20.07.2013 Views

1.001.01a agním īḻe puróhitaṃ yajñásya devám ṛtvíjam - Linguistics

1.001.01a agním īḻe puróhitaṃ yajñásya devám ṛtvíjam - Linguistics

1.001.01a agním īḻe puróhitaṃ yajñásya devám ṛtvíjam - Linguistics

SHOW MORE
SHOW LESS

Create successful ePaper yourself

Turn your PDF publications into a flip-book with our unique Google optimized e-Paper software.

1.123.11c bhadrā́ tvám uṣo vitaráṃ vy ùcha ná tát te anyā́ uṣáso naśanta ‖<br />

1.123.12a áśvāvatīr gómatīr viśvávārā yátamānā raśmíbhiḥ sū́ryasya |<br />

1.123.12c párā ca yánti púnar ā́ ca yanti bhadrā́ nā́ma váhamānā uṣā́saḥ ‖<br />

1.123.13a ṛtásya raśmím anuyáchamānā bhadrám-bhadraṃ krátum asmā́su dhehi |<br />

1.123.13c úṣo no adyá suhávā vy ùchāsmā́su rā́yo maghávatsu ca syuḥ ‖<br />

1.124.01a uṣā́ uchántī samidhāné agnā́ udyán sū́rya urviyā́ jyótir aśret |<br />

1.124.01c devó no átra savitā́ nv ártham prā́sāvīd dvipát prá cátuṣpad ityaí ‖<br />

1.124.02a áminatī daívyāni vratā́ni praminatī́ manuṣy/ yugā́ni |<br />

1.124.02c īyúṣīṇām upamā́ śáśvatīnām āyatīnā́m prathamóṣā́ vy àdyaut ‖<br />

1.124.03a eṣā́ divó duhitā́ práty adarśi jyótir vásānā samanā́ purástāt |<br />

1.124.03c ṛtásya pánthām ánv eti sādhú prajānatī́va ná díśo mināti ‖<br />

1.124.04a úpo adarśi śundhyúvo ná vákṣo nodhā́ ivāvír akṛta priyā́ṇi |<br />

1.124.04c admasán ná sasató bodháyantī śaśvattamā́gāt púnar eyúṣīṇām ‖<br />

1.124.05a pū́rve árdhe rájaso aptyásya gávāṃ jánitry akṛta prá ketúm |<br />

1.124.05c vy ù prathate vitaráṃ várīya óbhā́ pṛṇántī pitrór upásthā ‖<br />

1.124.06a evéd eṣā́ purutámā dṛśé káṃ nā́jāmiṃ ná pári vṛṇakti jāmím |<br />

1.124.06c arepásā tanv/ śā́śadānā nā́rbhād ī́ṣate ná mahó vibhātī́ ‖<br />

1.124.07a abhrātéva puṃsá eti pratīcī́ gartārúg iva sanáye dhánānām |<br />

1.124.07c jāyéva pátya uśatī́ suvā́sā uṣā́ hasréva ní riṇīte ápsaḥ ‖<br />

1.124.08a svásā svásre jyā́yasyai yónim āraig ápaity asyāḥ praticákṣyeva |<br />

1.124.08c vyuchántī raśmíbhiḥ sū́ryasyāñjy àṅkte samanagā́ iva vrā́ḥ ‖<br />

1.124.09a āsā́m pū́rvāsām áhasu svásṝṇām áparā pū́rvām abhy èti paścā́t |<br />

1.124.09c tā́ḥ pratnaván návyasīr nūnám asmé revád uchantu sudínā uṣā́saḥ ‖<br />

1.124.10a prá bodhayoṣaḥ pṛṇató maghony ábudhyamānāḥ paṇáyaḥ sasantu |<br />

1.124.10c revád ucha maghávadbhyo maghoni revát stotré sūnṛte jāráyantī ‖<br />

1.124.11a áveyám aśvaid yuvatíḥ purástād yuṅkté gávām aruṇā́nām ánīkam |<br />

1.124.11c ví nūnám uchād ásati prá ketúr gṛháṃ-gṛham úpa tiṣṭhāte agníḥ ‖<br />

1.124.12a út te váyaś cid vasatér apaptan náraś ca yé pitubhā́jo vyóṣṭau |<br />

1.124.12c amā́ saté vahasi bhū́ri vāmám úṣo devi dāśúṣe mártyāya ‖<br />

1.124.13a ástoḍhvaṃ stomyā bráhmaṇā mé 'vīvṛdhadhvam uśatī́r uṣāsaḥ |<br />

1.124.13c yuṣmā́kaṃ devīr ávasā sanema sahasríṇaṃ ca śatínaṃ ca vā́jam ‖<br />

1.125.01a prātā́ rátnam prātarítvā dadhāti táṃ cikitvā́n pratigṛ́hyā ní dhatte |<br />

1.125.01c téna prajā́ṃ vardháyamāna ā́yū rāyás póṣeṇa sacate suvī́raḥ ‖<br />

1.125.02a sugúr asat suhiraṇyáḥ sváśvo bṛhád asmai váya índro dadhāti |<br />

1.125.02c yás tvāyántaṃ vásunā prātaritvo mukṣī́jayeva pádim utsinā́ti ‖<br />

1.125.03a ā́yam adyá sukṛ́tam prātár ichánn iṣṭéḥ putráṃ vásumatā ráthena |<br />

1.125.03c aṃśóḥ sutám pāyaya matsarásya kṣayádvīraṃ vardhaya sūnṛ́tābhiḥ ‖<br />

1.125.04a úpa kṣaranti síndhavo mayobhúva ījānáṃ ca yakṣyámāṇaṃ ca dhenávaḥ |<br />

1.125.04c pṛṇántaṃ ca pápuriṃ ca śravasyávo ghṛtásya dhā́rā úpa yanti viśvátaḥ ‖<br />

1.125.05a nā́kasya pṛṣṭhé ádhi tiṣṭhati śritó yáḥ pṛṇā́ti sá ha devéṣu gachati |<br />

1.125.05c tásmā ā́po ghṛtám arṣanti síndhavas tásmā iyáṃ dákṣiṇā pinvate sádā ‖<br />

1.125.06a dákṣiṇāvatām íd imā́ni citrā́ dákṣiṇāvatāṃ diví sū́ryāsaḥ |

Hooray! Your file is uploaded and ready to be published.

Saved successfully!

Ooh no, something went wrong!