20.07.2013 Views

1.001.01a agním īḻe puróhitaṃ yajñásya devám ṛtvíjam - Linguistics

1.001.01a agním īḻe puróhitaṃ yajñásya devám ṛtvíjam - Linguistics

1.001.01a agním īḻe puróhitaṃ yajñásya devám ṛtvíjam - Linguistics

SHOW MORE
SHOW LESS

You also want an ePaper? Increase the reach of your titles

YUMPU automatically turns print PDFs into web optimized ePapers that Google loves.

1.035.01a hváyāmy <strong>agním</strong> prathamáṃ svastáye hváyāmi mitrā́váruṇāv ihā́vase |<br />

1.035.01c hváyāmi rā́trīṃ jágato nivéśanīṃ hváyāmi deváṃ savitā́ram ūtáye ‖<br />

1.035.02a ā́ kṛṣṇéna rájasā vártamāno niveśáyann amṛ́tam mártyaṃ ca |<br />

1.035.02c hiraṇyáyena savitā́ ráthenā́ devó yāti bhúvanāni páśyan ‖<br />

1.035.03a yā́ti deváḥ pravátā yā́ty udvátā yā́ti śubhrā́bhyāṃ yajató háribhyām |<br />

1.035.03c ā́ devó yāti savitā́ parāvátó 'pa víśvā duritā́ bā́dhamānaḥ ‖<br />

1.035.04a abhī́vṛtaṃ kṛ́śanair viśvárūpaṃ híraṇyaśamyaṃ yajató bṛhántam |<br />

1.035.04c ā́sthād ráthaṃ savitā́ citrábhānuḥ kṛṣṇā́ rájāṃsi táviṣīṃ dádhānaḥ ‖<br />

1.035.05a ví jánāñ chyāvā́ḥ śitipā́do akhyan ráthaṃ híraṇyapraügaṃ váhantaḥ |<br />

1.035.05c śáśvad víśaḥ savitúr daívyasyopásthe víśvā bhúvanāni tasthuḥ ‖<br />

1.035.06a tisró dyā́vaḥ savitúr dvā́ upásthām̐ ékā yamásya bhúvane virāṣā́ṭ |<br />

1.035.06c āṇíṃ ná ráthyam amṛ́tā́dhi tasthur ihá bravītu yá u tác cíketat ‖<br />

1.035.07a ví suparṇó antárikṣāṇy akhyad gabhīrávepā ásuraḥ sunītháḥ |<br />

1.035.07c kvèdā́nīṃ sū́ryaḥ káś ciketa katamā́ṃ dyā́ṃ raśmír asyā́ tatāna ‖<br />

1.035.08a aṣṭaú vy àkhyat kakúbhaḥ pṛthivyā́s trī́ dhánva yójanā saptá síndhūn |<br />

1.035.08c hiraṇyākṣáḥ savitā́ devá ā́gād dádhad rátnā dāśúṣe vā́ryāṇi ‖<br />

1.035.09a híraṇyapāṇiḥ savitā́ vícarṣaṇir ubhé dyā́vāpṛthivī́ antár īyate |<br />

1.035.09c ápā́mīvām bā́dhate véti sū́ryam abhí kṛṣṇéna rájasā dyā́m ṛṇoti ‖<br />

1.035.10a híraṇyahasto ásuraḥ sunītháḥ sumṛḻīkáḥ svávām̐ yātv arvā́ṅ |<br />

1.035.10c apasédhan rakṣáso yātudhā́nān ásthād deváḥ pratidoṣáṃ gṛṇānáḥ ‖<br />

1.035.11a yé te pánthāḥ savitaḥ pūrvyā́so 'reṇávaḥ súkṛtā antárikṣe |<br />

1.035.11c tébhir no adyá pathíbhiḥ sugébhī rákṣā ca no ádhi ca brūhi deva ‖<br />

1.036.01a prá vo yahvám purūṇā́ṃ viśā́ṃ devayatī́nām |<br />

1.036.01c agníṃ sūktébhir vácobhir īmahe yáṃ sīm íd anyá ī́ḻate ‖<br />

1.036.02a jánāso agníṃ dadhire sahovṛ́dhaṃ havíṣmanto vidhema te |<br />

1.036.02c sá tváṃ no adyá sumánā ihā́vitā́ bhávā vā́jeṣu santya ‖<br />

1.036.03a prá tvā dūtáṃ vṛṇīmahe hótāraṃ viśvávedasam |<br />

1.036.03c mahás te sató ví caranty arcáyo diví spṛśanti bhānávaḥ ‖<br />

1.036.04a devā́sas tvā váruṇo mitró aryamā́ sáṃ dūtám pratnám indhate |<br />

1.036.04c víśvaṃ só agne jayati tváyā dhánaṃ yás te dadā́śa mártyaḥ ‖<br />

1.036.05a mandró hótā gṛhápatir ágne dūtó viśā́m asi |<br />

1.036.05c tvé víśvā sáṃgatāni vratā́ dhruvā́ yā́ni devā́ ákṛṇvata ‖<br />

1.036.06a tvé íd agne subháge yaviṣṭhya víśvam ā́ hūyate havíḥ |<br />

1.036.06c sá tváṃ no adyá sumánā utā́pará yákṣi devā́n suvī́ryā ‖<br />

1.036.07a táṃ ghem itthā́ namasvína úpa svarā́jam āsate |<br />

1.036.07c hótrābhir <strong>agním</strong> mánuṣaḥ sám indhate titirvā́ṃso áti srídhaḥ ‖<br />

1.036.08a ghnánto vṛtrám ataran ródasī apá urú kṣáyāya cakrire |<br />

1.036.08c bhúvat káṇve vṛ́ṣā dyumny ā́hutaḥ krándad áśvo gáviṣṭiṣu ‖<br />

1.036.09a sáṃ sīdasva mahā́m̐ asi śócasva devavī́tamaḥ |<br />

1.036.09c ví dhūmám agne aruṣám miyedhya sṛjá praśasta darśatám ‖<br />

1.036.10a yáṃ tvā devā́so mánave dadhúr ihá yájiṣṭhaṃ havyavāhana |<br />

1.036.10c yáṃ káṇvo médhyātithir dhanaspṛ́taṃ yáṃ vṛ́ṣā yám upastutáḥ ‖<br />

1.036.11a yám <strong>agním</strong> médhyātithiḥ káṇva īdhá ṛtā́d ádhi |

Hooray! Your file is uploaded and ready to be published.

Saved successfully!

Ooh no, something went wrong!