20.07.2013 Views

1.001.01a agním īḻe puróhitaṃ yajñásya devám ṛtvíjam - Linguistics

1.001.01a agním īḻe puróhitaṃ yajñásya devám ṛtvíjam - Linguistics

1.001.01a agním īḻe puróhitaṃ yajñásya devám ṛtvíjam - Linguistics

SHOW MORE
SHOW LESS

You also want an ePaper? Increase the reach of your titles

YUMPU automatically turns print PDFs into web optimized ePapers that Google loves.

1.094.08a pū́rvo devā bhavatu sunvató rátho 'smā́kaṃ śáṃso abhy àstu dūḍhyàḥ |<br />

1.094.08c tád ā́ jānītotá puṣyatā vácó 'gne sakhyé mā́ riṣāmā vayáṃ táva ‖<br />

1.094.09a vadhaír duḥśáṃsām̐ ápa dūḍhyò jahi dūré vā yé ánti vā ké cid atríṇaḥ |<br />

1.094.09c áthā yajñā́ya gṛṇaté sugáṃ kṛdhy ágne sakhyé mā́ riṣāmā vayáṃ táva ‖<br />

1.094.10a yád áyukthā aruṣā́ róhitā ráthe vā́tajūtā vṛṣabhásyeva te rávaḥ |<br />

1.094.10c ā́d invasi vaníno dhūmáketunā́gne sakhyé mā́ riṣāmā vayáṃ táva ‖<br />

1.094.11a ádha svanā́d utá bibhyuḥ patatríṇo drapsā́ yát te yavasā́do vy ásthiran |<br />

1.094.11c sugáṃ tát te tāvakébhyo ráthebhyó 'gne sakhyé mā́ riṣāmā vayáṃ táva ‖<br />

1.094.12a ayám mitrásya váruṇasya dhā́yase 'vayātā́m marútāṃ héḻo ádbhutaḥ |<br />

1.094.12c mṛḻā́ sú no bhū́tv eṣām mánaḥ púnar ágne sakhyé mā́ riṣāmā vayáṃ táva ‖<br />

1.094.13a devó devā́nām asi mitró ádbhuto vásur vásūnām asi cā́rur adhvaré |<br />

1.094.13c śárman syāma táva sapráthastamé 'gne sakhyé mā́ riṣāmā vayáṃ táva ‖<br />

1.094.14a tát te bhadráṃ yát sámiddhaḥ své dáme sómāhuto járase mṛḻayáttamaḥ |<br />

1.094.14c dádhāsi rátnaṃ dráviṇaṃ ca dāśúṣé 'gne sakhyé mā́ riṣāmā vayáṃ táva ‖<br />

1.094.15a yásmai tváṃ sudraviṇo dádāśo 'nāgāstvám adite sarvátātā |<br />

1.094.15c yám bhadréṇa śávasā codáyāsi prajā́vatā rā́dhasā té syāma ‖<br />

1.094.16a sá tvám agne saubhagatvásya vidvā́n asmā́kam ā́yuḥ prá tirehá deva |<br />

1.094.16c tán no mitró váruṇo māmahantām áditiḥ síndhuḥ pṛthivī́ utá dyaúḥ ‖<br />

1.095.01a dvé vírūpe carataḥ svárthe anyā́nyā vatsám úpa dhāpayete |<br />

1.095.01c hárir anyásyām bhávati svadhā́vāñ chukró anyásyāṃ dadṛśe suvárcāḥ ‖<br />

1.095.02a dáśemáṃ tváṣṭur janayanta gárbham átandrāso yuvatáyo víbhṛtram |<br />

1.095.02c tigmā́nīkaṃ sváyaśasaṃ jáneṣu virócamānam pári ṣīṃ nayanti ‖<br />

1.095.03a trī́ṇi jā́nā pári bhūṣanty asya samudrá ékaṃ divy ékam apsú |<br />

1.095.03c pū́rvām ánu prá díśam pā́rthivānām ṛtū́n praśā́sad ví dadhāv anuṣṭhú ‖<br />

1.095.04a ká imáṃ vo niṇyám ā́ ciketa vatsó mātṝ́r janayata svadhā́bhiḥ |<br />

1.095.04c bahvīnā́ṃ gárbho apásām upásthān mahā́n kavír níś carati svadhā́vān ‖<br />

1.095.05a āvíṣṭyo vardhate cā́rur āsu jihmā́nām ūrdhváḥ sváyaśā upásthe |<br />

1.095.05c ubhé tváṣṭur bibhyatur jā́yamānāt pratīcī́ siṃhám práti joṣayete ‖<br />

1.095.06a ubhé bhadré joṣayete ná méne gā́vo ná vāśrā́ úpa tasthur évaiḥ |<br />

1.095.06c sá dákṣāṇāṃ dákṣapatir babhūvāñjánti yáṃ dakṣiṇató havírbhiḥ ‖<br />

1.095.07a úd yaṃyamīti savitéva bāhū́ ubhé sícau yatate bhīmá ṛñján |<br />

1.095.07c úc chukrám átkam ajate simásmān návā mātṛ́bhyo vásanā jahāti ‖<br />

1.095.08a tveṣáṃ rūpáṃ kṛṇuta úttaraṃ yát sampṛñcānáḥ sádane góbhir adbhíḥ |<br />

1.095.08c kavír budhnám pári marmṛjyate dhī́ḥ sā́ devátātā sámitir babhūva ‖<br />

1.095.09a urú te jráyaḥ páry eti budhnáṃ virócamānam mahiṣásya dhā́ma |<br />

1.095.09c víśvebhir agne sváyaśobhir iddhó 'dabdhebhiḥ pāyúbhiḥ pāhy asmā́n ‖<br />

1.095.10a dhánvan srótaḥ kṛṇute gātúm ūrmíṃ śukraír ūrmíbhir abhí nakṣati kṣā́m |<br />

1.095.10c víśvā sánāni jaṭháreṣu dhatte 'ntár návāsu carati prasū́ṣu ‖<br />

1.095.11a evā́ no agne samídhā vṛdhānó revát pāvaka śrávase ví bhāhi |<br />

1.095.11c tán no mitró váruṇo māmahantām áditiḥ síndhuḥ pṛthivī́ utá dyaúḥ ‖<br />

1.096.01a sá pratnáthā sáhasā jā́yamānaḥ sadyáḥ kā́vyāni báḻ adhatta víśvā |<br />

1.096.01c ā́paś ca mitráṃ dhiṣáṇā ca sādhan devā́ agníṃ dhārayan draviṇodā́m ‖<br />

1.096.02a sá pū́rvayā nivídā kavyátāyór imā́ḥ prajā́ ajanayan mánūnām |

Hooray! Your file is uploaded and ready to be published.

Saved successfully!

Ooh no, something went wrong!