20.07.2013 Views

1.001.01a agním īḻe puróhitaṃ yajñásya devám ṛtvíjam - Linguistics

1.001.01a agním īḻe puróhitaṃ yajñásya devám ṛtvíjam - Linguistics

1.001.01a agním īḻe puróhitaṃ yajñásya devám ṛtvíjam - Linguistics

SHOW MORE
SHOW LESS

Create successful ePaper yourself

Turn your PDF publications into a flip-book with our unique Google optimized e-Paper software.

1.070.10 ví tvā náraḥ purutrā́ saparyan pitúr ná jívrer ví védo bharanta ‖<br />

1.070.11 sādhúr ná gṛdhnúr ásteva śū́ro yā́teva bhīmás tveṣáḥ samátsu ‖<br />

1.071.01a úpa prá jinvann uśatī́r uśántam pátiṃ ná nítyaṃ jánayaḥ sánīḻāḥ |<br />

1.071.01c svásāraḥ śyā́vīm áruṣīm ajuṣrañ citrám uchántīm uṣásaṃ ná gā́vaḥ ‖<br />

1.071.02a vīḻú cid dṛḻhā́ pitáro na ukthaír ádriṃ rujann áṅgiraso ráveṇa |<br />

1.071.02c cakrúr divó bṛható gātúm asmé áhaḥ svàr vividuḥ ketúm usrā́ḥ ‖<br />

1.071.03a dádhann ṛtáṃ dhanáyann asya dhītím ā́d íd aryó didhiṣvò víbhṛtrāḥ |<br />

1.071.03c átṛṣyantīr apáso yanty áchā devā́ñ jánma práyasā vardháyantīḥ ‖<br />

1.071.04a máthīd yád īṃ víbhṛto mātaríśvā gṛhé-gṛhe śyetó jényo bhū́t |<br />

1.071.04c ā́d īṃ rā́jñe ná sáhīyase sácā sánn ā́ dūtyàm bhṛ́gavāṇo vivāya ‖<br />

1.071.05a mahé yát pitrá īṃ rásaṃ divé kár áva tsarat pṛśanyàś cikitvā́n |<br />

1.071.05c sṛjád ástā dhṛṣatā́ didyúm asmai svā́yāṃ devó duhitári tvíṣiṃ dhāt ‖<br />

1.071.06a svá ā́ yás túbhyaṃ dáma ā́ vibhā́ti námo vā dā́śād uśató ánu dyū́n |<br />

1.071.06c várdho agne váyo asya dvibárhā yā́sad rāyā́ saráthaṃ yáṃ junā́si ‖<br />

1.071.07a agníṃ víśvā abhí pṛ́kṣaḥ sacante samudráṃ ná sravátaḥ saptá yahvī́ḥ |<br />

1.071.07c ná jāmíbhir ví cikite váyo no vidā́ devéṣu prámatiṃ cikitvā́n ‖<br />

1.071.08a ā́ yád iṣé nṛpátiṃ téja ā́naṭ chúci réto níṣiktaṃ dyaúr abhī́ke |<br />

1.071.08c agníḥ śárdham anavadyáṃ yúvānaṃ svādhyàṃ janayat sūdáyac ca ‖<br />

1.071.09a máno ná yó 'dhvanaḥ sadyá éty ékaḥ satrā́ sū́ro vásva īśe |<br />

1.071.09c rā́jānā mitrā́váruṇā supāṇī́ góṣu priyám amṛ́taṃ rákṣamāṇā ‖<br />

1.071.10a mā́ no agne sakhyā́ pítryāṇi prá marṣiṣṭhā abhí vidúṣ kavíḥ sán |<br />

1.071.10c nábho ná rūpáṃ jarimā́ mināti purā́ tásyā abhíśaster ádhīhi ‖<br />

1.072.01a ní kā́vyā vedhásaḥ śáśvatas kar háste dádhāno náryā purū́ṇi |<br />

1.072.01c agnír bhuvad rayipátī rayīṇā́ṃ satrā́ cakrāṇó amṛ́tāni víśvā ‖<br />

1.072.02a asmé vatsám pári ṣántaṃ ná vindann ichánto víśve amṛ́tā ámūrāḥ |<br />

1.072.02c śramayúvaḥ padavyò dhiyaṃdhā́s tasthúḥ padé paramé cā́rv agnéḥ ‖<br />

1.072.03a tisró yád agne śarádas tvā́m íc chúciṃ ghṛténa śúcayaḥ saparyā́n |<br />

1.072.03c nā́māni cid dadhire yajñíyāny ásūdayanta tanvàḥ sújātāḥ ‖<br />

1.072.04a ā́ ródasī bṛhatī́ vévidānāḥ prá rudríyā jabhrire yajñíyāsaḥ |<br />

1.072.04c vidán márto nemádhitā cikitvā́n <strong>agním</strong> padé paramé tasthivā́ṃsam ‖<br />

1.072.05a saṃjānānā́ úpa sīdann abhijñú pátnīvanto namasyàṃ namasyan |<br />

1.072.05c ririkvā́ṃsas tanvàḥ kṛṇvata svā́ḥ sákhā sákhyur nimíṣi rákṣamāṇāḥ ‖<br />

1.072.06a tríḥ saptá yád gúhyāni tvé ít padā́vidan níhitā yajñíyāsaḥ |<br />

1.072.06c tébhī rakṣante amṛ́taṃ sajóṣāḥ paśū́ñ ca sthātṝ́ñ caráthaṃ ca pāhi ‖<br />

1.072.07a vidvā́m̐ agne vayúnāni kṣitīnā́ṃ vy /nuṣák churúdho jīváse dhāḥ |<br />

1.072.07c antarvidvā́m̐ ádhvano devayā́nān átandro dūtó abhavo havirvā́ṭ ‖<br />

1.072.08a svādhyò divá ā́ saptá yahvī́ rāyó dúro vy ṛ̀tajñā́ ajānan |<br />

1.072.08c vidád gávyaṃ sarámā dṛḻhám ūrváṃ yénā nú kam mā́nuṣī bhójate víṭ ‖<br />

1.072.09a ā́ yé víśvā svapatyā́ni tasthúḥ kṛṇvānā́so amṛtatvā́ya gātúm |<br />

1.072.09c mahnā́ mahádbhiḥ pṛthivī́ ví tasthe mātā́ putraír áditir dhā́yase véḥ ‖<br />

1.072.10a ádhi śríyaṃ ní dadhuś cā́rum asmin divó yád akṣī́ amṛ́tā ákṛṇvan |<br />

1.072.10c ádha kṣaranti síndhavo ná sṛṣṭā́ḥ prá nī́cīr agne áruṣīr ajānan ‖

Hooray! Your file is uploaded and ready to be published.

Saved successfully!

Ooh no, something went wrong!