ‖<br />

1.129.06a prá tád voceyam bhávyāyéndave hávyo ná yá iṣávān mánma réjati rakṣohā́<br />

mánma réjati |<br />

1.129.06d svayáṃ só asmád ā́ nidó vadhaír ajeta durmatím |<br />

1.129.06f áva sraved agháśaṃso 'vatarám áva kṣudrám iva sravet ‖<br />

1.129.07a vanéma tád dhótrayā citántyā vanéma rayíṃ rayivaḥ suvī́ryaṃ raṇváṃ sántaṃ<br />

suvī́ryam |<br />

1.129.07d durmánmānaṃ sumántubhir ém iṣā́ pṛcīmahi |<br />

1.129.07f ā́ satyā́bhir índraṃ dyumnáhūtibhir yájatraṃ dyumnáhūtibhiḥ ‖<br />

1.129.08a prá-prā vo asmé sváyaśobhir ūtī́ parivargá índro durmatīnā́ṃ dárīman<br />

durmatīnā́m |<br />

1.129.08d svayáṃ sā́ riṣayádhyai yā́ na upeṣé atraíḥ |<br />

1.129.08f hatém asan ná vakṣati kṣiptā́ jūrṇír ná vakṣati ‖<br />

1.129.09a tváṃ na indra rāyā́ párīṇasā yāhí pathā́m̐ anehásā puró yāhy arakṣásā |

Hooray! Your file is uploaded and ready to be published.

Saved successfully!

Ooh no, something went wrong!