20.07.2013 Views

1.001.01a agním īḻe puróhitaṃ yajñásya devám ṛtvíjam - Linguistics

1.001.01a agním īḻe puróhitaṃ yajñásya devám ṛtvíjam - Linguistics

1.001.01a agním īḻe puróhitaṃ yajñásya devám ṛtvíjam - Linguistics

SHOW MORE
SHOW LESS

Create successful ePaper yourself

Turn your PDF publications into a flip-book with our unique Google optimized e-Paper software.

1.088.03c yuṣmábhyaṃ kám marutaḥ sujātās tuvidyumnā́so dhanayante ádrim ‖<br />

1.088.04a áhāni gṛ́dhrāḥ páry ā́ va ā́gur imā́ṃ dhíyaṃ vārkāryā́ṃ ca devī́m |<br />

1.088.04c bráhma kṛṇvánto gótamāso arkaír ūrdhváṃ nunudra utsadhím píbadhyai ‖<br />

1.088.05a etát tyán ná yójanam aceti sasvár ha yán maruto gótamo vaḥ |<br />

1.088.05c páśyan híraṇyacakrān áyodaṃṣṭrān vidhā́vato varā́hūn ‖<br />

1.088.06a eṣā́ syā́ vo maruto 'nubhartrī́ práti ṣṭobhati vāgháto ná vā́ṇī |<br />

1.088.06c ástobhayad vṛ́thāsām ánu svadhā́ṃ gábhastyoḥ ‖<br />

1.089.01a ā́ no bhadrā́ḥ krátavo yantu viśvátó 'dabdhāso áparītāsa udbhídaḥ |<br />

1.089.01c devā́ no yáthā sádam íd vṛdhé ásann áprāyuvo rakṣitā́ro divé-dive ‖<br />

1.089.02a devā́nām bhadrā́ sumatír ṛjūyatā́ṃ devā́nāṃ rātír abhí no ní vartatām |<br />

1.089.02c devā́nāṃ sakhyám úpa sedimā vayáṃ devā́ na ā́yuḥ prá tirantu jīváse ‖<br />

1.089.03a tā́n pū́rvayā nivídā hūmahe vayám bhágam mitrám áditiṃ dákṣam asrídham |<br />

1.089.03c aryamáṇaṃ váruṇaṃ sómam aśvínā sárasvatī naḥ subhágā máyas karat ‖<br />

1.089.04a tán no vā́to mayobhú vātu bheṣajáṃ tán mātā́ pṛthivī́ tát pitā́ dyaúḥ |<br />

1.089.04c tád grā́vāṇaḥ somasúto mayobhúvas tád aśvinā śṛṇutaṃ dhiṣṇyā yuvám ‖<br />

1.089.05a tám ī́śānaṃ jágatas tasthúṣas pátiṃ dhiyaṃjinvám ávase hūmahe vayám |<br />

1.089.05c pūṣā́ no yáthā védasām ásad vṛdhé rakṣitā́ pāyúr ádabdhaḥ svastáye ‖<br />

1.089.06a svastí na índro vṛddháśravāḥ svastí naḥ pūṣā́ viśvávedāḥ |<br />

1.089.06c svastí nas tā́rkṣyo áriṣṭanemiḥ svastí no bṛ́haspátir dadhātu ‖<br />

1.089.07a pṛ́ṣadaśvā marútaḥ pṛ́śnimātaraḥ śubhaṃyā́vāno vidátheṣu jágmayaḥ |<br />

1.089.07c agnijihvā́ mánavaḥ sū́racakṣaso víśve no devā́ ávasā́ gamann ihá ‖<br />

1.089.08a bhadráṃ kárṇebhiḥ śṛṇuyāma devā bhadrám paśyemākṣábhir yajatrāḥ |<br />

1.089.08c sthiraír áṅgais tuṣṭuvā́ṃsas tanū́bhir vy àśema deváhitaṃ yád ā́yuḥ ‖<br />

1.089.09a śatám ín nú śarádo ánti devā yátrā naś cakrā́ jarásaṃ tanū́nām |<br />

1.089.09c putrā́so yátra pitáro bhávanti mā́ no madhyā́ rīriṣatā́yur gántoḥ ‖<br />

1.089.10a áditir dyaúr áditir antárikṣam áditir mātā́ sá pitā́ sá putráḥ |<br />

1.089.10c víśve devā́ áditiḥ páñca jánā áditir jātám áditir jánitvam ‖<br />

1.090.01a ṛjunītī́ no váruṇo mitró nayatu vidvā́n |<br />

1.090.01c aryamā́ devaíḥ sajóṣāḥ ‖<br />

1.090.02a té hí vásvo vásavānās té ápramūrā máhobhiḥ |<br />

1.090.02c vratā́ rakṣante viśvā́hā ‖<br />

1.090.03a té asmábhyaṃ śárma yaṃsann amṛ́tā mártyebhyaḥ |<br />

1.090.03c bā́dhamānā ápa dvíṣaḥ ‖<br />

1.090.04a ví naḥ patháḥ suvitā́ya ciyántv índro marútaḥ |<br />

1.090.04c pūṣā́ bhágo vándyāsaḥ ‖<br />

1.090.05a utá no dhíyo góagrāḥ pū́ṣan víṣṇav évayāvaḥ |<br />

1.090.05c kártā naḥ svastimátaḥ ‖<br />

1.090.06a mádhu vā́tā ṛtāyaté mádhu kṣaranti síndhavaḥ |<br />

1.090.06c mā́dhvīr naḥ santv óṣadhīḥ ‖<br />

1.090.07a mádhu náktam utóṣáso mádhumat pā́rthivaṃ rájaḥ |<br />

1.090.07c mádhu dyaúr astu naḥ pitā́ ‖<br />

1.090.08a mádhumān no vánaspátir mádhumām̐ astu sū́ryaḥ |

Hooray! Your file is uploaded and ready to be published.

Saved successfully!

Ooh no, something went wrong!