20.07.2013 Views

1.001.01a agním īḻe puróhitaṃ yajñásya devám ṛtvíjam - Linguistics

1.001.01a agním īḻe puróhitaṃ yajñásya devám ṛtvíjam - Linguistics

1.001.01a agním īḻe puróhitaṃ yajñásya devám ṛtvíjam - Linguistics

SHOW MORE
SHOW LESS

You also want an ePaper? Increase the reach of your titles

YUMPU automatically turns print PDFs into web optimized ePapers that Google loves.

1.158.01c dásrā ha yád rékṇa aucathyó vām prá yát sasrā́the ákavābhir ūtī́ ‖<br />

1.158.02a kó vāṃ dāśat sumatáye cid asyaí vásū yád dhéthe námasā padé góḥ |<br />

1.158.02c jigṛtám asmé revátīḥ púraṃdhīḥ kāmapréṇeva mánasā cárantā ‖<br />

1.158.03a yuktó ha yád vāṃ taugryā́ya perúr ví mádhye árṇaso dhā́yi pajráḥ |<br />

1.158.03c úpa vām ávaḥ śaraṇáṃ gameyaṃ śū́ro nā́jma patáyadbhir évaiḥ ‖<br />

1.158.04a úpastutir aucathyám uruṣyen mā́ mā́m imé patatríṇī ví dugdhām |<br />

1.158.04c mā́ mā́m édho dáśatayaś citó dhāk prá yád vām baddhás tmáni khā́dati kṣā́m ‖<br />

1.158.05a ná mā garan nadyò mātṛ́tamā dāsā́ yád īṃ súsamubdham avā́dhuḥ |<br />

1.158.05c śíro yád asya traitanó vitákṣat svayáṃ dāsá úro áṃsāv ápi gdha ‖<br />

1.158.06a dīrghátamā māmateyó jujurvā́n daśamé yugé |<br />

1.158.06c apā́m árthaṃ yatī́nām brahmā́ bhavati sā́rathiḥ ‖<br />

1.159.01a prá dyā́vā yajñaíḥ pṛthivī́ ṛtāvṛ́dhā mahī́ stuṣe vidátheṣu prácetasā |<br />

1.159.01c devébhir yé deváputre sudáṃsasetthā́ dhiyā́ vā́ryāṇi prabhū́ṣataḥ ‖<br />

1.159.02a utá manye pitúr adrúho máno mātúr máhi svátavas tád dhávīmabhiḥ |<br />

1.159.02c surétasā pitárā bhū́ma cakratur urú prajā́yā amṛ́taṃ várīmabhiḥ ‖<br />

1.159.03a té sūnávaḥ svápasaḥ sudáṃsaso mahī́ jajñur mātárā pūrvácittaye |<br />

1.159.03c sthātúś ca satyáṃ jágataś ca dhármaṇi putrásya pāthaḥ padám ádvayāvinaḥ ‖<br />

1.159.04a té māyíno mamire suprácetaso jāmī́ sáyonī mithunā́ sámokasā |<br />

1.159.04c návyaṃ-navyaṃ tántum ā́ tanvate diví samudré antáḥ kaváyaḥ sudītáyaḥ ‖<br />

1.159.05a tád rā́dho adyá savitúr váreṇyaṃ vayáṃ devásya prasavé manāmahe |<br />

1.159.05c asmábhyaṃ dyāvāpṛthivī sucetúnā rayíṃ dhattaṃ vásumantaṃ śatagvínam ‖<br />

1.160.01a té hí dyā́vāpṛthivī́ viśváśambhuva ṛtā́varī rájaso dhārayátkavī |<br />

1.160.01c sujánmanī dhiṣáṇe antár īyate devó devī́ dhármaṇā sū́ryaḥ śúciḥ ‖<br />

1.160.02a uruvyácasā mahínī asaścátā pitā́ mātā́ ca bhúvanāni rakṣataḥ |<br />

1.160.02c sudhṛ́ṣṭame vapuṣyè ná ródasī pitā́ yát sīm abhí rūpaír ávāsayat ‖<br />

1.160.03a sá váhniḥ putráḥ pitróḥ pavítravān punā́ti dhī́ro bhúvanāni māyáyā |<br />

1.160.03c dhenúṃ ca pṛ́śniṃ vṛṣabháṃ surétasaṃ viśvā́hā śukrám páyo asya dukṣata ‖<br />

1.160.04a ayáṃ devā́nām apásām apástamo yó jajā́na ródasī viśváśambhuvā |<br />

1.160.04c ví yó mamé rájasī sukratūyáyājárebhi skámbhanebhiḥ sám ānṛce ‖<br />

1.160.05a té no gṛṇāné mahinī máhi śrávaḥ kṣatráṃ dyāvāpṛthivī dhāsatho bṛhát |<br />

1.160.05c yénābhí kṛṣṭī́s tatánāma viśváhā panā́yyam ójo asmé sám invatam ‖<br />

1.161.01a kím u śréṣṭhaḥ kíṃ yáviṣṭho na ā́jagan kím īyate dūtyàṃ kád yád ūcimá |<br />

1.161.01c ná nindima camasáṃ yó mahākuló 'gne bhrātar drúṇa íd bhūtím ūdima ‖<br />

1.161.02a ékaṃ camasáṃ catúraḥ kṛṇotana tád vo devā́ abruvan tád va ā́gamam |<br />

1.161.02c saúdhanvanā yády evā́ kariṣyátha sākáṃ devaír yajñíyāso bhaviṣyatha ‖<br />

1.161.03a agníṃ dūtám práti yád ábravītanā́śvaḥ kártvo rátha utéhá kártvaḥ |<br />

1.161.03c dhenúḥ kártvā yuvaśā́ kártvā dvā́ tā́ni bhrātar ánu vaḥ kṛtvy émasi ‖<br />

1.161.04a cakṛvā́ṃsa ṛbhavas tád apṛchata kvéd abhūd yáḥ syá dūtó na ā́jagan |<br />

1.161.04c yadā́vā́khyac camasā́ñ catúraḥ kṛtā́n ā́d ít tváṣṭā gnā́sv antár ny /naje ‖<br />

1.161.05a hánāmainām̐ íti tváṣṭā yád ábravīc camasáṃ yé devapā́nam ánindiṣuḥ |<br />

1.161.05c anyā́ nā́māni kṛṇvate suté sácām̐ anyaír enān kany/ nā́mabhi sparat ‖

Hooray! Your file is uploaded and ready to be published.

Saved successfully!

Ooh no, something went wrong!