20.07.2013 Views

1.001.01a agním īḻe puróhitaṃ yajñásya devám ṛtvíjam - Linguistics

1.001.01a agním īḻe puróhitaṃ yajñásya devám ṛtvíjam - Linguistics

1.001.01a agním īḻe puróhitaṃ yajñásya devám ṛtvíjam - Linguistics

SHOW MORE
SHOW LESS

Create successful ePaper yourself

Turn your PDF publications into a flip-book with our unique Google optimized e-Paper software.

1.112.20a yā́bhiḥ śáṃtātī bhávatho dadāśúṣe bhujyúṃ yā́bhir ávatho yā́bhir ádhrigum |<br />

1.112.20c omyā́vatīṃ subhárām ṛtastúbhaṃ tā́bhir ū ṣú ūtíbhir aśvinā́ gatam ‖<br />

1.112.21a yā́bhiḥ kṛśā́num ásane duvasyátho javé yā́bhir yū́no árvantam ā́vatam |<br />

1.112.21c mádhu priyám bharatho yát saráḍbhyas tā́bhir ū ṣú ūtíbhir aśvinā́ gatam ‖<br />

1.112.22a yā́bhir náraṃ goṣuyúdhaṃ nṛṣā́hye kṣétrasya sātā́ tánayasya jínvathaḥ |<br />

1.112.22c yā́bhī ráthām̐ ávatho yā́bhir árvatas tā́bhir ū ṣú ūtíbhir aśvinā́ gatam ‖<br />

1.112.23a yā́bhiḥ kútsam ārjuneyáṃ śatakratū prá turvī́tim prá ca dabhī́tim ā́vatam |<br />

1.112.23c yā́bhir dhvasántim puruṣántim ā́vataṃ tā́bhir ū ṣú ūtíbhir aśvinā́ gatam ‖<br />

1.112.24a ápnasvatīm aśvinā vā́cam asmé kṛtáṃ no dasrā vṛṣaṇā manīṣā́m |<br />

1.112.24c adyūtyé 'vase ní hvaye vāṃ vṛdhé ca no bhavataṃ vā́jasātau ‖<br />

1.112.25a dyúbhir aktúbhiḥ pári pātam asmā́n áriṣṭebhir aśvinā saúbhagebhiḥ |<br />

1.112.25c tán no mitró váruṇo māmahantām áditiḥ síndhuḥ pṛthivī́ utá dyaúḥ ‖<br />

1.113.01a idáṃ śréṣṭhaṃ jyótiṣāṃ jyótir ā́gāc citráḥ praketó ajaniṣṭa víbhvā |<br />

1.113.01c yáthā prásūtā savitúḥ savā́yam̐ evā́ rā́try uṣáse yónim āraik ‖<br />

1.113.02a rúśadvatsā rúśatī śvetyā́gād ā́raig u kṛṣṇā́ sádanāny asyāḥ |<br />

1.113.02c samānábandhū amṛ́te anūcī́ dyā́vā várṇaṃ carata āmināné ‖<br />

1.113.03a samānó ádhvā svásror anantás tám anyā́nyā carato deváśiṣṭe |<br />

1.113.03c ná methete ná tasthatuḥ suméke náktoṣā́sā sámanasā vírūpe ‖<br />

1.113.04a bhā́svatī netrī́ sūnṛ́tānām áceti citrā́ ví dúro na āvaḥ |<br />

1.113.04c prā́rpyā jágad vy ù no rāyó akhyad uṣā́ ajīgar bhúvanāni víśvā ‖<br />

1.113.05a jihmaśyè cáritave maghóny ābhogáya iṣṭáye rāyá u tvam |<br />

1.113.05c dabhrám páśyadbhya urviyā́ vicákṣa uṣā́ ajīgar bhúvanāni víśvā ‖<br />

1.113.06a kṣatrā́ya tvaṃ śrávase tvam mahīyā́ iṣṭáye tvam ártham iva tvam ityaí |<br />

1.113.06c vísadṛśā jīvitā́bhipracákṣa uṣā́ ajīgar bhúvanāni víśvā ‖<br />

1.113.07a eṣā́ divó duhitā́ práty adarśi vyuchántī yuvatíḥ śukrávāsāḥ |<br />

1.113.07c víśvasyéśānā pā́rthivasya vásva úṣo adyéhá subhage vy ùcha ‖<br />

1.113.08a parāyatīnā́m ánv eti pā́tha āyatīnā́m prathamā́ śáśvatīnām |<br />

1.113.08c vyuchántī jīvám udīráyanty uṣā́ mṛtáṃ káṃ caná bodháyantī ‖<br />

1.113.09a úṣo yád agníṃ samídhe cakártha ví yád ā́vaś cákṣasā sū́ryasya |<br />

1.113.09c yán mā́nuṣān yakṣyámāṇām̐ ájīgas tád devéṣu cakṛṣe bhadrám ápnaḥ ‖<br />

1.113.10a kíyāty ā́ yát samáyā bhávāti yā́ vyūṣúr yā́ś ca nūnáṃ vyuchā́n |<br />

1.113.10c ánu pū́rvāḥ kṛpate vāvaśānā́ pradī́dhyānā jóṣam anyā́bhir eti ‖<br />

1.113.11a īyúṣ ṭé yé pū́rvatarām ápaśyan vyuchántīm uṣásam mártyāsaḥ |<br />

1.113.11c asmā́bhir ū nú praticákṣyābhūd ó té yanti yé aparī́ṣu páśyān ‖<br />

1.113.12a yāvayáddveṣā ṛtapā́ ṛtejā́ḥ sumnāvárī sūnṛ́tā īráyantī |<br />

1.113.12c sumaṅgalī́r bíbhratī devávītim ihā́dyóṣaḥ śréṣṭhatamā vy ùcha ‖<br />

1.113.13a śáśvat puróṣā́ vy ùvāsa devy átho adyédáṃ vy /vo maghónī |<br />

1.113.13c átho vy ùchād úttarām̐ ánu dyū́n ajárāmṛ́tā carati svadhā́bhiḥ ‖<br />

1.113.14a vy àñjíbhir divá ā́tāsv adyaud ápa kṛṣṇā́ṃ nirṇíjaṃ devy /vaḥ |<br />

1.113.14c prabodháyanty aruṇébhir áśvair óṣā́ yāti suyújā ráthena ‖<br />

1.113.15a āváhantī póṣyā vā́ryāṇi citráṃ ketúṃ kṛṇute cékitānā |<br />

1.113.15c īyúṣīṇām upamā́ śáśvatīnāṃ vibhātīnā́m prathamóṣā́ vy àśvait ‖<br />

1.113.16a úd īrdhvaṃ jīvó ásur na ā́gād ápa prā́gāt táma ā́ jyótir eti |<br />

1.113.16c ā́raik pánthāṃ yā́tave sū́ryāyā́ganma yátra pratiránta ā́yuḥ ‖

Hooray! Your file is uploaded and ready to be published.

Saved successfully!

Ooh no, something went wrong!