20.07.2013 Views

1.001.01a agním īḻe puróhitaṃ yajñásya devám ṛtvíjam - Linguistics

1.001.01a agním īḻe puróhitaṃ yajñásya devám ṛtvíjam - Linguistics

1.001.01a agním īḻe puróhitaṃ yajñásya devám ṛtvíjam - Linguistics

SHOW MORE
SHOW LESS

Create successful ePaper yourself

Turn your PDF publications into a flip-book with our unique Google optimized e-Paper software.

1.116.20c vibhindúnā nāsatyā ráthena ví párvatām̐ ajarayū́ ayātam ‖<br />

1.116.21a ékasyā vástor āvataṃ ráṇāya váśam aśvinā sanáye sahásrā |<br />

1.116.21c nír ahataṃ duchúnā índravantā pṛthuśrávaso vṛṣaṇāv árātīḥ ‖<br />

1.116.22a śarásya cid ārcatkásyāvatā́d ā́ nīcā́d uccā́ cakrathuḥ pā́tave vā́ḥ |<br />

1.116.22c śayáve cin nāsatyā śácībhir jásuraye staryàm pipyathur gā́m ‖<br />

1.116.23a avasyaté stuvaté kṛṣṇiyā́ya ṛjūyaté nāsatyā śácībhiḥ |<br />

1.116.23c paśúṃ ná naṣṭám iva dárśanāya viṣṇāpvàṃ dadathur víśvakāya ‖<br />

1.116.24a dáśa rā́trīr áśivenā náva dyū́n ávanaddhaṃ śnathitám apsv àntáḥ |<br />

1.116.24c víprutaṃ rebhám udáni právṛktam ún ninyathuḥ sómam iva sruvéṇa ‖<br />

1.116.25a prá vāṃ dáṃsāṃsy aśvināv avocam asyá pátiḥ syāṃ sugávaḥ suvī́raḥ |<br />

1.116.25c utá páśyann aśnuván dīrghám ā́yur ástam ivéj jarimā́ṇaṃ jagamyām ‖<br />

1.117.01a mádhvaḥ sómasyāśvinā mádāya pratnó hótā́ vivāsate vām |<br />

1.117.01c barhíṣmatī rātír víśritā gī́r iṣā́ yātaṃ nāsatyópa vā́jaiḥ ‖<br />

1.117.02a yó vām aśvinā mánaso jávīyān ráthaḥ sváśvo víśa ājígāti |<br />

1.117.02c yéna gáchathaḥ sukṛ́to duroṇáṃ téna narā vartír asmábhyaṃ yātam ‖<br />

1.117.03a ṛ́ṣiṃ narāv áṃhasaḥ pā́ñcajanyam ṛbī́sād átrim muñcatho gaṇéna |<br />

1.117.03c minántā dásyor áśivasya māyā́ anupūrváṃ vṛṣaṇā codáyantā ‖<br />

1.117.04a áśvaṃ ná gūḻhám aśvinā durévair ṛ́ṣiṃ narā vṛṣaṇā rebhám apsú |<br />

1.117.04c sáṃ táṃ riṇītho víprutaṃ dáṃsobhir ná vāṃ jūryanti pūrvyā́ kṛtā́ni ‖<br />

1.117.05a suṣupvā́ṃsaṃ ná nírṛter upásthe sū́ryaṃ ná dasrā támasi kṣiyántam |<br />

1.117.05c śubhé rukmáṃ ná darśatáṃ níkhātam úd ūpathur aśvinā vándanāya ‖<br />

1.117.06a tád vāṃ narā śáṃsyam pajriyéṇa kakṣī́vatā nāsatyā párijman |<br />

1.117.06c śaphā́d áśvasya vājíno jánāya śatáṃ kumbhā́m̐ asiñcatam mádhūnām ‖<br />

1.117.07a yuváṃ narā stuvaté kṛṣṇiyā́ya viṣṇāpvàṃ dadathur víśvakāya |<br />

1.117.07c ghóṣāyai cit pitṛṣáde duroṇé pátiṃ jū́ryantyā aśvināv adattam ‖<br />

1.117.08a yuváṃ śyā́vāya rúśatīm adattam maháḥ kṣoṇásyāśvinā káṇvāya |<br />

1.117.08c pravā́cyaṃ tád vṛṣaṇā kṛtáṃ vāṃ yán nārṣadā́ya śrávo adhyádhattam ‖<br />

1.117.09a purū́ várpāṃsy aśvinā dádhānā ní pedáva ūhathur āśúm áśvam |<br />

1.117.09c sahasrasā́ṃ vājínam ápratītam ahihánaṃ śravasyàṃ tárutram ‖<br />

1.117.10a etā́ni vāṃ śravasy/ sudānū bráhmāṅgūṣáṃ sádanaṃ ródasyoḥ |<br />

1.117.10c yád vām pajrā́so aśvinā hávante yātám iṣā́ ca vidúṣe ca vā́jam ‖<br />

1.117.11a sūnór mā́nenāśvinā gṛṇānā́ vā́jaṃ víprāya bhuraṇā rádantā |<br />

1.117.11c agástye bráhmaṇā vāvṛdhānā́ sáṃ viśpálāṃ nāsatyāriṇītam ‖<br />

1.117.12a kúha yā́ntā suṣṭutíṃ kāvyásya dívo napātā vṛṣaṇā śayutrā́ |<br />

1.117.12c híraṇyasyeva kaláśaṃ níkhātam úd ūpathur daśamé aśvinā́han ‖<br />

1.117.13a yuváṃ cyávānam aśvinā járantam púnar yúvānaṃ cakrathuḥ śácībhiḥ |<br />

1.117.13c yuvó ráthaṃ duhitā́ sū́ryasya sahá śriyā́ nāsatyāvṛṇīta ‖<br />

1.117.14a yuváṃ túgrāya pūrvyébhir évaiḥ punarmanyā́v abhavataṃ yuvānā |<br />

1.117.14c yuvám bhujyúm árṇaso níḥ samudrā́d víbhir ūhathur ṛjrébhir áśvaiḥ ‖<br />

1.117.15a ájohavīd aśvinā taugryó vām próḻhaḥ samudrám avyathír jaganvā́n |<br />

1.117.15c níṣ ṭám ūhathuḥ suyújā ráthena mánojavasā vṛṣaṇā svastí ‖<br />

1.117.16a ájohavīd aśvinā vártikā vām āsnó yát sīm ámuñcataṃ vṛ́kasya |<br />

1.117.16c ví jayúṣā yayathuḥ sā́nv ádrer jātáṃ viṣvā́co ahataṃ viṣéṇa ‖<br />

1.117.17a śatám meṣā́n vṛkyè māmahānáṃ támaḥ práṇītam áśivena pitrā́ |<br />

1.117.17c ā́kṣī́ ṛjrā́śve aśvināv adhattaṃ jyótir andhā́ya cakrathur vicákṣe ‖

Hooray! Your file is uploaded and ready to be published.

Saved successfully!

Ooh no, something went wrong!