20.07.2013 Views

1.001.01a agním īḻe puróhitaṃ yajñásya devám ṛtvíjam - Linguistics

1.001.01a agním īḻe puróhitaṃ yajñásya devám ṛtvíjam - Linguistics

1.001.01a agním īḻe puróhitaṃ yajñásya devám ṛtvíjam - Linguistics

SHOW MORE
SHOW LESS

You also want an ePaper? Increase the reach of your titles

YUMPU automatically turns print PDFs into web optimized ePapers that Google loves.

1.137.02a imá ā́ yātam índavaḥ sómāso dádhyāśiraḥ sutā́so dádhyāśiraḥ |<br />

1.137.02d utá vām uṣáso budhí sākáṃ sū́ryasya raśmíbhiḥ |<br />

1.137.02f sutó mitrā́ya váruṇāya pītáye cā́rur ṛtā́ya pītáye ‖<br />

1.137.03a tā́ṃ vāṃ dhenúṃ ná vāsarī́m aṃśúṃ duhanty ádribhiḥ sómaṃ duhanty ádribhiḥ |<br />

1.137.03d asmatrā́ gantam úpa no 'rvā́ñcā sómapītaye |<br />

1.137.03f ayáṃ vām mitrāvaruṇā nṛ́bhiḥ sutáḥ sóma ā́ pītáye sutáḥ ‖<br />

1.138.01a prá-pra pūṣṇás tuvijātásya śasyate mahitvám asya taváso ná tandate<br />

stotrám asya ná tandate |<br />

1.138.01d árcāmi sumnayánn ahám ántyūtim mayobhúvam |<br />

1.138.01f víśvasya yó mána āyuyuvé makhó devá āyuyuvé makháḥ ‖<br />

1.138.02a prá hí tvā pūṣann ajiráṃ ná yā́mani stómebhiḥ kṛṇvá ṛṇávo yáthā mṛ́dha<br />

úṣṭro ná pīparo mṛ́dhaḥ |<br />

1.138.02d huvé yát tvā mayobhúvaṃ deváṃ sakhyā́ya mártyaḥ |<br />

1.138.02f asmā́kam āṅgūṣā́n dyumnínas kṛdhi vā́jeṣu dyumnínas kṛdhi ‖<br />

1.138.03a yásya te pūṣan sakhyé vipanyávaḥ krátvā cit sántó 'vasā bubhujrirá íti<br />

krátvā bubhujriré |<br />

1.138.03d tā́m ánu tvā návīyasīṃ niyútaṃ rāyá īmahe |<br />

1.138.03f áheḻamāna uruśaṃsa sárī bhava vā́je-vāje sárī bhava ‖<br />

1.138.04a asyā́ ū ṣú ṇa úpa sātáye bhuvó 'heḻamāno rarivā́m̐ ajāśva śravasyatā́m<br />

ajāśva |<br />

1.138.04d ó ṣú tvā vavṛtīmahi stómebhir dasma sādhúbhiḥ |<br />

1.138.04f nahí tvā pūṣann atimánya āghṛṇe ná te sakhyám apahnuvé ‖<br />

1.139.01a ástu śraúṣaṭ puró agnī́ṃ dhiyā́ dadha ā́ nú tác chárdho divyáṃ vṛṇīmaha<br />

indravāyū́ vṛṇīmahe |<br />

1.139.01d yád dha krāṇā́ vivásvati nā́bhā saṃdā́yi návyasī |<br />

1.139.01f ádha prá sū́ na úpa yantu dhītáyo devā́m̐ áchā ná dhītáyaḥ ‖<br />

1.139.02a yád dha tyán mitrāvaruṇāv ṛtā́d ádhy ādadā́the ánṛtaṃ svéna manyúnā<br />

dákṣasya svéna manyúnā |<br />

1.139.02d yuvór itthā́dhi sádmasv ápaśyāma hiraṇyáyam |<br />

1.139.02f dhībhíś caná mánasā svébhir akṣábhiḥ sómasya svébhir akṣábhiḥ ‖<br />

1.139.03a yuvā́ṃ stómebhir devayánto aśvināśrāváyanta iva ślókam āyávo yuvā́ṃ<br />

havyā́bhy /yávaḥ |<br />

1.139.03d yuvór víśvā ádhi śríyaḥ pṛ́kṣaś ca viśvavedasā |<br />

1.139.03f pruṣāyánte vām paváyo hiraṇyáye ráthe dasrā hiraṇyáye ‖<br />

1.139.04a áceti dasrā vy ù nā́kam ṛṇvatho yuñjáte vāṃ rathayújo díviṣṭiṣv adhvasmā́no<br />

díviṣṭiṣu |<br />

1.139.04d ádhi vāṃ sthā́ma vandhúre ráthe dasrā hiraṇyáye |<br />

1.139.04f pathéva yántāv anuśā́satā rájó 'ñjasā śā́satā rájaḥ ‖<br />

1.139.05a śácībhir naḥ śacīvasū dívā náktaṃ daśasyatam |<br />

1.139.05c mā́ vāṃ rātír úpa dasat kádā canā́smád rātíḥ kádā caná ‖<br />

1.139.06a vṛ́ṣann indra vṛṣapā́ṇāsa índava imé sutā́ ádriṣutāsa udbhídas túbhyaṃ<br />

sutā́sa udbhídaḥ |<br />

1.139.06d té tvā mandantu dāváne mahé citrā́ya rā́dhase |

Hooray! Your file is uploaded and ready to be published.

Saved successfully!

Ooh no, something went wrong!